Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)

Trang chủ »» Kinh Bắc truyền »» Diệu Pháp Liên Hoa Kinh [妙法蓮華經] »» Bản Việt dịch quyển số 3 »»

Diệu Pháp Liên Hoa Kinh [妙法蓮華經] »» Bản Việt dịch quyển số 3


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Việt dịch (2) » Việt dịch (3) » Việt dịch (4) » English version (1) » English version (2) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 1.36 MB) » Vĩnh Lạc (PDF, 0.89 MB)

Chọn dữ liệu để xem đối chiếu song song:

Saddharmapuṇḍarīkasūtram

Kinh này có 7 quyển, bấm chọn số quyển sau đây để xem:    1 | 2 | 3 | 4 | 5 | 6 | 7 |

Đại Tạng Kinh Việt Nam
Font chữ:

5 oṣadhīparivartaḥ|
atha khalu bhagavānāyuṣmantaṃ mahākāśyapaṃ tāṃścānyān sthavirān mahāśrāvakānāmantrayāmāsa-sādhu sādhu mahākāśyapa| sādhu khalu punaryuṣmākaṃ kāśyapa yadyūyaṃ tathāgatasya bhūtān guṇavarṇān bhāṣadhve| ete ca kāśyapa tathāgatasya bhūtā guṇāḥ| ataścānye'prameyā asaṃkhyeyāḥ, yeṣāṃ na sukaraḥ paryanto'dhigantumaparimitānapi kalpān bhāṣamāṇaiḥ| dharmasvāmī kāśyapa tathāgataḥ, sarvadharmāṇāṃ rājā prabhurvaśī| yaṃ ca kāśyapa tathāgato dharmaṃ yatropanikṣipati, sa tathaiva bhavati| sarvadharmāśca kāśyapa tathāgato yuktyopanikṣipati| tathāgatajñānenopanikṣipati| yathā te dharmāḥ sarvajñabhūmimeva gacchanti| sarvadharmārthagatiṃ ca tathāgato vyavalokayati| sarvadharmārthavaśitāprāptaḥ sarvadharmādhyāśayaprāptaḥ sarvadharmaviniścayakauśalyajñānaparamapāramitāprāptaḥ sarvajñajñānasaṃdarśakaḥ sarvajñajñānāvatārakaḥ sarvajñajñānopanikṣepakaḥ kāśyapa tathāgato'rhan samyaksaṃbuddhaḥ||
tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā| meghaśca mahāvāriparipūrṇa unnamet, unnamitvā sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādayet| saṃchādya ca sarvatra samakālaṃ vāri pramuñcet| tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo'syāṃ trisāhasramahāsāhasralokadhātau, tatra ye taruṇāḥ komalanālaśākhāpatrapalāśāstṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ, sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayamabdhātuṃ pratyāpibanti| te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante, tathā ca puṣpaphalāni prasavanti| te ca pṛthak pṛthagū nānānāmadheyāni pratilabhante| ekadharaṇīpratiṣṭhitāśca te sarve oṣadhigrāmā bījagrāmā ekarasatoyābhiṣyanditāḥ| evameva kāśyapa tathāgato'rhan samyaksaṃbuddho loka utpadyate| yathā mahāmeghaḥ unnamate, tathā tathāgato'pyutpadya sarvāvantaṃ sadevamānuṣāsuraṃ lokaṃ svareṇābhivijñāpayati|
tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayati, evameva kāśyapa tathāgato'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati, ghoṣamanuśrāvayati-tathāgato'smi bhavanto devamanuṣyāḥ arhan samyaksaṃbuddhaḥ, tīrṇastārayāmi, mukto mocayāmi, āśvasta āśvāsayāmi, parinirvṛtaḥ parinirvāpayāmi| ahamimaṃ ca lokaṃ paraṃ ca lokaṃ samyak prajñayā yathābhūtaṃ prajānāmi sarvajñaḥ sarvadarśī| upasaṃkrāmantu māṃ bhavanto devamanuṣyā dharmaśravaṇāya| ahaṃ mārgasyākhyātā mārgadeśiko mārgavit mārgakovidaḥ| tatra kāśyapa bahūni prāṇikoṭīnayutaśatasahasrāṇi tathāgatasya dharmaśravaṇāyopasaṃkrāmanti| atha tathāgato'pi teṣāṃ sattvānāmindriyavīryaparāparavaimātratāṃ jñātvā tāṃstān dharmaparyāyānupasaṃharati, tāṃ tāṃ dharmakathāṃ kathayati bahvīṃ vicitrāṃ harṣaṇīyāṃ paritoṣaṇīyāṃ prāmodyakaraṇīyāṃ hitasukhasaṃvartanakaraṇīyām| yayā kathaya te sattvāḥ dṛṣṭa eva dharme sukhitā bhavanti, kālaṃ ca kṛtvā sugatīṣūpapadyante, yatra prabhūtāṃśca kāmān paribhuñjante, dharmaṃ ca śṛṇvanti| śrutvā ca taṃ dharmaṃ vigatanīvaraṇā bhavanti| anupūrveṇa ca sarvajñadharmeṣvabhiyujyante yathābalaṃ yathāviṣayaṃ yathāsthānam||
tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādya samaṃ vāri pramuñcati, sarvāṃśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati| yathābalaṃ yathāviṣayaṃ yathāsthāmaṃ ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti, svakasvakāṃ ca jātipramāṇatāṃ gacchanti| evameva kāśyapa tathāgato'rhan samyaksaṃbuddho yaṃ dharmaṃ bhāṣate, sarvaḥ sa dharma ekaraso yaduta vimuktiraso virāgaraso nirodharasaḥ sarvajñajñānaparyavasānaḥ| tatra kāśyapa ye te sattvāstathāgatasya dharmaṃ bhāṣamāṇasya śṛṇvanti dhārayanti abhisaṃyujyante, na te ātmanātmānaṃ jānanti vā vedayanti vā budhyanti vā| tatkasya hetoḥ? tathāgata eva kāśyapa tān sattvāṃstathā jānāti, ye ca te, yathā ca te, yādṛśāśca te| yaṃ ca te cintayanti, yathā ca te cintayanti, yena ca te cintayanti| yaṃ ca te bhāvayanti, yathā ca te bhāvayanti, yena ca te bhāvayanti| yaṃ ca te prāpnuvanti, yathā ca te prāpnuvanti, yena ca te prāpnuvanti| tathāgata eva kāśyapa tatra pratyakṣaḥ pratyakṣadarśī yathā ca darśī teṣāṃ sattvānāṃ tāsu tāsu bhūmiṣu sthitānāṃ tṛṇagulmauṣadhivanaspatīnāṃ hīnotkṛṣṭamadhyamānām| so'haṃ kāśyapa ekarasadharma viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānāmanurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi| āścaryaprāptā adbhutaprāptā yūyaṃ kāśyapa yadyūyaṃ saṃdhābhāṣitaṃ tathāgatasya na śaknutha avataritum| tatkasya hetoḥ? durvijñeyaṃ kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ saṃdhābhāṣitamiti||
atha khalu bhagavāṃstasyāṃ velāyāmimamevārthaṃ bhūyasyā mātrayā saṃdarśayamāna imā gāthā abhāṣata—
dharmarājā ahaṃ loke utpanno bhavamardanaḥ|
dharmaṃ bhāṣāmi sattvānāmadhimuktiṃ vijāniya||1||
dhīrabuddhī mahāvīrā ciraṃ rakṣanti bhāṣitam|
rahasyaṃ cāpi dhārenti na ca bhāṣanti prāṇinām||2||
durbodhyaṃ cāpi tajjñānaṃ sahasā śrutva bāliśāḥ|
kāṅkṣāṃ kuryuḥ sudurmedhāstato bhraṣṭā bhrameyu te||3||
yathāviṣayu bhāṣāmi yasya yādṛśakaṃ balam|
anyamanyehi arthehi dṛṣṭiṃ kurvāmi ujjukām||4||
yathāpi kāśyapā megho lokadhātūya unnataḥ|
sarvamonahatī cāpi chādayanto vasuṃdharām||5||
so ca vārisya saṃpūrṇo vidyunmālī mahāmbudaḥ|
nirnādayanta śabdena harṣayet sarvadehinaḥ||6||
sūryaraśmī nivāritvā śītalaṃ kṛtva maṇḍalam|
hastaprāpto'vatiṣṭhanto vāri muñcet samantataḥ||7||
sa caiva mama muñceta āpaskandhamanalpakam|
prākharantaḥ samantena tarpayenmedinīmimām||8||
iha yā kāci medinyāṃ jātā oṣadhayo bhavet|
tṛṇagulmavanaspatyo drumā vātha mahādrumāḥ ||9||
sasyāni vividhānyeva yadvāpi haritaṃ bhavet|
parvate kandare caiva nikuñjeṣu ca yadbhavet||10||
sarvān saṃtarpayenmeghastṛṇagulmavanaspatīn|
tṛṣitāṃ dharaṇīṃ tarpet pariṣiñcati cauṣadhīḥ||11||
tacca ekarasaṃ vāri meghamuktamihasthitam|
yathābalaṃ yathāviṣayaṃ tṛṇagulmā pibanti tat||12||
drumāśca ye keci mahādrumāśca
khudrāka madhyāśca yathāvayāśca|
yathābalaṃ sarve pibanti vāri
pibanti vardhanti yathecchakāmāḥ||13||
kāṇḍena nālena tvacā yathaiva
śākhāpraśākhāya tathaiva patraiḥ|
vardhanti puṣpehi phalehi caiva
meghābhivṛṣṭena mahauṣadhīyaḥ||14||
yathābalaṃ tā viṣayaśca yādṛśo
yāsāṃ ca yad yādṛśakaṃ ca bījam|
svakasvakaṃ tāḥ prasavaṃ dadanti
vāriṃ ca taṃ ekarasaṃ pramuktam||15||
emeva buddho'pi ha loke kāśyapa
utpadyate vāridharo va loke|
utpadya ca bhāṣati lokanātho
bhūtāṃ cariṃ darśayate ca prāṇinām||16||
evaṃ ca saṃśrāvayate maharṣiḥ
puraskṛto loke sadevake'smin|
tathāgato'haṃ dvipadottamo jino
utpannu lokasmi yathaiva meghaḥ||17||
saṃtarpayiṣyāmyahu sarvasattvān
saṃśuṣkagātrāṃstribhave vilagnān|
duḥkhena śuṣyanta sukhe sthapeyaṃ
kāmāṃśca dāsyāmyahu nirvṛtiṃ ca||18||
śṛṇotha me devamanuṣyasaṃghā
upasaṃkramadhvaṃ mama darśanāya|
tathāgato'haṃ bhagavānanābhibhūḥ
saṃtāraṇārthaṃ iha loki jātaḥ||19||
bhāṣāmi ca prāṇisahasrakoṭināṃ
dharmaṃ viśuddhaṃ abhidarśanīyam|
ekā ca tasyo samatā tathatvaṃ
yadidaṃ vimuktiścatha nirvṛtī ca||20||
svareṇa caikena vadāmi dharmaṃ
bodhiṃ nidānaṃ kariyāna nityam|
samaṃ hi etadviṣamatva nāsti
na kaści vidveṣu na rāgu vidyate||21||
anunīyatā mahya na kācidasti
premā ca doṣaśca na me kahiṃcit|
samaṃ ca dharmaṃ pravadāmi dehināṃ
yathaikasattvasya tathā parasya||22||
ananyakarmā pravadāmi dharmaṃ
gacchantu tiṣṭhantu niṣīdamānaḥ|
niṣaṇṇa śayyāsanamāruhitvā
kilāsitā mahya na jātu vidyate||23||
saṃtarpayāmī imu sarvalokaṃ
megho va vāriṃ sama muñcamānaḥ|
āryeṣu nīceṣu ca tulyabuddhi-
rduḥśīlabhūteṣvatha śīlavatsu||24||
vinaṣṭacāritra tathaiva ye narā-
ścāritraācārasamanvitāśca|
dṛṣṭisthitā ye ca vinaṣṭadṛṣṭī
samyagdṛśo ye cāviśuddhadṛṣṭayaḥ||25||
hīneṣu cotkṛṣṭamatīṣu cāpi
mṛdvindriyeṣu pravadāmi dharmam|
kilāsitāṃ sarva vivarjayitvā
samyak pramuñcāmyahu dharmavarṣam||26||
yathābalaṃ ca śruṇiyāna mahyaṃ
vividhāsu bhūmīṣu pratiṣṭhihanti|
deveṣu martyeṣu manorameṣu
śakreṣu brahmeṣvatha cakravartiṣu||27||
kṣudrānukṣudrā ima oṣadhīyo
kṣudrīka etā iha yāva loke|
anyā ca madhyā mahatī ca oṣadhī
śṛṇotha tāḥ sarva prakāśayiṣye||28||
anāsravaṃ dharma prajānamānā
nirvāṇaprāptā viharanti ye narāḥ|
ṣaḍabhijña traividya bhavanti ye ca
sā kṣudrikā oṣadhi saṃpravuttā||29||
girikandeṣū viharanti ye ca
pratyekabodhiṃ spṛhayanti ye narāḥ|
ye īdṛśā madhyaviśuddhabuddhayaḥ
sā madhyamā oṣadhi saṃpravuttā||30||
ye prārthayante puruṣarṣabhatvaṃ
buddho bhaviṣye naradevanāthaḥ|
vīryaṃ ca dhyānaṃ ca niṣevamāṇāḥ
sā oṣadhī agra iyaṃ pravuccati||31||
ye cāpi yuktāḥ sugatasya putrā
maitrīṃ niṣevantiha śāntacaryām|
niṣkāṅkṣaprāptā puruṣarṣabhatve
ayaṃ drumo vucyati evarūpaḥ||32||
avivarticakraṃ hi pravartayantā
ṛddhībalasmin sthita ye ca dhīrāḥ|
pramocayanto bahu prāṇikoṭī
mahādrumo so ca pravuccate hi||33||
samaśca so dharma jinena bhāṣito
meghena vā vāri samaṃ pramuktam|
citrā abhijñā ima evarūpā
yathauṣadhīyo dharaṇītalasthāḥ||34||
anena dṛṣṭāntanidarśanena
upāyu jānāhi tathāgatasya|
yathā ca so bhāṣati ekadharmaṃ
nānāniruktī jalabindavo vā||35||
mamāpi co varṣatu dharmavarṣaṃ
loko hyayaṃ tarpitu bhoti sarvaḥ|
yathābalaṃ cānuvicintayanti
subhāṣitaṃ ekarasaṃ pi dharmam||36||
tṛṇagulmakā vā yatha varṣamāṇe
madhyā pi vā oṣadhiyo yathaiva|
drumā pi vā te ca mahādrumā vā
yatha śobhayante daśadikṣu sarve||37||
iyaṃ sadā lokahitāya dharmatā
tarpeti dharmeṇimu sarvalokam|
saṃtarpitaścāpyatha sarvalokaḥ
pramuñcate oṣadhi puṣpakāṇi||38||
madhyāpi ca oṣadhiyo vivardhayī
arhanta ye te sthita āsravakṣaye|
pratyekabuddhā vanaṣaṇḍacāriṇo
niṣpādayī dharmamimaṃ subhāṣitam||39||
bahubodhisattvāḥ smṛtimanta dhīrāḥ
sarvatra traidhātuki ye gatiṃgatāḥ|
paryeṣamāṇā imamagrabodhiṃ
drumā va vardhanti ti nityakālam||40||
ye ṛddhimantaścatudhyānadhyāyino
ye śūnyatāṃ śrutva janenti prītim|
raśmīsahasrāṇi pramuñcamānā-
ste caiva vuccanti mahādrumā iha||41||
etādṛśī kāśyapa dharmadeśanā
meghena vā vāri samaṃ pramuktam|
bahvī vivardhanti mahauṣadhīyo
manuṣyapuṣpāṇi anantakāni||42||
svapratyayaṃ dharma prakāśayāmi
kālena darśemi ca buddhabodhim|
upāyakauśalyu mamaitadagraṃ
sarveṣa co lokavināyakānām||43||
paramārtha evaṃ mayaṃ bhūtabhāṣito
te śrāvakāḥ sarvi na enti nirvṛtim|
caranti ete vara bodhicārikāṃ
buddhā bhaviṣyantimi sarvaśrāvakāḥ||44||
punaraparaṃ kāśyapa tathāgataḥ sattvavinaye samo na cāsamaḥ| tadyathā kāśyapa candrasuryaprabhā sarvalokamavabhāsayati kuśalakāriṇamakuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi, sā sarvatra samaṃ prabhā nipatati na viṣamam, evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate| na ca tathāgatasya jñānaprabhāyā ūnatā vā atiriktatā vā yathāpuṇyajñānasamudāgamāya saṃbhavati| na santi kāśyapa trīṇi yānāni| kevalamanyonyacaritāḥ sattvāḥ, tena trīṇi yānāni prajñapyante||
evamukte āyuṣmān mahākāśyapo bhagavantametadavocat-yadi bhagavan na santi trīṇi yānāni, kiṃ kāraṇaṃ pratyutpanne'dhvani śrāvakapratyekabuddhabodhisattvānāṃ prajñaptiḥ prajñapyate? evamukte bhagavānāyuṣmantaṃ mahākāśyapametadavocat-tadyathā kāśyapa kumbhakāraḥ samāsu mṛttikāsu bhājanāni karoti| tatra kānicid guḍabhājanāni bhavanti, kānicid ghṛtabhājanāni, kānicid dadhikṣīrabhājanāni, kānicid hīnānyaśucibhājanāni bhavanti, na ca mṛttikāyā nānātvam, atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate| evameva kāśyapa ekamevedaṃ yānaṃ yaduta buddhayānam| na dvitīyaṃ na tṛtīyaṃ vā yānaṃ saṃvidyate||
evamukte āyuṣmān mahākāśyapo bhagavantametadavocat-yadyapi bhagavan sattvā nānādhimuktayo ye traidhātukānniḥsṛtāḥ, kiṃ teṣāmekaṃ nirvāṇamuta dve trīṇi vā? bhagavānāha-sarvadharmasamatāvabodhāddhi kāśyapa nirvāṇam| taccaikam, na dve na trīṇi| tena hi kāśyapa upamāṃ te kariṣyāmi| upamayā ihaikatyā vijñapuruṣā bhāṣitasyārthamājānanti| tadyathā kāśyapa jātyandhaḥ puruṣaḥ| sa evaṃ brūyānna santi suvarṇadurvaṇāni rūpāṇi, na santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṣṭāraḥ, na staḥ sūryācandramasau, na santi nakṣatrāṇi, na santi grahāḥ, na santi grahāṇāṃ draṣṭāraḥ| athānye puruṣāstasya jātyandhasya puruṣasya purata evaṃ vadeyuḥ-santi suvarṇadurvarṇāni rūpāṇi, santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṣṭāraḥ, staḥ sūryācandramasau, santi nakṣatrāṇi, santi grahāḥ, santi grahāṇāṃ draṣṭāraḥ| sa ca jātyandhaḥ puruṣasteṣāṃ puruṣāṇāṃ na śraddadhyāt, noktaṃ gṛhṇīyāt| atha kaścid vaidyaḥ sarvavyādhijñaḥ syāt| sa taṃ jātyandhaṃ puruṣaṃ paśyet| tasyaivaṃ syāt-tasya puruṣasya pūrvapāpena karmaṇā vyādhirutpannaḥ| ye ca kecana vyādhaya utpadyante, te sarve caturvidhāḥ-vātikāḥ paittikāḥ ślaiṣmikāḥ sāṃnipātikāśca| atha sa vaidyastasya vyādhervyupaśamanārthaṃ punaḥ punarupāyaṃ cintayet|
tasyaivaṃ syāt-yāni khalvimāni dravyāṇi pracaranti, na taiḥ śakyo'yaṃ vyādhiścikitsitum| santi tu himavati parvatarāje catasra oṣadhayaḥ| katamāścatasraḥ? tadyathā-prathamā sarvavarṇarasasthānānugatā nāma, dvitīyā sarvavyādhipramocanī nāma, tṛtīyā sarvaviṣavināśanī nāma, caturthī yathāsthānasthitasukhapradā nāma| imāścatasraḥ oṣadhayaḥ| atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayet, yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantam| gatvā cordhvamapyārohet, adho'pyavataret, tiryagapipravicinuyāt| sa evaṃ pravicinvaṃstāścatasra oṣadhīrārāgayet| ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt, kāṃcit peṣayitvā dadyāt, kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt, kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt, kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt, kāṃcidagninā paridāhya dadyāt, kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt| atha sa jātyandhapuruṣastenopāyayogena cakṣuḥ pratilabheta| sa pratilabdhacakṣurbahiradhyātmaṃ dūre āsanne ca candrasūryaprabhāṃ nakṣatrāṇi grahān sarvarūpāṇi ca paśyet| evaṃ ca vadet-aho batāhaṃ mūḍhaḥ, yo'haṃ pūrvamācakṣamāṇānāṃ na śraddadhāmi, noktaṃ gṛhṇāmi| so'hamidānīṃ sarvaṃ paśyāmi| mukto'smi andhabhāvāt|
pratilabdhacakṣuścāsmi| na ca me kaścid viśiṣṭataro'stīti| tena ca samayena pañcābhijñā ṛṣayo bhaveyurdivyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ, te taṃ puruṣamevaṃ vadeyuḥ-kevalaṃ bhoḥ puruṣa tvayā cakṣuḥ pratilabdham| na tu bhavān kiṃcijjānāti| kuto'bhimānaste samutpannaḥ? na ca te'sti prajñā| na cāsi paṇḍitaḥ| tamenamevaṃ vadeyuḥ-yadā tvaṃ bhoḥ puruṣa antargṛhaṃ niṣaṇṇo bahiranyāni rūpāṇi na paśyasi, na ca jānāsi, nāpi te ye sattvāḥ snigdhacittā vā drugdhacittā vā| na vijānīṣe pañcayojanāntarasthitasya janasya bhāṣamāṇasya| bherīśaṅkhādīnāṃ śabdaṃ na prajānāsi, na śṛṇoṣi| krośāntaramapyanutkṣipya pādau na śaknoṣi gantum| jātasaṃvṛddhaścāsi mātuḥ kukṣau| tāṃ ca kriyāṃ na smarasi| tatkathamasi paṇḍitaḥ? kathaṃ ca sarvaṃ paśyāmīti vadasi? tatsādhu bhoḥ puruṣa yadandhakāraṃ tatprakāśamiti saṃjānīṣe, yacca prakāśaṃ tadandhakāramiti saṃjānīṣe||
atha sa puruṣastān ṛṣīnevaṃ vadet-ka upāyaḥ, kiṃ vā śubhaṃ karma kṛtvedṛśīṃ prajñāṃ pratilabheya, yuṣmākaṃ prasādāccaitān guṇān pratilabheya? atha khalu te ṛṣayastasya puruṣasyaivaṃ kathayeyuḥ-yadīcchasi, araṇye vasa| parvataguhāsu vā niṣaṇṇo dharmaṃ cintaya| kleśāśca te prahātavyāḥ| tathā dhūtaguṇasamanvāgato'bhijñāḥ pratilapsyase| atha sa puruṣastamarthaṃ gṛhītvā pravrajitaḥ| araṇye vasan ekāgracitto lokatṛṣṇāṃ prahāya pañcābhijñāḥ prāpnuyāt| pratilabdhābhijñaśca cintayet-yadahaṃ pūrvamanyatkarma kṛtavān, tena me na kaścid guṇo'dhigataḥ| idānīṃ yathācintitaṃ gacchāmi| pūrvaṃ cāhamalpaprajño'lpapratisaṃvedī andhabhūto'smyāsīt||
iti hi kāśyapa upamaiṣā kṛtā asyārthasya vijñaptaye| ayaṃ ca punaratrārtho draṣṭavyaḥ| jātyandha iti kāśyapa ṣaḍgatisaṃsārasthitānāṃ sattvānāmetadadhivacanam, ye saddharmaṃ na jānanti, kleśatamondhakāraṃ ca saṃvardhayanti| te cāvidyāndhāḥ| avidyāndhāśca saṃskārānupavicinvati, saṃskārapratyayaṃ ca nāmarūpam, yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati| evamavidyāndhāstiṣṭhanti sattvāḥ saṃsāre| tathāgatastu karuṇāṃ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṃ janayitvā traidhātuke'vatīrya sattvān saṃsāracakre paribhramataḥ saṃpaśyati| na ca te saṃsārānniḥsaraṇaṃ prajānanti| atha bhagavāṃstān prajñācakṣuṣā paśyati| dṛṣṭvā ca jānāti-amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgāḥ, mandarāgāstīvradveṣāḥ, kecidalpaprajñāḥ, kecit paṇḍitāḥ, kecitparipākaśuddhāḥ, kecinmithyādṛṣṭayaḥ| teṣāṃ sattvānāṃ tathāgata upāyakauśalyena trīṇi yānāni deśayati| tatra yathā te ṛṣayaḥ pañcābhijñā viśuddhacakṣuṣaḥ, evaṃ bodhisattvā bodhicittānyutpādya anutpattikīṃ dharmakṣāntiṃ pratilabhya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante||
tatra yathāsau mahāvaidyaḥ, evaṃ tathāgato draṣṭavyaḥ| yathāsau jātyandhastathā mohāndhāḥ sattvā draṣṭavyāḥ| yathā vātapittaśleṣmāṇaḥ, evaṃ rāgadveṣamohāḥ, dvāṣaṣṭi ca dṛṣṭikṛtāni draṣṭavyāni| yathā catasra oṣadhayastathā śūnyatānimittāpraṇihitanirvāṇadvāraṃ ca draṣṭavyam| yathā yathā dravyāṇyupayujyante, tathā tathā vyādhayaḥ praśāmyantīti| evaṃ śūnyatānimittāpraṇihitāni vimokṣamukhāni bhāvayitvā sattvā avidyāṃ nirodhayanti| avidyānirodhāt saṃskāranirodhaḥ, yāvadevamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati| evaṃ cāsya cittaṃ na kuśale tiṣṭhati na pāpe||
yathā andhaścakṣuḥ pratilabhate, tathā śrāvakapratyekabuddhayānīyo draṣṭavyaḥ| saṃsārakleśabandhanāni cchinatti| kleśabandhanānnirmuktaḥ pramucyate ṣaṅgatikāt traidhātukāt| tena śrāvakayānīyaḥ evaṃ jānāti, evaṃ ca vācaṃ bhāṣate-na santyapare dharmā abhisaṃboddhavyāḥ| nirvāṇaprāpto'smīti| atha khalu tathāgatastasmai dharmaṃ deśayati| yena sarvadharmā na prāptāḥ, kutastasya nirvāṇamiti? taṃ bhagavān bodhau samādāpayati| sa utpannabodhicitto na saṃsārasthito na nirvāṇaprāpto bhavati| so'vabudhya traidhātukaṃ daśasu dikṣu śūnyaṃ nirmitopamaṃ māyopamaṃ svapnamarīcipratiśrutkopamaṃ lokaṃ paśyati| sa sarvadharmānanutpannānaniruddhān abaddhānamuktān atamondhakārān naprakāśān paśyati| ya evaṃ gambhīrān dharmān paśyati, sa paśyati apaśyanayā sarvatraidhātukaṃ paripūrṇamanyonyasattvāśayādhimuktam||
atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayā saṃdarśayamānaḥ tasyāṃ velāyāmimā gāthā abhāṣata—
candrasūryaprabhā yadvannipatanti samaṃ nṛṣu|
guṇavatsvatha pāpeṣu prabhāyā nonapūrṇatā||45||
tathāgatasya prajñābhā samā hyādityacandravat|
sarvasattvān vinayate na conā naiva cādhikā||46||
yathā kulālo mṛdbhāṇḍaṃ kurvan mṛtsu samāsvapi|
bhavanti bhājanā tasya guḍakṣīradhṛtāmbhasām||47||
aśuceḥ kānicittatra dadhno'nyāni bhavanti tu|
mṛdamekāṃ sa gṛhṇāti kurvan bhāṇḍāni bhārgavaḥ||48||
yādṛk prakṣipyate dravyaṃ bhājanaṃ tena lakṣyate|
sattvāviśeṣe'pi tathā rucibhedāttathāgatāḥ||49||
yānabhedaṃ varṇayanti buddhayānaṃ tu niṃścitam|
saṃsāracakrasyājñānānnirvṛtiṃ na vijānate||50||
yastu śūnyān vijānāti dharmānātmavivarjitān|
saṃbuddhānāṃ bhagavatāṃ bodhiṃ jānāti tattvataḥ||51||
prajñāmadhyavyavasthānāt pratyekajina ucyate|
śūnyajñānavihīnatvācchrāvakaḥ saṃprabhāṣyate||52||
sarvadharmāvabodhāttu samyaksaṃbuddha ucyate|
tenopāyaśatairnityaṃ dharmaṃ deśeti prāṇinām||53||
yathā hi kaścijjātyandhaḥ sūryendugrahatārakāḥ|
apaśyannevamāhāsau nāsti rūpāṇi sarvaśaḥ||54||
jātyandhe tu mahāvaidyaḥ kāruṇyaṃ saṃniveśya ha|
himavantaṃ sa gatvāna tiryagūrdhvamadhastathā||55||
sarvavarṇarasthānā nagāllabhata oṣadhīḥ|
evamādīścatasro'tha prayogamakarottataḥ||56||
dantaiḥ saṃcūrṇya kāṃcittu piṣṭvā cānyāṃ tathāparām|
sūcyagreṇa praveśyāṅge jātyandhāya prayojayet||57||
sa labdhacakṣuḥ saṃpaśyet sūryendugrahatārakāḥ|
evaṃ cāsya bhavetpūrvajñānāttadudāhṛtam||58||
evaṃ sattvā mahājñānā jātyandhāḥ saṃsaranti hi|
pratītyotpādacakrasya ajñānādduḥkhavartmanaḥ||59||
evamajñānasaṃmūḍhe loke sarvaviduttamaḥ|
tathāgato mahāvaidya utpannaḥ karuṇātmakaḥ||60||
upāyakuśalaḥ śāstā saddharmaṃ deśayatyasau|
anuttarāṃ buddhabodhiṃ deśayatyagrayānike||61||
prakāśayati madhyāṃ tu madhyaprajñāya nāyakaḥ|
saṃsārabhīrave bodhimanyāṃ saṃvarṇayatyapi||62||
traidhātukānniḥsṛtasya śrāvakasya vijānataḥ|
bhavatyevaṃ mayā prāptaṃ nirvāṇamamalaṃ śivam||63||
tāmeva tatra prakāśemi naitannirvāṇamucyate|
sarvadharmāvabodhāttu nirvāṇaṃ prāpyate'mṛtam||64||
maharṣayo yathā tasmai karuṇāṃ saṃniveśya vai|
kathayanti ca mūḍho'si mā te'bhūjjñānavānaham||65||
abhyantarāvasthitastvaṃ yadā bhavasi koṣṭhake|
bahiryadvartate tadvai na jānīṣe tvamalpadhīḥ||66||
yo'bhyantare'vasthitastu bahirjñātaṃ kṛtākṛtam|
so adyāpi na jānāti kutastvaṃ vetsyase'lpadhīḥ||67||
pañcayojanamātraṃ tu yaḥ śabdo niścarediha|
taṃ śrotuṃ na samartho'si prāgevānyaṃ vidūrataḥ||68||
tvayi ye pāpacitta vā anunītāstathāpare|
te na śakyaṃ tvayā jñātumabhimānaḥ kuto'sti te||69||
krośamātre'pi gantavye padavīṃ na vinā gatiḥ|
mātuḥ kukṣau ca yadvṛttaṃ vismṛtaṃ tattadeva te||70||
abhijñā yasya pañcaitāḥ sa sarvajña ihocyate|
tvaṃ mohādapyakiṃcijjñaḥ sarvajño'smīti bhāṣase||71||
sarvajñatvaṃ prārthayase yadyabhijñābhinirhareḥ|
taṃ cābhijñābhinirhāramaraṇyastho vicintaya|
dharmaṃ viśuddhaṃ tena tvamabhijñāḥ pratilapsyase||72||
so'rthaṃ gṛhya gato'raṇyaṃ cintayet susamāhitaḥ|
abhijñāḥ prāptavān pañca nacireṇa guṇānvitaḥ||73||
tathaiva śrāvakāḥ sarve prāptanirvāṇasaṃjñinaḥ|
jino'tha deśayettasmai viśrāmo'yaṃ na nirvṛtiḥ||74||
upāya eṣa buddhānāṃ vadanti yadimaṃ nayam|
sarvajñatvamṛte nāsti nirvāṇaṃ tatsamārabha||75||
tryadhvajñānamanantaṃ ca ṣaṭ ca pāramitāḥ śubhāḥ|
śūnyatāmanimittaṃ ca praṇidhānavivarjitam||76||
bodhicittaṃ ca ye cānye dharmā nirvāṇagāminaḥ|
sāsravānāsravāḥ śāntāḥ sarve gaganasaṃnibhāḥ||77||
brahmavihārāścatvāraḥ saṃgrahā ye ca kīrtitāḥ|
sattvānāṃ vinayārthāya kīrtitāḥ paramarṣibhiḥ||78||
yaśca dharmān vijānāti māyāsvapnasvabhāvakān|
kadalīskandhaniḥsārān pratiśrutkāsamānakān||79||
tatsvabhāvaṃ ca jānāti traidhātukamaśeṣataḥ|
abaddhamavimuktaṃ ca na vijānāti nirvṛtim||80||
sarvadharmān samān śūnyānnirnānākaraṇātmakān|
na caitān prekṣate nāpi kiṃciddharmaṃ vipaśyati||81||
sa paśyati mahāprajño dharmakāyamaśeṣataḥ|
nāsti yānatrayaṃ kiṃcidekayānamihāsti tu||82||
sarvadharmāḥ samāḥ sarve samāḥ samasamāḥ sadā|
evaṃ jñātvā vijānāti nirvāṇamamṛtaṃ śivam||83||
ityāryasaddharmapuṇḍarīke dharmaparyāye oṣadhīparivarto nāma pañcamaḥ||
6 vyākaraṇaparivartaḥ|
atha khalu bhagavānimā gāthā bhāṣitvā sarvāvantaṃ bhikṣusaṃghamāmantrayate sma-ārocayāmi vo bhikṣavaḥ, prativedayāmi| ayaṃ mama śrāvakaḥ kāśyapo bhikṣustriṃśato buddhakoṭīsahasrāṇāmantike satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati, teṣāṃ ca buddhānāṃ bhagavatāṃ saddharmaṃ dhārayiṣyati| sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| dvādaśa cāsyāntarakalpānāyuṣpramāṇaṃ bhaviṣyati| viṃśatiṃ cāsyāntarakalpān saddharmaḥ sthāsyati| viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati| taccāsya buddhakṣetraṃ śuddhaṃ bhaviṣyati śuci apagatapāṣāṇaśarkarakaṭhalyamapagataśvabhraprapātamapagatasyandanikāgūtholigallaṃ samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ vaiḍūryamayaṃ ratnavṛkṣapratimaṇḍitaṃ suvarṇasūtrāṣṭāpadanibaddhaṃ puṣpābhikīrṇam| bahūni ca tatra bodhisattvaśatasahasrāṇyutpatsyante| aprameyāṇi ca tatra śrāvakakoṭīnayutaśatasahasrāṇi bhaviṣyanti| na ca tatra māraḥ pāpīyānavatāraṃ lapsyate, na ca māraparṣat prajñāsyate| bhaviṣyanti tatra khalu punarmāraśca māraparṣadaśca| api tu khalu punastatra lokadhātau tasyaiva bhagavato raśmiprabhāsasya tathāgatasya śāsane saddharmaparigrahāyābhiyuktā bhaviṣyanti||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
paśyāmyahaṃ bhikṣava buddhacakṣuṣā
sthaviro hyayaṃ kāśyapa buddha bheṣyati|
anāgate'dhvāni asaṃkhyakalpe
kṛtvāna pūjāṃ dvipadottamānām||1||
triṃśatsahasrāḥ paripūrṇakoṭyo
jinānayaṃ drakṣyati kāśyapo hyayam|
cariṣyatī tatra ca brahmacaryaṃ
bauddhasya jñānasya kṛtena bhikṣavaḥ||2||
kṛtvāna pūjāṃ dvipadottamānāṃ
samudāniya jñānamidaṃ anuttaram|
sa paścime cocchrayi lokanātho
bhaviṣyate apratimo maharṣiḥ||3||
kṣetraṃ ca tasya pravaraṃ bhaviṣyati
vicitra śuddhaṃ śubha darśanīyam|
manojñarūpaṃ sada premaṇīyaṃ
suvarṇasūtraiḥ samalaṃkṛtaṃ ca||4||
ratnāmayā vṛkṣa tahiṃ vicitrā
aṣṭāpadasmiṃ tahi ekameke|
manojñagandhaṃ ca vimuñcamānā
bheṣyanti kṣetrasmi imasmi bhikṣo||5||
puṣpaprakāraiḥ samalaṃkṛtaṃ ca
vicitrapuṣpairupaśobhitaṃ ca|
śvabhraprapātā na ca tatra santi
samaṃ śivaṃ bheṣyati darśanīyam||6||
tahi bodhisattvāna sahasrakoṭyaḥ
sudāntacittāna maharddhikānām|
vaipulyasūtrāntadharāṇa tāyināṃ
bahū bhaviṣyanti sahasra neke||7||
anāsravā antimadehadhāriṇo
bheṣyanti ye śrāvaka dharmarājñaḥ|
pramāṇu teṣāṃ na kadāci vidyate
divyena jñānena gaṇitva kalpān||8||
so dvādaśa antarakalpa sthāsyati
saddharma viṃśāntarakalpa sthāsyati|
pratirūpakaścāntarakalpa viṃśatiṃ
raśmiprabhāsasya viyūha bheṣyati||9||
atha khalvāyuṣmān mahāmaudgalyāyanaḥ sthavira āyuṣmāṃśca subhūtirāyuṣmāṃśca mahākātyāyanaḥ pravepamānaiḥ kāyairbhagavantamanimiṣairnetrairvyavalokayanti sma| tasyāṃ ca velāyāṃ pṛthak pṛthaṅamanaḥsaṃgītyā imā gāthā abhāṣanta—
arhanta he mahāvīra śākyasiṃha narottama|
asmākamanukampāya buddhaśabdamudīraya||10||
avaśyamavasaraṃ jñātvā asmākaṃ pi narottama|
amṛteneva siñcitvā vyākuruṣva vibhojana||11||
durbhikṣādāgataḥ kaścinnaro labdhvā subhojanam|
pratīkṣa bhūya ucyeta hastaprāptasmi bhojane||12||
evamevotsukā asmo hīnayānaṃ vicintaya|
duṣkālabhuktasattvā vā buddhajñānaṃ labhāmahe||13||
na tāvadasmān saṃbuddho vyākaroti mahāmuniḥ|
yathā hastasmi prakṣiptaṃ na tadbhuñjīta bhojanam||14||
evaṃ ca utsukā vīra śrutvā ghoṣamanuttaram|
vyākṛtā yada bheṣyāmastadā bheṣyāma nirvṛtāḥ||15||
vyākarohi mahāvīra hitaiṣī anukampakaḥ|
api dāridryacittānāṃ bhavedanto mahāmune||16||
atha khalu bhagavāṃsteṣā mahāśrāvakāṇāṃ sthavirāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya punarapi sarvāvantaṃ bhikṣusaṃghamāmantrayate sma-ayaṃ me bhikṣavo mahāśrāvakaḥ sthaviraḥ subhūtistriṃśata eva buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati| tatra ca brahmacaryaṃ cariṣyati, bodhiṃ ca samudānayiṣyati| evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| ratnasaṃbhavaṃ ca nāmāsya tad buddhakṣetraṃ bhaviṣyati| ratnāvabhāsaśca nāma sa kalpo bhaviṣyati| samaṃ ca tad buddhakṣetraṃ bhaviṣyati, ramaṇīyaṃ sphaṭikamayaṃ ratnavṛkṣavicitritamapagataśvabhraprapātamapagatagūtholigallaṃ manojñaṃ puṣpābhikīrṇam| kūṭāgāraparibhogeṣu cātra puruṣā vāsaṃ kalpayiṣyanti| bahavaścāsya śrāvakā bhaviṣyantyaparimāṇāḥ, yeṣāṃ na śakyaṃ gaṇanayā paryanto'dhigantum| bahūni cātra bodhisattvakoṭīnayutaśatasahasrāṇi bhaviṣyanti| tasya ca bhagavato dvādaśāntarakalpānāyuṣpramāṇaṃ bhaviṣyati| viṃśatiṃ cāntarakalpān saddharmaḥ sthāsyati| viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati| sa ca bhagavān vaihāyasamantarīkṣe sthitvā abhīkṣṇaṃ dharmaṃ deśayiṣyati, bahūni ca bodhisattvaśatasahasrāṇi bahūni ca śrāvakaśatasahasrāṇi vineṣyati||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
ārocayāmi ahamadya bhikṣavaḥ
prativedayāmyadya mamā śṛṇotha|
sthaviraḥ subhūtirmama śrāvako'yaṃ
bhaviṣyate buddha anāgate'dhvani||17||
buddhāṃśca paśyitva mahānubhāvān
triṃśacca pūrṇānayutāna koṭīḥ|
cariṣyate carya tadānulomikī-
mimasya jñānasya kṛtena caiṣaḥ||18||
sa paścime vīra samucchrayasmin
dvātriṃśatīlakṣaṇarūpadhārī|
suvarṇayūpapratimo maharṣi-
rbhaviṣyate lokahitānukampī||19||
sudarśanīyaṃ ca sukṣetra bheṣyati
iṣṭaṃ manojñaṃ ca mahājanasya|
vihariṣyate yatra sa lokabandhu-
stāritva prāṇīnayutāna koṭīḥ||20||
bahubodhisattvātra mahānubhāvā
avivartyacakrasya pravartitāraḥ|
tīkṣṇendriyāstasya jinasya śāsane
ye śobhayiṣyanti ta buddhakṣetram||21||
bahuśrāvakāstasya na saṃkhya teṣāṃ
pramāṇu naivāsti kadāci teṣām|
ṣaḍabhijña traividya maharddhikāśca
aṣṭāvimokṣeṣu pratiṣṭhitāśca||22||
acintiyaṃ ṛddhibalaṃ ca bheṣyati
prakāśayantasyimamagrabodhim|
devā manuṣyā yatha gaṅgavālikā
bheṣyanti tasyo satataṃ kṛtāñjalī||23||
so dvādaśo antarakalpa sthāsyapi
saddharmu viṃśāntarakalpa sthāsyati|
pratirūpako viṃśatimeva sthāsyati|
kalpāntarāṇi dvipadottamasya||24||
atha khalu bhagavān punareva sarvāvantaṃ bhikṣusaṃghamāmantrayate sma-ārocayāmi vo bhikṣayaḥ, prativedayāmi| ayaṃ mama śrāvakaḥ sthaviro mahākātyāyano'ṣṭānāṃ buddhakoṭīśatasahasrāṇāmantike satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati| parinirvṛtānāṃ ca teṣāṃ tathāgatānāṃ stūpān kariṣyati yojanasahasraṃ samucchrayeṇa pañcāśad yojanāni pariṇāhena saptānāṃ ratnānām| tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmargabhasya musāragalvasya saptamasya ratnasya| teṣāṃ ca stūpānāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiśca| tataśca bhūyaḥ pareṇa paratareṇa punarviśatīnāṃ buddhakoṭīnāmantike evarūpameva satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati| sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavan| pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrācchoḍitaṃ puṣpasaṃstarasaṃstṛtamapagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam| dvādaśa cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati| viṃśatiṃ cāsya antarakalpān saddharmaḥ sthāsyati| viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
śṛṇotha me bhikṣava adya sarve
udāharantasya girāmananyathām|
kātyāyanaḥ sthaviru ayaṃ mi śrāvakaḥ
kariṣyate pūja vināyakānām||25||
satkāru teṣāṃ ca bahuprakāraṃ
bahūvidhaṃ lokavināyakānām|
stūpāṃśca kārāpayi nirvṛtānāṃ
puṣpehi gandhehi ca pūjayiṣyati||26||
labhitva so paścimakaṃ samucchrayaṃ
pariśuddhakṣetrasmi jino bhaviṣyati|
paripūrayitvā imameva jñānaṃ
deśeṣyate prāṇisahasrakoṭinām||27||
sa satkṛto loki sadevakasmin
prabhākaro buddha vibhurbhaviṣyati|
jāmbūnadābhāsu sa cāpi nāmnā
saṃtārako devamanuṣyakoṭinām||28||
bahubodhisattvāstatha śrāvakāśca
amitā asaṃkhyā pi ca tatra kṣetre|
upaśobhayiṣyanti ti buddhaśāsanaṃ
bhavaprahīṇā vibhavāśca sarve||29||
atha khalu bhagavān punareva sarvāvantaṃ bhikṣusaṃghamāmantrayate sma-ārocayāmi vo bhikṣavaḥ, prativedayāmi| ayaṃ mama śrāvakaḥ sthaviro mahāmaudgalyāyano'ṣṭāviṃśatibuddhasahasrāṇyārāgayiṣyati, teṣāṃ ca buddhānāṃ bhagavatāṃ vividhaṃ satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati| parinirvṛtānāṃ ca teṣāṃ buddhānāṃ bhagavatāṃ stūpān kārayiṣyati saptaratnamayān| tadyathā suvarṇasya rūpyasya vaidūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya| yojanasahasraṃ samucchrayeṇa pañcayojanaśatāni pariṇāhena| teṣāṃ ca stūpānāṃ vividhāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ|
tataśca bhūyaḥ pareṇa paratareṇa viṃśaterbuddhakoṭīśatasahasrāṇāmevaṃrūpameva satkāraṃ kariṣyati, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyati| paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| manobhirāmaṃ ca nāmāsya tadbuddhakṣetraṃ bhaviṣyati| ratiprapūrṇaśca nāma sa kalpo bhaviṣyati| pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati, samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiśca bodhisattvaiśca| caturviśatiṃ cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati| catvāriṃśacca antarakalpān saddharmaḥ sthāsyati| catvāriṃśadeva antarakalpān saddharmapratirūpakaḥ sthāsyati||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
maudgalyagotro mama śrāvako'yaṃ
jahitva mānuṣyakamātmabhāvam|
viṃśatsahasrāṇi jināna tāyinā-
manyāṃśca aṣṭau virajāna drakṣyati||30||
cariṣyate tatra ca brahmacaryaṃ
bauddhaṃ imaṃ jñāna gaveṣamāṇaḥ|
satkāru teṣāṃ dvipadottamānāṃ
vividhaṃ tadā kāhi vināyakānām||31||
saddharmu teṣāṃ vipulaṃ praṇītaṃ
dhāretva kalpāna sahasrakoṭyaḥ|
pūjāṃ ca stūpeṣu kariṣyate tadā
parinirvṛtānāṃ sugatāna teṣām||32||
ratnāmayān stūpa savaijayantān
kariṣyate teṣa jinottamānām|
puṣpehi gandhehi ca pūjayanto
vādyehi vā lokahitānukampinām||33||
tatpaścime caiva samucchrayasmin
priyadarśane tatra manojñakṣetre|
bhaviṣyate lokahitānukampī
tamālapatracandanagandha nāmnā||34||
caturviśapūrṇāntarakalpa tasya
āyuṣpramāṇaṃ sugatasya bheṣyati|
prakāśayantasyima buddhanetrīṃ
manujeṣu deveṣu ca nityakālam||35||
bahuśrāvakātasya jinasya tatra
koṭī sahasrā yatha gaṅgavālikāḥ|
ṣaḍabhijña traividya maharddhikāśca
abhijñaprāptāḥ sugatasya śāsane||36||
avaivartikāśco bahubodhisattvā
ārabdhavīryāḥ sada saṃprajānāḥ|
abhiyuktarūpāḥ sugatasya śāsane
teṣāṃ sahasrāṇi bahūni tatra||37||
parinirvṛtasyāpi jinasya tasya
saddharmu saṃsthāsyati tasmi kāle|
viṃśacca viṃśāntarakalpa pūrṇā
etatpramāṇaṃ pratirūpakasya||38||
maharddhikāḥ pañca mi śrāvakā ye
nirdiṣṭa ye te maya agrabodhaye|
anāgate'dhvāni jināḥ svayaṃbhuva-
steṣāṃ ca caryāṃ śṛṇuthā mamāntikāt||39||
ityāryasaddharmapuṇḍarīke dharmaparyāye vyākaraṇaparivarto nāma ṣaṣṭhaḥ||
7 Pūrvayogaparivartaḥ|
bhūtapūrva bhikṣavo'tīte'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarairvipulairaprameyairacintyairaparimitairapramāṇaistataḥ pareṇa paratareṇa yadāsīt-tena kālena tena samayena mahābhijñājñānābhibhūrnāma tathāgato'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstāḥ devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān saṃbhavāyāṃ lokadhātau mahārūpe kalpe| kiyaccirotpannaḥ sa bhikṣavastathāgato'bhūt| tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātuḥ, taṃ kaścideva puruṣaḥ sarvaṃ cūrṇīkuryāt, maṣiṃ kuryāt| atha khalu sa puruṣastasmāllokadhātorekaṃ paramāṇurajo gṛhītvā pūrvasyāṃ diśi lokadhātusahasramatikramya tadekaṃ paramāṇuraja upanikṣipet|
atha sa puruṣo dvitīyaṃ ca paramāṇurajo gṛhītvā tataḥ pareṇa parataraṃ lokadhātusahasramatikramya dvitīyaṃ paramāṇuraja upanikṣipet| anena paryāyeṇa sa puruṣaḥ sarvāvantaṃ pṛthivīdhātumupanikṣipet pūrvasyāṃ diśi| tatkiṃ manyadhve bhikṣavaḥ śakyaṃ teṣāṃ lokadhātūnāmanto vā paryanto vā gaṇanayādhigantum? ta āhuḥ-no hīdaṃ bhagavan, no hīdaṃ sugata| bhagavānāha-śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto'dhigantum, yeṣu vopanikṣiptāni tāni paramāṇurajāṃsi, yeṣu vā nopanikṣiptāni| na tveva teṣāṃ kalpakoṭīnayutaśatasahasrāṇāṃ śakyaṃ gaṇanāyogena paryanto'dhigantum| yāvantaḥ kalpāstasya bhagavato mahābhijñājñānābhibhuvastathāgatasya parinirvṛtasya, etāvān sa kālo'bhūdevamacintyaḥ, evamapramāṇaḥ| taṃ cāhaṃ bhikṣavastathāgataṃ tāvacciraṃ parinirvṛtamanena tathāgatajñānadarśanabalādhānena yathādya śvo vā parinirvṛtamanusmarāmi||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
abhū atītā bahu kalpakoṭyo
anusmarāmi dvipadānamuttamam|
abhijñajñānābhibhūvaṃ mahāmuni-
mabhūṣi tatkālamanuttamo jinaḥ||1||
yathā trisāhasrima lokadhātuṃ
kaścid rajaṃ kurya aṇupramāṇam|
paramāṇumekaṃ ca tato gṛhītvā
kṣetraṃ sahasraṃ gamiyāna nikṣipet||2||
dvitīyaṃ tṛtīyaṃ pi ca eva nikṣipet
sarvaṃ pi so nikṣipi taṃ rajogatam|
riktā bhavetā iya lokadhātuḥ
sarvaśca so pāṃsu bhaveta kṣīṇaḥ||3||
yo lokadhātūṣu bhaveta tāsu
pāṃsu rajo yasya pramāṇu nāsti|
rajaṃ karitvāna aśeṣatastaṃ
lakṣyaṃ dade kalpaśate gate ca||4||
evāprameyā bahu kalpakoṭyaḥ
parinirvṛtasya sugatasya tasya|
paramāṇu sarve na bhavanti lakṣyā-
stāvadbahu kṣīṇa bhavanti kalpāḥ||5||
tāvacciraṃ nirvṛtu taṃ vināyakaṃ
tān śrāvakāṃstāṃśca pi bodhisattvān|
etādṛśaṃ jñānu tathāgatānāṃ
smarāmi vṛttaṃ yatha adya śvo vā||6||
etādṛśaṃ bhikṣava jñānameta-
danantajñānaśca tathāgatasya|
buddhaṃ mayā kalpaśatairanekaiḥ
smṛtīya sūkṣmāya anāsravāya||7||
tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvastathāgatasyārhataḥ samyaksaṃbuddhasya catuṣpañcāśatkalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt| pūrve ca sa bhagavān mahābhijñānābhibhūstathāgato'nabhisaṃbuddho'nuttarāṃ samyaksaṃbodhiṃ bodhimaṇḍavarāgragrata eva sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt| prabhañjayitvā parājayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyāmiti na ca tāvattasya te dharmā āmukhībhavanti sma| sa bodhivṛkṣamūle bodhimaṇḍe ekamantarakalpamasthāt| dvitīyamapyantarakalpasthāt| na ca tāvadanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate| tṛtīyamapi caturthamapi pañcamamapi ṣaṣṭhamapi saptamamapi aṣṭamamapi navamamapi daśamamapyantarakalpaṃ bodhivṛkṣamūle bodhimaṇḍe'sthāt sakṛdvartanena paryaṅkena antarādavyutthitaḥ| aniñjamānena cittena acalamānena avepamānena kāyenāsthāt| na ca tāvadasya te dharmā āmukhībhavanti sma||
tasya khalu punarbhikṣavo bhagavato bodhimaṇḍavarāgragatasya devaistrāyastriṃśairmahāsiṃhāsanaṃ prajñaptamabhūd yojanaśatasahasraṃ samucchrayeṇa, yatra sa bhagavān niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ| samanantaraniṣaṇṇasya ca khalu punastasya bhagavato bodhimaṇḍe, atha brahmakāyikā devaputrā divyaṃ puṣpavarṣamabhipravarṣayāmāsuḥ| bodhimaṇḍasya parisāmantakena yojanaśatamantarikṣe ca vātān pramuñcanti, ye taṃ jīrṇapuṣpamavakarṣayanti| yathāpravarṣitaṃ ca tat puṣpavarṣaṃ tasya bhagavato bodhimaṇḍe niṣaṇṇasya avyucchinnaṃ pravarṣayanti| paripūrṇān daśāntarakalpān taṃ bhagavantamabhyavakiranti sma| tathā pravarṣitaṃ ca tatpuṣpavarṣaṃ pravarṣayanti yāvat parinirvāṇakālasamaye tasya bhagavatastaṃ bhagavantamabhyavakiranti| cāturmahārājakāyikāśca devaputrā divyāṃ devadundubhimabhipravādayāmāsuḥ| tasya bhagavato bodhimaṇḍavarāgragatasya satkārārthamavyucchinnaṃ pravādayāmāsuḥ paripūrṇān daśāntarakalpān tasya bhagavato niṣaṇṇasya| tata uttari tāni divyāṇi tūryāṇi satatasamitaṃ pravādayāmāsuryāvattasya bhagavato mahāparinirvāṇakālasamayāt||
atha khalu bhikṣavo daśānāmantarakalpānāmatyayena sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṃbuddho'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ| samanantarābhisaṃbuddhaṃ ca taṃ viditvā ye tasya bhagavataḥ kumārabhūtasya ṣoḍaśa putrā abhūvannaurasāḥ, jñānākaro nāma teṣāṃ jyeṣṭho'bhūt| teṣāṃ ca khalu punarbhikṣavaḥ ṣoḍaśānāṃ rājakumārāṇāmekaikasya ca vividhāni krīḍanakāni rāmaṇīyakānyabhūvan vicitrāṇi darśanīyāni| atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā, taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā, mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṃbuddho bodhimaṇḍavarāgragataḥ, tenopasaṃkrāmanti sma| tasya bhagavataḥ satkārārthāya gurukārārthāya mānanārthāya pūjanārthāya arcanārthāya apacāyanārthāya upasaṃkrāntāḥ| upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantaṃ triṣpradakṣiṇīkṛtya añjaliṃ pragṛhya taṃ bhagavantaṃ saṃmukhamābhirgāthābhiḥ sārūpyābhirabhiṣṭuvanti sma—
mahābhiṣaṭko'si anuttaro'si
anantakalpaiḥ samudāgato'si|
uttāraṇārthāyiha sarvadehināṃ
paripūrṇa saṃkalpu ayaṃ ti bhadrakaḥ||8||
suduṣkarā antarakalpimān daśa
kṛtāni ekāsani saṃniṣadya|
na ca te'ntarā kāyu kadāci cālito
na hastapādaṃ na pi cānyadaṅgam||9||
cittaṃ pi te śāntagataṃ susaṃsthita-
maniñjyabhūtaṃ sada aprakampyam|
vikṣepu naivāsti kadāci pi tava
atyantaśāntasthitu tvaṃ anāsravaḥ||10||
diṣṭayāsi kṣemeṇa ca svastinā ca
aviheṭhitaḥ prāpta imāgrabodhim|
asmākamṛddhī iyamevarūpā
diṣṭayā ca vardhāma narendrasiṃha||11||
anāyikeyaṃ praja sarva duḥkhitā
utpāṭitākṣī va nihīnasaukhyā|
mārgaṃ na jānanti dukhāntagāminaṃ
na mokṣahetorjanayanti vīryam||12||
apāya vardhanti ca dīrgharātraṃ
divyāśca kāyāḥ parihāṇadharmāḥ|
na śrūyate jātu jināna śabda-
stamondhakāro ayu sarvalokaḥ||13||
prāptaṃ ca te lokavidū ihādya
śivaṃ padaṃ uttama nāsravaṃ ca|
vayaṃ ca lokaśca anugṛhītaḥ
śaraṇaṃ ca tvā eti vrajāma nātha||14||
atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakāḥ, taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyabhīrgāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai-deśayatu bhagavān dharmam, deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca| tasyāṃ ca velāyāmimā gāthā abhāṣanta—
deśehi dharmaṃ śatapuṇyalakṣaṇā
vināyakā apratimā maharṣe|
labdhaṃ ti jñānaṃ pravaraṃ viśiṣṭaṃ
prakāśayā loki sadevakasmin||15||
asmāṃśca tārehi imāṃśca sattvān
nidarśaya jñānu tathāgatānām|
yathā vayaṃ pi imamagrabodhiṃ
anuprāpnuyāmo'tha ime ca sattvāḥ||16||
caryāṃ ca jñānaṃ pi ca sarva jānasi
adhyāśayaṃ pūrvakṛtaṃ ca puṇyam|
adhimukti jānāsi ca sarvaprāṇināṃ
pravartayā cakravaraṃ anuttaram||17|| iti||
tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena anuttarāṃ samyaksaṃbodhimabhisaṃbudhyamānena daśasu dikṣvaikaikasyāṃ diśi pañcāśallokadhātukoṭīnayutaśatasahasrāṇi ṣaḍvikāraṃ prakampitānyabhūīvan, mahatā cāvabhāsena sphuṭānyabhūvan| sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrāḥ yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavataḥ, varṇenāpi varṇaṃ tejasāpi tejo nānubhavataḥ, tāsvapi tasmin samaye mahato'vabhāsasya prādurbhāvo'bhūt| ye'pi tāsu lokāntarikāsu sattvā upapannāḥ, te'pyanyonyamevaṃ paśyanti anyonyamevaṃ saṃjānanti-anye'pi bata bhoḥ sattvāḥ santīhopapannāḥ| anye'pi bata bhoḥ sattvāḥ santīhopapannāḥ iti| sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca, yāvad brahmalokād ṣaḍvikāraṃ prakampitānyabhūvan, mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam| iti hi bhikṣavastasmin samaye teṣu lokadhātuṣu mahataḥ pṛthivīcālasya mahataśca audārikasyāvabhāsasya loke prādurbhāvo'bhūt||
atha pūrvasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni, tānyatīva bhrājanti tapanti virājanti, śrīmanti aujasvīni ca| atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat-imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti aujasvīni ca| kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve'nyonyabhavanāni gatvā ārocayāmāsuḥ||
atha khalu bhikṣavaḥ sarvasattvatrātā nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata—
atīva no harṣita adya sarve
vimānaśreṣṭhā imi prajvalanti|
śriyā dyutīyā ca manoramā ye
kiṃ kāraṇaṃ īdṛśu bheṣyate'dya||18||
sādhu gaveṣāmatha etamarthaṃ
ko devaputro upapannu adya|
yasyānubhāvo ayamevarūpo
abhūtapūrvo ayamadya dṛśyate||19||
yadi vā bhaved buddha narendrarājā
utpannu lokasmi kahiṃcidadya|
yasyo nimittaṃ imamevarūpaṃ
śriyā daśo dikṣu jvalanti adya||20||
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ| adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai| dṛṣṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntāḥ| upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiśca sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti sma, abhiprakiranti sma, taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam| abhyavakīrya tāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ-parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya| paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāya||
atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhirgāthābhiḥ sārūpyābhirabhiṣṭuvanti sma—
āścaryabhūto jina aprameyo
utpanna lokasmi hitānukampī|
nātho'si śāstāsi gurūsi jāto
anugṛhītā daśimā diśo'dya||21||
pañcāśatī koṭisahasra pūrṇā
yā lokadhātūna ito bhavanti|
yato vayaṃ vandana āgatā jinaṃ
vimānaśreṣṭhān prajahitva sarvaśaḥ||22||
pūrveṇa karmeṇa kṛtena asmin
vicitracitrā hi ime vimānāḥ|
pratigṛhya asmākamanugrahārthaṃ
paribhuñjatāṃ lokavidū yatheṣṭam||23||
atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānabhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ-pravartayatu bhagavān dharmacakram, pravartayatu sugato dharmacakraṃ loke| deśayatu bhagavān nirvṛtim| tārayatu bhagavān sattvān| anugṛhṇātu bhagavānimaṃ lokam| deśayatu bhagavān dharmasvāmī dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ| tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca||
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhiḥ sārūpyābhirgāthābhiradhyabhāṣanta—
deśehi bhagavan dharmaṃ deśehi dvipadottama|
maitrībalaṃ ca deśehi sattvāṃstārehi duḥkhitān||24||
durlabho lokapradyotaḥ puṣpamaudumbaraṃ yathā|
utpanno'si mahāvīra adhyeṣāmastathāgatam||25||
atha khalu bhikṣavaḥ sa bhagavāṃsteṣāṃ mahābrahmaṇāṃ tūṣṇīṃbhāvenādhivāsayati sma||
tena khalu punarbhikṣavaḥ samayena pūrvadakṣiṇe digbhāge teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni, tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| atha khalu bhikṣavasteṣāṃ brahmaṇāmetadabhavat-imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| kasya khalvidaṃ pūrvanimittaṃ bhaviṣyatīti? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te'pi sarve'nyonyabhavanāni gatvā ārocayāmāsuḥ| atha khalu bhikṣavo'dhimātrakāruṇiko nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata—
kasya pūrvanimittena māriṣā atha dṛśyate|
vimānāḥ sarvi bhrājanti adhimātraṃ yaśasvinaḥ||26||
yadi vā devaputro'dya puṇyavanta ihāgataḥ|
yasyeme anubhāvena vimānāḥ sarvi śobhitāḥ||27||
atha vā buddha loke'sminnutpanno dvipadottamaḥ|
anubhāvena yasyādya vimānā imi īdṛśāḥ||28||
sahitāḥ sarvi mārgāmo naitat kāraṇamalpakam|
na khalvetādṛśaṃ pūrvaṃ nimittaṃ jātu dṛśyate||29||
caturdiśaṃ prapadyāmo añcāmaḥ kṣetrakoṭiyo|
vyaktaṃ loke'dya buddhasya prādurbhāvo bhaviṣyati||30||
atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto'nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntāḥ| adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭa parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai| dṛṣṭvā ca punaryena sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṃbuddhastenopasaṃkrantāḥ| upasaṃkramya ca tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti sma, abhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam| abhyavakīrya tāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ-parigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya| paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāya||
atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma—
namo'stu te apratimā maharṣe
devātidevā kalaviṅkasusvarā|
vināyakā loki sadevakasmin
vandāmi te lokahitānukampī||31||
āścaryabhūto'si kathaṃciloke
utpannu adyo sucireṇa nātha|
kalpāna pūrṇā śata śūnya āsī-
daśīti buddhairayu jīvalokaḥ||32||
śūnyaśca āsīddvipadottamehi
apāyabhūmī tada utsadāsi|
divyāśca kāyāḥ parihāyiṣū tadā
aśīti kalpāna śatā supūrṇā||33||
so dāni cakṣuśca gatiśca leṇaṃ
trāṇaṃ pitā co tatha bandhubhūtaḥ|
utpannu lokasmi hitānukampī
asmāka puṇyairiha dharmarājā||34||
atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ-pravartayatu bhagavān dharmacakram| pravartayatu sugato dharmacakraṃ loke| deśayatu bhagavān nirvṛtim| tārayatu bhagavān sattvān| anugṛhṇātu bhagavānimaṃ lokam| deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurayāḥ| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca||
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta—
pravartayā cakravaraṃ mahāmune
prakāśayā dharmu daśādiśāsu|
tārehi sattvān dukhadharmapīḍitān
prāmodya harṣaṃ janayasva dehinām||35||
yaṃ śrutva bodhīya bhaveyu lābhino
divyāni sthānāni vrajeyu cāpi|
hāyeyu co āsurakāya sarve
śāntāśca dāntāśca sukhī bhaveyuḥ||36||
atha khalu bhikṣavaḥ sa bhagavāṃsteṣāmapi mahābrahmaṇāṃ tūṣṇībhāvenādhivāsayati sma||
tena khalu punarbhikṣavaḥ samayena dakṣiṇasyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni tānyatīva bhrājanti tapanti virājanti, śrīmanti ojasvīni ca| atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat-imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| kasya khalvidamevaṃrūpaṃ pūrvanimittaṃ bhaviṣyati? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve'nyonyabhavanāni gatvā ārocayāmāsuḥ| atha khalu bhikṣavaḥ sudharmo nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhyāmadhyabhāṣata—
nāhetu nākāraṇamadya mārṣāḥ
sarve vimānā iha jājvalanti|
nimitta darśenti ha kiṃ pi loke
sādhu gaveṣāma tametamartham||37||
anūna kalpāna śatā hyatītā
naitādṛśaṃ jātu nimittamāsīt|
yadi vopapanno iha devaputro
utpannu loke yadi veha buddhaḥ||38||
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ| adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaṣabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai| dṛṣṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntāḥ| upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti sma, abhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam| abhyavakīrya tāni brāhmāṇi divyāni vimānāni tasya bhagavato niryātayāmāsuḥ-parigṛhṇātu bhagavānimāni brāhmāṇi vimānāni asmākamanukampāmupādāya| paribhuñjatu sugata imāni brāhmāṇi vimānāni asmākamanukampāmupādāya||
atha khalu bhikṣavaste'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma—
sudurlabhaṃ darśana nāyakānāṃ
svabhyāgataṃ te bhavarāgamardana|
sucirasya te darśanamadya loke
paripūrṇa kalpāna śatebhi dṛśyase||39||
tṛṣitāṃ prajāṃ tarpaya lokanātha
adṛṣṭapūrvo'si kathaṃci dṛśyase|
audumbaraṃ puṣpa yathaiva durlabhaṃ
tathaiva dṛṣṭo'si kathaṃci nāyaka||40||
vimāna asmākamimā vināyaka
tavānubhāvena viśobhitādya|
parigṛhya etāni samantacakṣuḥ
paribhuñja cāsmākamanugrahārtham||41||
atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyabhirgāthābhirabhiṣṭutya te bhagavantametadūcuḥ-pravartayatu bhagavān dharmacakraṃ loke| deśayatu bhagavān nirvṛtim| tārayatu bhagavān sattvān| anugṛhṇātu bhagavānimaṃ lokam| deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca||
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇi ekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta—
deśehi dharmaṃ bhagavan vināyaka
pravartayā dharmamayaṃ ca cakram|
nirnādayā dharmamayaṃ ca dundubhiṃ
taṃ dharmaśaṅkhaṃ ca prapūrayasva||42||
saddharmavarṣaṃ varṣayasva loke
valgusvaraṃ bhāṣa subhāṣitaṃ ca|
adhyeṣito dharmamudīrayasva
mocehi sattvā nayutāna koṭyaḥ||43||
atha khalu bhikṣavaḥ sa bhagavāṃsteṣāṃ mahābrahmaṇāṃ tūṣṇīṃbhāvenādhivāsayati sma| peyālam| evaṃ dakṣiṇapaścimāyāṃ diśi, evaṃ paścimāyāṃ diśi, evaṃ paścimottarasyāṃ diśi, evamuttarasyāṃ diśi, evamuttarapūrvasyāṃ diśi, evamadhodiśi||
atha khalu bhikṣava ūrdhvāyāṃ diśi teṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu yāni brāhmāṇi vimānāni, tānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| atha khalu bhikṣavasteṣāṃ mahābrahmaṇāmetadabhavat-imāni khalu punarbrāhmāṇi vimānānyatīva bhrājanti tapanti virājanti śrīmanti ojasvīni ca| kasya khalvidamevaṃrūpaṃ pūrvaṃnimittaṃ bhaviṣyatīti? atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve'nyonyabhavanāni gatvā ārocayāmāsuḥ||
atha khalu bhikṣavaḥ śikhī nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata—
kiṃ kāraṇaṃ mārṣa idaṃ bhaviṣyati
yenā vimānāni parisphuṭāni|
ojena varṇena dyutīya cāpi
adhimātra vṛddhāni kimatra kāraṇam||44||
na īdṛśaṃ no abhidṛṣṭapūrvaṃ
śrutaṃ ca keno tatha pūrva āsīt|
oja'sphuṭāni yatha adya etā
adhimātra bhrājanti kimatra kāraṇam||45||
yadi vā nu kaścidbhavi devaputraḥ
śubhena karmeṇa samanvito iha|
upapannu tasyo ayamānubhāvo
yadi vā bhaved buddha kadāci loke||46||
atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ, te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ| adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ, taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai| dṛṣṭvā ca punaryena sa bhagavāṃstenopasaṃkrāntāḥ| upasaṃkramya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti sma, abhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam| abhyavakīrya tāni divyāni svāni svāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ-pratigṛhṇātu bhagavānimāni brāhmāṇi vimānānyasmākamanukampāmupādāya| paribhuñjatu sugata imāni brāhmāṇi vimānānyasmākamanukampāmupādāyeti||
atha khalu bhikṣavaste'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma—
sādhu darśana buddhāna lokanāthāna tāyinām|
tradhātukasmi buddhā vai sattvānāṃ ye pramocakāḥ||47||
samantacakṣu lokendrā vyavalokenti diśo daśa|
vivaritvāmṛtadvāramotārenti bahūn janān||48||
śūnyā acintiyāḥ kalpā atītāḥ pūrvi ye abhū|
adarśanājjinendrāṇāṃ andhā āsīddiśo daśa||49||
vardhanti narakāstīvrāstiryagyonistathāsurāḥ|
preteṣu copapadyante prāṇikoṭyaḥ sahasraśaḥ||50||
divyāḥ kāyāśca hīyante cyutā gacchanti durgatim|
aśrutvā dharma buddhānāṃ gatyeṣāṃ bhoti pāpikā||51||
caryāśuddhigatiprajñā hīyante sarvaprāṇinām|
sukhaṃ vinaśyatī teṣāṃ sukhasaṃjñā ca naśyati||52||
anācārāśca te bhonti asaddharme pratiṣṭhitāḥ|
adāntā lokanāthena durgatiṃ prapatanti te||53||
dṛṣṭo'si lokapradyota sucireṇāsi āgataḥ|
utpannu sarvasattvānāṃ kṛtena anukampakaḥ||54||
diṣṭayā kṣemeṇa prāpto'si buddhajñānamanuttaram|
vayaṃ te anumodāmo lokaścaiva sadevakaḥ||55||
vimānāni sucitrāṇi anubhāvena te vibho|
dadāma te mahāvīra pratigṛhṇa mahāmune||56||
asmākamanukampārthaṃ paribhuñja vināyaka|
vayaṃ ca sarvasattvāśca agrāṃ bodhiṃ spṛśemahi||57||
atha khalu bhikṣavaste mahābrahmāṇastaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭutya taṃ bhagavantametadūcuḥ-pravartayatu bhagavān dharmacakram| pravartayatu sugato dharmacakram| deśayatu bhagavān nirvṛtim| tārayatu bhagavān sarvasattvān| anugṛhṇātu bhagavānimaṃ lokam| deśayatu bhagavān| dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ| tadbhaviṣyati bahujanahitāya bahujanasukhāya lokanukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca||
atha khalu bhikṣavastāni pañcāśad brahmakoṭīnayutaśatasahasrāṇyekasvareṇa samasaṃgītyā taṃ bhagavantamābhyāṃ sārūpyābhyāṃ gāthābhyāmadhyabhāṣanta—
pravartayā cakravaramanuttaraṃ
parāhanasvā amṛtasya dundubhim|
pramocayā duḥkhaśataiśca sattvān
nirvāṇamārgaṃ ca pradarśayasva||58||
asmābhiradhyeṣitu bhāṣa dharma-
masmānanugṛhṇa imaṃ ca lokam|
valgusvaraṃ co madhuraṃ pramuñca
samudānitaṃ kalpasahasrakoṭibhiḥ||59||
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇām, tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāramapravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa| yadidaṃ duḥkham, ayaṃ duḥkhasamudayaḥ, ayaṃ duḥkhanirodhaḥ, iyaṃ duḥkhanirodhagāminī pratipadāryasatyamiti| pratītyasamutpādapravṛttiṃ ca vistareṇa saṃprakāśayāmāsa-iti hi bhikṣavo'vidyāpratyayāḥ saṃskārāḥ, saṃskārapratyayaṃ vijñānam, vijñānapratyayaṃ nāmarūpam, nāmarūpapratyayaṃ ṣaḍāyatanam, ṣaḍāyatanapratyayaḥ sparśaḥ, sparśapratyayā vedanā vedanāpratyayā tṛṣṇā, tṛṣṇāpratyayamupādānam, upādānapratyayo bhavaḥ, bhavapratyayā jātiḥ, jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavanti|
evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati| avidyānirodhāt saṃskāranirodhaḥ, saṃskāranirodhād vijñānanirodhaḥ, vijñānanirodhānnāmarūpanirodhaḥ, nāmarūpanirodhāt ṣaḍāyatananirodhaḥ, ṣaḍāyatananirodhāt sparśanirodhaḥ, sparśanirodhād vedanānirodhaḥ, vedanānirodhāttṛṣṇānirodhaḥ, tṛṣṇānirodhādupādānanirodhaḥ, upādānanirodhād bhavanirodhaḥ, bhavanirodhājjātinirodhaḥ, jātinirodhājjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā nirudhyante| evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati||
sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt, atha tasminneva kṣaṇalavamuhūrte ṣaṣṭeḥ prāṇikoṭīnayutaśatasahasrāṇāmanupādāya āsravebhyaścittāni vimuktāni| sarve ca te traividyāḥ ṣaḍabhijñā aṣṭavimokṣadhyāyinaḥ saṃvṛttāḥ| punaranupūrveṇa bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṃbuddho dvitīyāṃ dharmadeśanāmakārṣīt, tṛtīyāmapi dharmadeśanāmakārṣīt, caturthīmapi dharmadeśanāmakārṣīt||
atha khalu bhikṣavastasya bhagavato mahābhijñājñānābhibhuvastathāgatasyārhataḥ samyaksaṃbuddhasyaikaikasyāṃ dharmadeśanāyāṃ gaṅgānadīvālukāsamānāṃ prāṇikoṭīnayutaśatasahasrāṇāmanupādāya āsravebhyaścittāni vimuktāni| tataḥ paścād bhikṣavastasya bhagavato gaṇanāsamatikrāntaḥ śrāvakasaṃgho'bhūt||
tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārādanāgārikāṃ pravrajitāḥ| sarve ca te śrāmaṇerā abhūvan paṇḍitā vyaktā medhāvinaḥ kuśalā bahubuddhaśatasahasracaritāvino'rthinaścānuttarāyāḥ samyaksaṃbodheḥ| atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadūcuḥ-imāni khalu punarbhagavaṃstathāgatasya bahūni śrāvakakoṭīnayutaśatasahasrāṇi maharddhikāni mahānubhāvāni maheśākhyāni bhagavato dharmadeśanayā pariniṣpannāni| tat sādhu bhagavāṃstathāgato'rhan samyaksaṃbuddho'smākamanukampāmupādāya anuttarāṃ samyaksaṃbodhimārabhya dharmaṃ deśayatu, yadvayamapi tathāgatasyānuśikṣemahi| arthino vayaṃ bhagavaṃstathāgatajñānadarśanena| bhagavānevāsmākamasminnevārthe sākṣī| tvaṃ ca bhagavan sarvasattvāśayajño jānīṣe asmākamadhyāśayamiti||
tena khalu punarbhikṣavaḥ samayena tān bālān dārakān rājakumārān pravrajitān śrāmaṇerān dṛṣṭvā yāvāṃstasya rājñaścakravartinaḥ parivāraḥ, tato'rdhaḥ pravrajito'bhūdaśītiprāṇikoṭīnayutaśatasahasrāṇi||
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām||
tena khalu punarbhikṣavaḥ samayena tasya bhagavato bhāṣitaṃ te ṣodaśa rājakumārāḥ śrāmaṇerā udgṛhītavanto dhāritavanta ārādhitavantaḥ paryāptavantaḥ||
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṃbuddhastān ṣoḍaśa śrāmaṇerān vyākārṣīdanuttarāyāṃ samyaksaṃbodhau| tasya khalu punarbhikṣavo mahābhijñājñānābhibhuvastathāgatasyārhataḥ samyaksaṃbuddhasyemaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇasya śrāvakāścādhimuktavantaḥ| te ca ṣoḍaśa śrāmaṇerā bahūni ca prāṇikoṭīnayutaśatasahasrāṇi vicikitsāprāptānyabhūvan||
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṃbuddha imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamaṣṭau kalpasahasrāṇyaviśrānto bhāṣitvā vihāraṃ praviṣṭaḥ pratisaṃlayanāya| tathā pratisaṃlīnaśca bhikṣavaḥ sa tathāgataścaturaśītikalpasahasrāṇi vihārasthita evāsīt||
atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ| tatra bhikṣava ekaikaḥ śrāmaṇero bodhisattvaḥ ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni prāṇikoṭīnayutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau paripācitavān samādāpitavān saṃharṣitavān samuttejitavān saṃpraharṣitavānavatāritavān||
atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato'rhan samyaksaṃbuddhasteṣāṃ caturaśīteḥ kalpasahasrāṇāmatyayena smṛtimān saṃprajānastasmāt samādhervyuttiṣṭhat| vyutthāya ca sa bhagavān mahābhijñājñānābhibhūstathāgato yena taddharmāsanaṃ tenopasaṃkrāmat| upasaṃkramya prajñapta evāsane nyaṣīdat| samanantaraniṣaṇṇaśca khalu punarbhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgatastasmin dharmāsane, atha tāvadeva sarvāvantaṃ parṣanmaṇḍalamavalokya bhikṣusaṃghamāmantrayāmāsaāścaryaprāptā bhikṣavo'dbhutaprāptā ime ṣoḍaśa śrāmaṇerāḥ prajñāvanto bahubuddhakoṭīnayutaśatasahasraparyupāsitāścīrṇacaritā buddhajñānaparyupāsakā buddhajñānapratigrāhakā buddhājñānāvatārakā buddhajñānasaṃdarśakāḥ| paryupāsadhvaṃ bhikṣava etān ṣoḍaśa śrāmaṇerān punaḥ punaḥ| ye kecid bhikṣavaḥ śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā eṣāṃ kulaputrāṇāṃ dharmadeśanāṃ na pratikṣepsyanti| na pratibādhiṣyante, sarve te kṣipramanuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti, sarve ca te tathāgatajñānamanuprāpsyanti||
tai khalu punarbhikṣavaḥ ṣoḍaśabhiḥ kulaputraistasya bhagavataḥ śāsane'yaṃ saddharmapuṇḍarīko dharmaparyāyaḥ punaḥ punaḥ saṃprakāśito'bhūt| taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan, sarvāṇi ca tāni taireva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni| tānyeva samanupaśyantasteṣāmevāntikāddharmamaśrauṣuḥ| taiścatvāriṃśad buddhakoṭīsahasrāṇyārāgitāni| kecidadyāpyārāgayanti||
ārocayāmi vo bhikṣavaḥ, prativedayāmi vaḥ| ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan, sarve te'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ| sarve ca ta etarhi tiṣṭhanti dhriyante yāpayanti| daśasu dikṣu nānābuddhakṣetreṣu bahūnāṃ śrāvakabodhisattvakoṭīnayutaśatasahasrāṇāṃ dharmaṃ deśayanti| yaduta pūrvasyāṃ diśi bhikṣavo'bhiratyāṃ lokadhātāvakṣobhyo nāma tathāgato'rhan samyaksaṃbuddho merukūṭaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ| pūrvadakṣiṇasyāṃ diśi bhikṣavaḥ siṃhaghoṣaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ siṃhadhvajaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ| dakṣiṇasyāṃ diśi bhikṣavaḥ ākāśapratiṣṭhitaśca nāma tathāgato'rhan samyaksaṃbuddho nityaparinirvṛtaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ| dakṣiṇapaścimāyāṃ diśi bhikṣava indradhvajaśca nāma tathāgato'rhan samyaksaṃbuddho brahmadhvajaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ|
paścimāyāṃ diśi bhikṣavo'mitāyuśca nāma tathāgato'rhan samyaksaṃbuddhaḥ sarvalokadhātūpadravodvegapratyuttīrṇaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ| paścimottarasyāṃ diśi bhikṣavastamālapatracandanagandhābhijñaśca nāma tathāgato'rhan samyaksaṃbuddho merukalpaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ| uttarasyāṃ diśi bhikṣavo meghasvaradīpaśca nāma tathāgato'rhan samyaksaṃbuddho meghasvararājaśca nāma tathāgato'rhan samyaksaṃbuddhaḥ| uttarapūrvasyāṃ diśi bhikṣavaḥ sarvalokabhayacchambhitatvavidhvaṃsanarakaraśca nāma tathāgato'rhan samyaksaṃbuddhaḥ| ahaṃ ca bhikṣavaḥ śākyamunirnāma tathāgato'rhan samyaksaṃbuddhaḥ ṣoḍaśamo madhye khalvasyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ||
ye punaste bhikṣavastadā asmākaṃ śrāmaṇerabhūtānāṃ sattvāṃ dharmaṃ śrutavantaḥ tasya bhagavataḥ śāsana ekaikasya bodhisattvasya mahāsattvasya bahūni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi yānyasmābhiḥ samādāpitānyanuttarāyāṃ samyaksaṃbodhau, tānyetāni bhikṣavo'dyāpi śrāvakabhūmāvevāvasthitāni| paripācyanta evānuttarāyāṃ samyaksaṃbodhau| eṣaivaiṣāmānupūrvī anuttarāyāḥ samyaksaṃbodherabhisaṃbodhanāya| tatkasya hetoḥ? evaṃ duradhimocyaṃ hi bhikṣavastathāgatajñānam| katame ca te bhikṣavaḥ sattvāḥ, ye mayā bodhisattvena tasya bhagavataḥ śāsane aprameyāṇyasaṃkhyeyāni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi sarvajñatādharmamanuśrāvitāni? yūyaṃ te bhikṣavastena kālena tena samayena sattvā abhūvan||
ye ca mama parinirvṛtasya anāgate'dhvani śrāvakā bhaviṣyanti, bodhisattvacaryāṃ ca śroṣyanti, na cāvabhotsyante bodhisattvā vayamiti, kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti, api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi, tatra te punarutpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ| tatra ca te punarevaitāṃ kriyāṃ śroṣyanti| ekameva tathāgatānāṃ parinirvāṇam| nāstyanyad dvitīyamito bahirnirvāṇam| tathāgatānāmetadbhikṣava upāyakauśalyaṃ veditavyaṃ dharmadeśanābhinirhāraśca| yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati, pariśuddhaṃ ca parṣadaṃ paśyati adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm, atha khalu bhikṣavastathāgato'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati| na bhikṣavaḥ kiṃcidasti loke dvitīyaṃ nāma yānaṃ parinirvāṇaṃ vā, kaḥ punarvādastṛtīyasya? upāyakauśalyaṃ khalvidaṃ bhikṣavastathāgatānāmarhatām-dūrapranaṣṭaṃ sattvadhātuṃ viditvā hīnābhiratān kāmapaṅkamagnān, tata eṣāṃ bhikṣavastathāgatastannirvāṇaṃ bhāṣate yadadhimucyante||
tadyathāpi nāma bhikṣava iha syāt pañcayojanaśatikamaṭavīkāntāram| mahāṃścātra janakāyaḥ pratipanno bhaved ratnadīpaṃ gamanāya| deśikaścaiṣāmeko bhaved vyaktaḥ paṇḍito nipuṇo medhāvī kuśalaḥ khalvaṭavīdurgāṇām| sa ca taṃ sārthamaṭavīmavakrāmayet| atha khalu sa mahājanakāyaḥ śrāntaḥ klānto bhītastrastaḥ evaṃ vadet- yat khalvārya deśika pariṇāyaka jānīyāḥ-vayaṃ hi śrāntāḥ klāntā bhītāstrastā anirvṛtāḥ| punareva pratinivartayiṣyāmaḥ| atidūramito'ṭavīkāntāramiti| atha khalu bhikṣavaḥ sa deśika upāyakuśalastān puruṣān pratinivartitukāmān viditvā evaṃ cintayet-mā khalvime tapasvinastādṛśaṃ mahāratnadvīpaṃ na gaccheyuriti| sa teṣāmanukampārthamupāyakauśalyaṃ prayojayet| tasyā aṭavyā madhye yojanaśataṃ vā dviyojanaśataṃ vā triyojanaśataṃ vā atikramya ṛddhimayaṃ nagaramabhinirmimīyāt| tatastān puruṣānevaṃ vadet- mā bhavanto bhaiṣṭa, mā nivartadhvam| ayamasau mahājanapadaḥ| atra viśrāmyata| atra vo yāni kānicit karaṇīyāni tāni sarvāṇi kurudhvam| atra nirvāṇaprāptā viharadhvamatra viśrāntāḥ| yasya punaḥ kāryaṃ bhaviṣyati, sa taṃ mahāratnadvīpaṃ gamiṣyati||
atha khalu bhikṣavaste kāntāraprāptāḥ sattvā āścaryaprāptā adbhutaprāptā bhaveyuḥ-muktā vayamaṭavīkāntārāt| iha nirvāṇaprāptā vihariṣyāma iti| atha khalu bhikṣavaste puruṣāstadṛddhimayaṃ nagaraṃ praviśeyuḥ, āgatasaṃjñinaśca bhaveyuḥ, nistīrṇasaṃjñinaśca bhaveyuḥ| nirvṛtāḥ śītībhūtā sma iti manyeran| tatastān deśiko viśrāntān viditvā tadṛddhimayaṃ nagaramantardhāpayet| antardhāpayitvā ca tān puruṣānevaṃ vadet-āgacchantu bhavantaḥ sattvāḥ| abhyāsanna eṣa mahāratnadvīpaḥ| idaṃ tu mayā nagaraṃ yuṣmākaṃ viśrāmaṇārthamabhinirmitamiti||
evameva bhikṣavastathāgato'rhan samyaksaṃbuddho yuṣmākaṃ sarvasattvānāṃ ca deśikaḥ| atha khalu bhikṣavastathāgato'rhan samyaksaṃbuddha evaṃ paśyati-mahadidaṃ kleśakāntāraṃ nirgantavyaṃ niṣkrāntavyaṃ prahātavyam| mā khalvime ekameva buddhajñānaṃ śrutvā draveṇaiva pratinivartayeyuḥ, naivopasaṃkrameyuḥ| bahuparikleśamidaṃ buddhajñānaṃ samudānayitavyamiti| tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaramabhinirmitīte teṣāṃ sattvānāṃ viśrāmaṇārtham, viśrāntānāṃ caiṣāmevaṃ kathayati-idaṃ khalu ṛddhimayaṃ nagaramiti, evameva bhikṣavastathāgato'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca| yasmiṃśca bhikṣavaḥ samaye te sattvāstatra sthitā bhavanti, atha khalu bhikṣavastathāgato'pyevaṃ saṃśrāvayati-na khalu punarbhikṣavo yūyaṃ kṛtakṛtyāḥ kṛtakaraṇīyāḥ| api tu khalu punarbhikṣavo yuṣmākamabhyāsaḥ| itastathāgatajñānaṃ vyavalokayadhvaṃ bhikṣavo vyavacārayadhvam| yad yuṣmākaṃ nirvāṇaṃ naiva nirvāṇam, api tu khalu punarūpāyakauśalyametad bhikṣavastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ yat trīṇi yānāni saṃprakāśayantīti||
atha khalu bhagavānimamevārthaṃ bhūyasyā mātrayopadarśayamānastasyāṃ velāyāmimā gāthā abhāṣata—
abhijñajñānābhibhu lokanāyako
yadbodhimaṇḍasmi niṣaṇṇa āsīt|
daśeha so antarakalpa pūrṇān
na lapsi bodhiṃ paramārthadarśī||60||
devātha nāgā asurātha guhyakā
udyukta pūjārtha jinasya tasya|
puṣpāṇa varṣaṃ pramumocu tatra
buddhe ca bodhiṃ naranāyake'smin||61||
upariṃ ca khe dundubhayo vineduḥ
satkārapūjārtha jinasya tasya|
suduḥkhitā cāpi jinena tatra
cirabudhyamānena anuttaraṃ padam||62||
daśāna co antarakalpa atyayāt
spṛśe sa bodhiṃ bhagavānanābhibhūḥ|
hṛṣṭā udagrāstada āsu sarve
devā manuṣyā bhujagāsurāśca||63||
vīrāḥ kumārā atha tasya ṣoḍaśa
putrā guṇāḍhyā naranāyakasya|
upasaṃkramī prāṇīsahasrakoṭibhiḥ
puraskṛtāstaṃ dvipadendramagryam||64||
vanditva pādau ca vināyakasya
adhyeṣiṣū dharma prakāśayasva|
asmāṃśca tarpehi imaṃ ca lokaṃ
subhāṣiteneha narendrasiṃha||65||
cirasya lokasya daśaddiśe'smin
vidito'si utpannu mahāvināyaka|
nimittasaṃcodanahetu prāṇināṃ
brāhmā vimānāni prakampayantaḥ||66||
diśāya pūrvāya sahasrakoṭyaḥ
kṣetrāṇa pañcāśadabhūṣi kampitāḥ|
tatrāpi ye brāhma vimāna agrā-
ste tejavanto adhimātramāsi||67||
viditva te pūrvanimittamīdṛśa-
mupasaṃkramī lokavināyakendram|
puṣpairihābhyokiriyāṇa nāyaka-
marpenti te sarva vimāna tasya||68||
adhyeṣiṣū cakrapravartanāya
gāthābhigītena abhisaṃstaviṃsu|
tūṣṇīṃ ca so āsi narendrarājā
na tāva kālo mama dharma bhāṣitum||69||
evaṃ diśi dakṣiṇiyāṃ pi tatra
atha paścimā heṣṭima uttarasyām|
upariṣṭimāyāṃ vidiśāsu caiva
āgatya brahmāṇa sahasrakoṭyaḥ||70||
puṣpebhi abhyokiriyāṇa nāyakaṃ
pādau ca vanditva vināyakasya|
niryātayitvā ca vimāna sarvā-
nabhiṣṭavitvā punarabhyayāci||71||
pravartayā cakramanantacakṣuḥ
sudurlabhastvaṃ bahukalpakoṭibhiḥ|
darśehi maitrībala pūrvasevita-
mapāvṛṇohī amṛtasya dvāram||72||
adhyeṣaṇāṃ jñātva anantacakṣuḥ|
prakāśate dharma bahuprakāram|
catvāri satyāni ca vistareṇa
pratītya sarve imi bhāva utthitāḥ||73||
avidya ādīkariyāṇa cakṣumān
prabhāṣate sa maraṇāntaduḥkham|
jātiprasūtā imi sarvadoṣā
mṛtyuṃ ca mānuṣyamimeva jānatha||74||
samanantaraṃ bhāṣitu dharma tena
bahuprakārā vividhā anantāḥ|
śrutvānaśītī nayutāna koṭyaḥ
sattvāḥ sthitāḥ śrāvaka bhūtale laghum||75||
kṣaṇaṃ dvitīyaṃ aparaṃ abhūṣi
jinasya tasyo bahu dharma bhāṣataḥ|
viśuddhasattvā yatha gaṅgavālukāḥ
kṣaṇena te śrāvakabhūta āsīt||76||
tatottarī agaṇiyu tasya āsīt
saṃghastadā lokavināyakasya|
kalpāna koṭīnyayutā gaṇenta
ekaika no cāntu labheya teṣām||77||
ye cāpi te ṣoḍaśa rājaputrā
ye aurasā cailakabhūta sarve|
te śrāmaṇerā avaciṃsu taṃ jinaṃ
prakāśayā nāyaka agradharmam||78||
yathā vayaṃ lokavidū bhavema
yathaiva tvaṃ sarvajinānamuttama|
ime ca sattvā bhavi sarvi eva
yathaiva tvaṃ vīra viśuddhacakṣuḥ||79||
so cā jino āṃśayu jñātva teṣāṃ
kumārabhūtāna tathātmajānām|
prakāśayī uttamamagrabodhiṃ
dṛṣṭāntakoṭīnayutairanekaiḥ||80||
hetūsahasrairupadarśayanto
abhijñajñānaṃ ca pravartayantaḥ|
bhūtāṃ cariṃ darśayi lokanātho
yathā caranto vidu bodhisattvāḥ||81||
idameva saddharmapuṇḍarīkaṃ
vaipulyasūtraṃ bhagavānuvāca|
gāthāsahasrehi analpakehi
yeṣāṃ pramāṇaṃ yatha gaṅgavālikāḥ||82||
so cā jino bhāṣiya sūtrameta-
dvihāru praviśitva vilakṣayīta|
pūrṇānaśītiṃ caturaśca kalpān
samāhitaikāsani lokanāthaḥ||83||
te śrāmaṇerāśca viditva nāyakaṃ
vihāri āsannamaniṣkramantam|
saṃśrāvayiṃsu bahuprāṇikoṭināṃ
bauddha imaṃ jñānamanāsravaṃ śivam||84||
pṛthak pṛthagāsana prajñapitvā
abhāṣi teṣāmidameva sūtram|
sugatasya tasya tada śāsanasmin
adhikāra kurvanti mamevarūpam||85||
gaṅgā yathā vāluka aprameyā
sahasra ṣaṣṭiṃ tada śrāvayiṃsu|
ekaiku tasya sugatasya putro
vineti sattvāni analpakāni||86||
tasyo jinasya parinirvṛtasya|
caritva te paśyisu buddhakoṭyaḥ|
tehī tadā śrāvitakehi sārdhaṃ
kurvanti pūjāṃ dvipadottamānām||87||
caritva caryāṃ vipulāṃ viśiṣṭāṃ
buddhā ca te bodhi daśaddiśāsu|
te ṣoḍaśā tasya jinasya putrā
diśāsu sarvāsu dvayo dvayo jināḥ||88||
ye cāpi saṃśrāvitakā tadāsī
te śrāvakā teṣa jināna sarve|
imameva bodhiṃ upanāmayanti
kramakrameṇa vividhairupāyaiḥ||89||
ahaṃ pi abhyantari teṣa āsī-
nmayāpi saṃśrāvita sarvi yūyam|
teno mama śrāvaka yūyamadya
bodhāvupāyeniha sarvi nemi||90||
ayaṃ khu hetustada pūrva āsī-
dayaṃ pratyayo yena hu dharma bhāṣe|
nayāmyahaṃ yena mamāgrabodhiṃ
mā bhikṣavo utrasatheha sthāne||91||
yathāṭavī ugra bhaveya dāruṇā
śūnyā nirālamba nirāśrayā ca|
bahuśvāpadā caiva apāniyā ca
bālāna sā bhīṣaṇikā bhaveta||92||
purūṣāṇa co tatra sahasra nekā
ye prasthitāstāmaṭavīṃ bhaveyuḥ|
aṭavī ca sā śūnya bhaveta dīrghā
pūrṇāni pañcāśata yojanāni||93||
puruṣaśca āḍhyaḥ smṛtimantu vyakto
dhīro vinītaśca viśāradaśca|
yo deśikasteṣa bhaveta tatra
aṭavīya durgāya subhairavāya||94||
te cāpi khinnā bahuprāṇikoṭya
uvāca taṃ deśika tasmi kāle|
khinnā vayaṃ ārya na śaknuyāma
nivartanaṃ adyiha rocate naḥ||95||
kuśalaśca so pi tada paṇḍitaśca
praṇāyakopāya tadā vicintayet|
dhikkaṣṭa ratnairimi sarvi bālā
bhraśyanti ātmāna nivartayantaḥ||96||
yannūnahaṃ ṛddhibalena vādya
nagaraṃ mahantaṃ abhinirmiṇeyam|
pratimaṇḍitaṃ veśmasahasrakoṭibhi-
rvihāraudyānupaśobhitaṃ ca||97||
vāpī nadīyo abhinirmiṇeyam
ārāmapuṣpaiḥ pratimaṇḍitaṃ ca|
prākāradvārairupaśobhitaṃ ca
nārīnaraiścāpratimairupetam||98||
nirmāṇu kṛtva iti tān vadeya|
mā bhāyathā harṣa karotha caiva|
prāptā bhavanto nagaraṃ variṣṭhaṃ
praviśya kāryāṇi kuruṣva kṣipram||99||
udagracittā bhaṇatheha nirvṛtā
nistīrṇa sarvā aṭavī aśeṣataḥ|
āśvāsanārthāya vadeti vācaṃ
kathaṃ na pratyāgata sarvi asyā||100||
viśrāntarūpāṃśca viditva sarvān
samānayitvā ca punarbravīti|
āgacchatha mahya śṛṇotha bhāṣato
ṛddhīmayaṃ nagaramidaṃ vinirmitam||101||
yuṣmāka khedaṃ ca mayā vitdivā
nivartanaṃ mā ca bhaviṣyatīti|
upāyakauśalyamidaṃ mameti
janetha vīryaṃ gamanāya dvīpam||102||
emeva haṃ bhikṣava deśiko vā
praṇāyakaḥ prāṇisahasrakoṭinām|
khidyanta paśyāmi tathaiva prāṇinaḥ
kleśāṇḍakośaṃ na prabhonti bhettum||103||
tato mayā cintitu eṣa artho
viśrāmabhūtā imi nirvṛtīkṛtāḥ|
sarvasya duḥkhasya nirodha eṣa
arhantabhūmau kṛtakṛtya yūyam||104||
samaye yadā tu sthita atra sthāne
paśyāmi yūyāmarhanta tatra sarvān|
tadā ca sarvāniha saṃnipātya
bhūtārthamākhyāmi yathaiṣa dharmaḥ||105||
upāyakauśalya vināyakānāṃ
yad yāna deśenti trayo maharṣī|
ekaṃ hi yānaṃ na dvitīyamasti
viśrāmaṇārthaṃ tu dviyāna deśitā||106||
tato vademi ahamadya bhikṣavo
janetha vīryaṃ paramaṃ udāram|
sarvajñajñānena kṛtena yūyaṃ
naitāvatā nirvṛti kāci bhoti||107||
sarvajñajñānaṃ tu yadā spṛśiṣyatha
daśo balā ye ca jināna dharmāḥ|
dvātriṃśatīlakṣaṇarūpadhārī
buddhā bhavitvāna bhavetha nirvṛtāḥ||108||
etādṛśī deśana nāyakānāṃ
viśrāmahetoḥ pravadanti nirvṛtim|
viśrānta jñātvāna ca nirvṛtīye
sarvajñajñāne upanenti sarvān||109||
ityāryasaddharmapuṇḍarīke dharmaparyāye pūrvayogaparivarto nāma saptamaḥ||

    « Xem quyển trước «      « Kinh này có tổng cộng 7 quyển »       » Xem quyển tiếp theo »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Tôi đọc Đại Tạng Kinh


An Sĩ toàn thư - Khuyên người niệm Phật cầu sinh Tịnh độ


Sống thiền


Gọi nắng xuân về

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 18.218.234.83 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập