Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10)
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)
Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương

Trang chủ »» Kinh Bắc truyền »» Diệu Pháp Liên Hoa Kinh [妙法蓮華經] »» Bản Việt dịch quyển số 2 »»

Diệu Pháp Liên Hoa Kinh [妙法蓮華經] »» Bản Việt dịch quyển số 2


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Việt dịch (2) » Việt dịch (3) » Việt dịch (4) » English version (1) » English version (2) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 1.44 MB) » Vĩnh Lạc (PDF, 0.94 MB)

Chọn dữ liệu để xem đối chiếu song song:

Saddharmapuṇḍarīkasūtram

Kinh này có 7 quyển, bấm chọn số quyển sau đây để xem:    1 | 2 | 3 | 4 | 5 | 6 | 7 |

Đại Tạng Kinh Việt Nam
Font chữ:

3 aupamyaparivartaḥ|
atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṃstenāñjaliṃ praṇamya bhagavato'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat-āścaryādbhutaprāpto'smi bhagavan audbilyaprāptaḥ idamevaṃrūpaṃ bhagavato'ntikād ghoṣaṃ śrutvā| tatkasya hetoḥ? aśrutvaiva tāvadahaṃ bhagavan idamevaṃrūpaṃ bhagavato'ntikād dharmaṃ tadanyān bodhisattvān dṛṣṭvā bodhisattvānāṃ ca anāgate'dhvani buddhanāma śrutvā atīva śocāmi atīva saṃtapye, bhraṣṭo'smyevaṃrūpāt tathāgatajñānagocarād jñānadarśanāt| yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya, tadāpyahaṃ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi| tulye nāma dharmadhātupraveśe vayaṃ bhagavatā hīnena yānena niryātitāḥ| evaṃ ca me bhagavaṃstasmin samaye bhavati-asmākamevaiṣo'parādhaḥ, naiva bhagavato'parādhaḥ| tatkasya hetoḥ? sacedbhagavānasmābhiḥ pratīkṣitaḥ syāt sāmutkarṣikīṃ dharmadeśanāṃ kathayamānaḥ, yadidamanuttarāṃ samyaksaṃbodhimārabhya, teṣveva vayaṃ bhagavan dharmeṣu niryātāḥ syāma| yatpunarbhagavan asmābhiranupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato'jānamānaistvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā| so'haṃ bhagavan ātmaparibhāṣaṇayaiva bhūyiṣṭhena rātriṃdivānyatināmayāmi| adyāsmi bhagavan nirvāṇaprāptaḥ| adyāsmi bhagavan parinirvṛtaḥ| adya me bhagavan arhattvaṃ prāptam| adyāhaṃ bhagavan bhagavataḥ putro jyeṣṭha auraso mukhato jāto dharmajo dharmanirmito dharmadāyādo dharmanirvṛttaḥ| apagataparidāho'smyadya bhagavan imamevaṃrūpamadbhutadharmamaśrutapūrvaṃ bhagavato'ntikād ghoṣaṃ śrutvā||
atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ bhagavantamābhirgāthābhiradhyabhāṣata—
āścaryaprāpto'smi mahāvināyaka
audbilyajāto imu ghoṣa śrutvā|
kathaṃkathā mahya na bhūya kācit
paripācito'haṃ iha agrayāne||1||
āścaryabhūtaḥ sugatāna ghoṣaḥ
kāṅkṣāṃ ca śokaṃ ca jahāti prāṇinām|
kṣīṇāsravasyo mama yaśca śoko
vigato'sti sarvaṃ śruṇiyāna ghoṣam||2||
divāvihāramanucaṃkramanto
vanaṣaṇḍa ārāmatha vṛkṣamūlam|
girikandarāṃścāupyupasevamāno
anucintayāmī imameva cintām||3||
aho'smi parivañcitu pāpacittai-
stulyeṣu dharmeṣu anāsraveṣu|
yannāma traidhātuki agradharmaṃ
na deśayiṣyāmi anāgate'dhve||4||
dvātriṃśatī lakṣaṇa mahya bhraṣṭā
suvarṇavarṇacchavitā ca bhraṣṭā|
balā vimokṣāścimi sarvi riñcitā
tulyeṣu dharmeṣu aho'smi mūḍhaḥ||5||
anuvyañjanā ye ca mahāmunīnā-
maśīti pūrṇāḥ pravarā viśiṣṭāḥ|
aṣṭādaśāveṇika ye ca dharmā-
ste cāpi bhraṣṭā ahu vañcito'smi||6||
dṛṣṭvā ca tvāṃ lokahitānukampī
divāvihāraṃ parigamya caikaḥ|
hā vañcito'smīti vicintayāmi
asaṅgajñānātu acintiyātaḥ||7||
rātriṃdivāni kṣapayāmi nātha
bhūyiṣṭha so eva vicintayantaḥ|
pṛcchāmi tāvad bhagavantameva
bhraṣṭo'hamasmītyatha vā na veti||8||
evaṃ ca me cintayato jinendra
gacchanti rātriṃdiva nityakālam|
dṛṣṭvā ca anyān bahubodhisattvān
saṃvarṇitāllokavināyakena||9||
śrutvā ca so'haṃ imu buddhadharmaṃ
saṃghāya etatkila bhāṣitaṃ ti|
atarkikaṃ sūkṣmamanāsravaṃ ca
jñānaṃ praṇetī jina bodhimaṇḍe||10||
dṛṣṭīvilagno hyahamāsi pūrvaṃ
parivrājakastīrthikasaṃmataśca|
tato mamā āśayu jñātva nātho
dṛṣṭīvimokṣāya bravīti nirvṛtim||11||
vimucya tā dṛṣṭikṛtāni sarvaśaḥ
śūnyāṃśca dharmānahu sparśayitvā|
tato vijānāmyahu nirvṛto'smi
na cāpi nirvāṇamidaṃ pravucyati||12||
yadā tu buddho bhavate'grasattvaḥ
puraskṛto naramaruyakṣarākṣasaiḥ|
dvātriṃśatīlakṣaṇarūpadhārī
aśeṣato nirvṛtu bhoti tatra||13||
vyapanīta sarvāṇi mi manyitāni
śrutvā ca ghoṣaṃ ahamadya nirvṛtaḥ|
yadāpi vyākurvasi agrabodhau
purato hi lokasya sadevakasya||14||
balavacca āsīnmama chambhitatvaṃ
prathamaṃ giraṃ śrutva vināyakasya|
mā haiva māro sa bhavedviheṭhako
abhinirmiṇitvā bhuvi buddhaveṣam||15||
yadā tu hetūhi ca kāraṇaiśca
dṛṣṭāntakoṭīnayutaiśca darśitā|
suparisthitā sā varabuddhabodhi-
stato'smi niṣkāṅkṣu śruṇitva dharmam||16||
yadā ca me buddhasahasrakoṭyaḥ
kīrteṣyatī tān parinirvṛtān jinān|
yathā ca tairdeśitu eṣa dharma
upāyakauśalya pratiṣṭhihitvā||17||
anāgatāśco bahu buddha loke
tiṣṭhanti ye co paramārthadarśinaḥ|
upāyakauśalyaśataiśca dharmaṃ
nidarśayiṣyantyatha deśayanti ca||18||
tathā ca te ātmana yādṛśī carī
abhiniṣkramitvā prabhṛtīya saṃstutā|
buddhaṃ ca te yādṛśu dharmacakraṃ
tathā ca te'vasthita dharmadeśanā||19||
tataśca jānāmi na eṣa māro
bhūtāṃ cariṃ darśayi lokanāthaḥ |
na hyatra mārāṇa gatī hi vidyate
mamaiva cittaṃ vicikitsaprāptam||20||
yadā tu madhureṇa gabhīravalgunā
saṃharṣito buddhasvareṇa cāham|
tadā mi vidhvaṃsita sarvasaṃśayā
vicikitsa naṣṭā ca sthito'smi jñāne||21||
niḥsaṃśayaṃ bheṣyi tathāgato'haṃ
puraskṛto loki sadevake'smin|
saṃghāya vakṣye imu buddhabodhiṃ
samādapento bahubodhisattvān||22||
evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat-ārocayāmi te śāriputra, prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ| mayā tvaṃ śāriputra viṃśatīnāṃ buddhakoṭīnayutaśatasahasrāṇāmantike paripācito'nuttarāyāṃ samyaksaṃbodhau| mama ca tvaṃ śāriputra dīrgharātramanuśikṣito'bhūt| sa tvaṃ śāriputra bodhisattvasaṃmantritena bodhisattvarahasyena iha mama pravacane upapannaḥ| sa tvaṃ śāriputra bodhisattvādhiṣṭhānena tatpaurvakaṃ caryāpraṇidhānaṃ bodhisattvasaṃmantritaṃ bodhisattvarahasyaṃ na samanusmarasi| nirvṛto'smīti manyase| so'haṃ tvāṃ śāriputra pūrvacaryāpraṇidhānajñānānubodhamanusmārayitukāma imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ śrāvakāṇāṃ saṃprakāśayāmi||
api khalu punaḥ śāriputra, bhaviṣyasi tvamanāgate'dhvani aprameyaiḥ kalpairacintyairapramāṇairbahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān||
tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ paramasudarśanīyaṃ pariśuddhaṃ ca sphītaṃ ca ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca bahujananārīgaṇākīrṇaṃ ca maruprakīrṇaṃ ca vaiḍūryamayaṃ suvarṇasūtrāṣṭāpadanibaddham| teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṃ ratnānāṃ puṣpaphalaiḥ satatasamitaṃ samarpitāḥ||
so'pi śāriputra padmaprabhastathāgato'rhan samyaksaṃbuddhastrīṇyeva yānānyārabhya dharmaṃ deśayiṣyati| kiṃcāpi śāriputra sa tathāgato na kalpakaṣāya utpatsyate, api tu praṇidhānavaśena dharmaṃ deśayiṣyati| mahāratnapratimaṇḍitaśca nāma śāriputra sa kalpo bhaviṣyati| tatkiṃ manyase śāriputra kena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate? ratnāni śāriputra buddhakṣetre bodhisattvā ucyante| te tasmin kāle tasyāṃ virajāyāṃ lokadhātau bahavo bodhisattvā bhaviṣyantyaprameyā asaṃkhyeyā acintyā atulyā amāpyā gaṇanāṃ samatikrāntā anyatra tathāgatagaṇanayā| tena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate||
tena khalu punaḥ śāriputra samayena bodhisattvāstasmin buddhakṣetre yadbhūyasā ratnapadmavikrāmiṇo bhaviṣyanti| anādikarmikāśca te bodhisattvā bhaviṣyanti| ciracaritakuśalamūlā bahubuddhaśatasahasracīrṇabrahmacaryāḥ, tathāgataparisaṃstutā buddhajñānābhiyuktā mahābhijñāparikarmanirjātāḥ sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ| bhūyiṣṭhena śāriputra evaṃrūpāṇāṃ bodhisattvānāṃ paripūrṇaṃ tadbuddhakṣetraṃ bhaviṣyati||
tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṃ bhaviṣyati sthāpayitvā kumārabhūtatvam| teṣāṃ ca sattvānāmaṣṭāntarakalpā āyuṣpramāṇaṃ bhaviṣyati| sa ca śāriputra padmaprabhastathāgato dvādaśānāmantarakalpānāmatyayena dhṛtiparipūrṇaṃ nāma bodhisattvaṃ mahāsattvaṃ vyākṛtya anuttarāyāṃ samyaksaṃbodhau parinirvāsyati| ayaṃ bhikṣavo dhṛtiparipūrṇo bodhisattvo mahāsattvo mamānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate| padmavṛṣabhavikrāmī nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| tasyāpi śāriputra padmavṛṣabhavikrāmiṇastathāgatasya evaṃrūpameva buddhakṣetraṃ bhaviṣyati||
tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya parinirvṛtasya dvātriṃśadantarakalpān saddharmaḥ sthāsyati| tatastasya tasmin saddharme kṣīṇe dvātriṃśadantarakalpān saddharmapratirūpakaḥ sthāsyati||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
bhaviṣyase śārisutā tuhaṃ pi
anāgate'dhvāni jinastathāgataḥ|
padmaprabho nāma samantacakṣu-
rvineṣyase prāṇisahasrakoṭyaḥ||23||
bahubuddhakoṭīṣu karitva satkriyāṃ
caryābalaṃ tatra upārjayitvā|
utpādayitvā ca daśo balāni
spṛśiṣyase uttamamagrabodhim||24||
acintiye aparimitasmi kalpe
prabhūtaratnastada kalpu bheṣyati|
virajā ca nāmnā tada lokadhātuḥ
kṣetraṃ viśuddhaṃ dvipadottamasya||25||
vaidūryasaṃstīrṇa tathaiva bhūmiḥ
suvarṇasūtrapratimaṇḍitā ca|
ratnāmayairvṛkṣaśatairupetā
sudarśanīyaiḥ phalapuṣpamaṇḍitaiḥ||26||
smṛtimanta tasmin bahubodhisattvāḥ
caryābhinirhārasukovidāśca|
ye śikṣitā buddhaśateṣu caryāṃ
te tatra kṣetre upapadya santi||27||
so cejjinaḥ paścimake samucchraye
kumārabhūmīmatināmayitvā|
jahitva kāmānabhiniṣkamitvā
spṛśiṣyate uttamamagrabodhim||28||
sama dvādaśā antarakalpa tasya
bhaviṣyate āyu tadā jinasya|
manujānapī antarakalpa aṣṭa
āyuṣpramāṇaṃ tahi teṣa bheṣyati||29||
parinirvṛtasyāpi jinasya tasya
dvātriṃśatiṃ antarakalpa pūrṇām|
saddharma saṃsthāsyati tasmi kāle
hitāya lokasya sadevakasya||30||
saddharmi kṣīṇe pratirūpako'sya
dvātriṃśatī antarakalpa sthāsyati|
śarīravaistārika tasya tāyinaḥ
susatkṛto naramarutaiśca nityam||31||
etādṛśaḥ so bhagavān bhaviṣyati
prahṛṣṭa tvaṃ śārisutā bhavasva|
tvameva so tādṛśako bhaviṣyasi
anābhibhūto dvipadānamuttamaḥ||32||
atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantamabhicchādayāmāsuḥ| śakraśca devānāmindro brahmā ca sahāṃpatiranyāśca devaputraśatasahasrakoṭyo bhagavantaṃ divyairvastrairabhicchādayāmāsuḥ| divyaiśca māndāravairmahāmāndaravaiśca puṣpairabhyavakiranti sma| divyāni ca vastrāṇyuparyantarīkṣe bhrāmayanti sma| divyāni ca tūryaśatasahasrāṇi dundubhayaścoparyantarīkṣe parāhananti sma| mahāntaṃ ca puṣpavarṣamabhipravarṣayitvā evaṃ ca vācaṃ bhāṣante sma-pūrvaṃ bhagavatā vārāṇasyāmṛṣipatane mṛgadāve dharmacakraṃ pravartitam| idaṃ punarbhagavatā adya anuttaraṃ dvitīyaṃ dharmacakraṃ pravartitam| te ca devaputrāstasyāṃ velāyāmimā gāthā abhāṣanta—
dharmacakraṃ pravartesi loke apratipudgala|
vārāṇasyāṃ mahāvīra skandhānāmudayaṃ vyayam||33||
prathamaṃ pravartitaṃ tatra dvitīyamiha nāyaka|
duḥśraddadheya yasteṣāṃ deśito'dya vināyaka||34||
bahu dharmaḥ śruto'smābhiarlokanāthasya saṃmukham|
na cāyamīdṛśo dharmaḥ śrutapūrvaḥ kadācana||35||
anumodāma mahāvīra saṃdhābhāṣyaṃ maharṣiṇaḥ|
yathārtho vyākṛto hyeṣa śāriputro viśāradaḥ||36||
vayamapyedṛśāḥ syāmo buddhā loke anuttarāḥ|
saṃdhābhāṣyeṇa deśento buddhabodhimanuttarām||37||
yacchrutaṃ kṛtamasmābhirasmilloke paratra vā|
ārāgitaśca yadbuddhaḥ prārthanā bhotu bodhaye||38||
atha khalvāyuṣmān śāriputro bhagavantametadavocat-niṣkāṅkṣo'smi bhagavan vigatakathaṃkatho bhagavato'ntikāt saṃmukhamidamātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau| yāni ca imāni bhagavan dvādaśa vaśībhūtaśatāni bhagavatā pūrvaṃ śaikṣabhūmau sthāpitāni evamavavaditāni evamanuśiṣṭānyabhūvan etatparyavasāno me bhikṣavo dharmavinayo yadidaṃ jātijarāvyādhimaraṇaśokasamatikramo nirvāṇasamavasaraṇaḥ| ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣāmātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām, te bhagavato'ntikādimamevaṃrūpamaśrutapūrvaṃ dharma śrutvā kathaṃkathāmāpannāḥ| tatsādhu bhagavān bhāṣatāmeṣāṃ bhikṣūṇāṃ kaukṛtyavinodanārtha yathā bhagavannetāścatasraḥ parṣado niṣkāṅkṣā nirvicikitsā bhaveyuḥ||
evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat-nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā tathāgato'rhan samyaksaṃbuddho dharmaṃ deśayati| imāmevānuttarāṃ samyaksaṃbodhimārabhya sarvadharmadeśanābhirbodhisattvayānameva samādāpayati| api tu khalu punaḥ śāriputra aupamyaṃ te kariṣyāmi asyaivārthasya bhūyasyā mātrayā saṃdarśanārtham| tatkasya hetoḥ? upamayā iha ekatyā vijñapuruṣā bhāṣitasyārthamājānanti||
tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ| mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇiśatānāmāvāsaḥ| ekadvāraṃ ca tanniveśanaṃ bhavet| tṛṇasaṃchannaṃ ca bhavet| vigalitaprāsādaṃ ca bhavet| pūtistambhamūlaṃ ca bhavet| saṃśīrṇakuḍyakaṭalepanaṃ ca bhavet| tacca sahasaiva mahātāgniskandhena sarvapārśveṣu sarvāvantaṃ niveśanaṃ pradīptaṃ bhavet| tasya ca puruṣasya bahavaḥ kumārakāḥ syuḥ pañca vā daśa vā viṃśatirvā| sa ca puruṣastasmānniveśanād bahirnirgataḥ syāt||
atha khalu śāriputra sa puruṣastaṃ svakaṃ niveśanaṃ mahātāgniskandhena samantāt saṃprajvalitaṃ dṛṣṭvā bhītastrasta udvignacitto bhavet, evaṃ cānuvicintayet-pratibalo'hamanena mahatāgniskandhenāsaṃspṛṣṭo'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṃ nirdhāvitum| api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayanti, imaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante, saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti, nāpi nirgamanamanasikāramutpādayanti||
sa ca śāriputra puruṣo balavān bhaved bāhubalikaḥ| sa evamanuvicintayet-aha-masmi balavān bāhubalikaśca| yannvahaṃ sarvānimān kumārakānekapiṇḍayitvā utsaṅgenādāya asmād gṛhānnirgamayeyam| sa punarevamanuvicintayet-idaṃ khalu niveśanamekapraveśaṃ saṃvṛtadvārameva| kumārakāścapalāścañcalā bālajātīyāśca| mā haiva paribhrameyuḥ| te'nena mahatāgniskandhenānayavyasanamāpadyeran| yannūnamahametān saṃcodayayam| iti pratisaṃkhyāya tān kumārakānāmantrayate sma-āgacchata bhavantaḥ kumārakāḥ, nirgacchata| ādīptamidaṃ gṛhaṃ mahatā agniskandhena| mā haivātraiva sarve'nena mahatāgniskandhena dhakṣyatha, anayavyasanamāpatsyatha| atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti notrasanti na saṃtrasanti na saṃtrāsamāpadyante, na vicintayanti na nirdhāvanti, nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti| anyatra tena tenaiva dhāvanti vidhāvanti, punaḥ punaśca taṃ pitaramavalokayanti| tatkasya hetoḥ? yathāpīdaṃ bālabhāvatvāt||
atha khalu sa puruṣa evamanuvicintayet-ādīptamidaṃ niveśanaṃ mahatāgniskandhena saṃpradīptam| mā haivāhaṃ ceme ca kumārakā ihaivānena mahātāgniskandhena anayavyasanamāpatsyāmahe| yannvahamupāyakauśalyenemān kumārakān asmād gṛhāt niṣkrāmayeyam| sa ca puruṣasteṣāṃ kumārakāṇāmāśayajño bhavet, adhimuktiṃ ca vijānīyāt| teṣāṃ ca kumārakāṇāmanekavidhānyanekāni krīḍanakāni bhaveyurvividhāni ca ramaṇīyakānīṣṭāni kāntāni priyāṇi manaāpāni, tāni ca durlabhāni bhaveyuḥ||
atha khalu sa puruṣasteṣāṃ kumārakāṇāmāśayaṃ jānaṃstān kumārakānetadavocat-yāni tāni kumārakā yuṣmākaṃ krīḍanakāni ramaṇīyakānyāścaryādbhutāni, yeṣāmalābhāt saṃtapyatha, nānāvarṇāni bahuprakārāṇi| tadyathā gorathakānyajarathakāni mṛgarathakāni| yāni bhavatāmiṣṭāni kāntāni priyāṇi manaāpāni| tāni ca mayā sarvāṇi bahinirveśanadvāre sthāpitāni yuṣmākaṃ krīḍanahetoḥ| āgacchantu bhavanto nirdhāvantvasmānniveśanāt| ahaṃ vo yasya yasya yenārtho yena prayojanaṃ bhaviṣyati, tasmai tasmai tatpradāsyāmi| āgacchata śīghraṃ teṣāṃ kāraṇam, nirdhāvata| atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyamapratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyāstasmādādīptādagārāt kṣiprameva nirdhāvitāḥ||
atha sa puruṣaḥ kṣemasvastinā tān kumārakān nirgatān dṛṣṭvā abhayaprāptāniti viditvā ākāśe grāmacatvare upaviṣṭaḥ prītiprāmodyajāto nirupādāno vigatanīvaraṇo'bhayaprāpto bhavet| atha khalu te kumārakā yena sa pitā tenopasaṃkrāman, upasaṃkramyaivaṃ vadeyuḥ-dehi nastāta tāni vividhāni krīḍanakāni ramaṇīyāni| tadyathā-gorathakānyajarathakāni mṛgarathakāni| atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasaṃpannān gorathakānevānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇānubhayato lohitopadhānān śvetaiḥ prapāṇḍaraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān| savaijayantān gorathakāneva vātabalajavasaṃpannānekavarṇānekavidhānekaikasya dārakasya dadyāt|
tatkasya hetoḥ? tathā hi śāriputra sa puruṣa āḍhyaśca bhavenmahādhanaśca prabhūtakoṣṭhāgāraśca| sa evaṃ manyeta-alaṃ ma eṣāṃ kumārakāṇāmanyairyānairdattairiti| tatkasya hetoḥ? sarva evaite kumārakā mamaiva putrāḥ, sarve ca me priyā manaāpāḥ| saṃvidyante ca me imānyevaṃrūpāṇi mahāyānāni| samaṃ ca mayaite kumārakāḥ sarve cintayitavyā na viṣamam| ahamapi bahukoṣakoṣṭhāgāraḥ| sarvasattvānāmapyahamimānyevaṃrūpāṇi mahāyānāni dadyām, kimaṅga punaḥ svakānāṃ putrāṇām| te ca dārakāstasmin samaye teṣu mahāyāneṣvabhiruhya āścaryādbhutaprāptā bhaveyuḥ| tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syāt, yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāni, udārayānānyeva dattāni?
śāriputra āha-na hyetad bhagavan, na hyetat sugata| anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitāḥ, jīvitena ca abhicchāditāḥ| tatkasya hetoḥ? ātmabhāvapratilambhenaiva bhagavan sarvakrīḍanakāni labdhāni bhavanti| yadyapi tāvad bhagavan sa puruṣasteṣāṃ kumārakāṇāmekarathamapi na dadyāt, tathāpi tāvad bhagavan sa puruṣo na mṛṣāvādī bhavet| tatkasya hetoḥ? tathā hi bhagavaṃstena puruṣeṇa pūrvameva evamanuvicintitam-upāyakauśalyena ahamimān kumārakāṃstasmānmahato duḥkhaskandhāt parimocayiṣyāmīti| anenāpi bhagavan paryāyeṇa tasya puruṣasya na mṛṣāvādo bhavet| kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni, yaduta mahāyānāni| nāsti bhagavaṃstasya puruṣasya mṛṣāvādaḥ||
evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat-sādhu sādhu śāriputra| evametacchāriputra, evametad yathā vadasi| evameva śāriputra tathāgato'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ| tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāllokapitāḥ, mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko'parikhinnamānaso hitaiṣī anukampakaḥ| sa traidhātuke mahatā duḥkhadaurmanasyaskandhena ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśa utpadyate sattvānāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṣṭhānāṃ rāgadveṣamohaparimocanahetoranuttarāyāṃ samyaksaṃbodhau samādāpanahetoḥ| sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ, paribhoganimittaṃ ca kāmahetunidānaṃ ca anekāvidhāni duḥkhāni pratyanubhavanti| dṛṣṭadhārmikaṃ ca paryeṣṭinidānaṃ parigrahanidānaṃ sāṃparāyikaṃ narakatiryagyoniyamalokeṣvanekavidhāni duḥkhāni pratyanubhaviṣyanti| devamanuṣyadāridryamaniṣṭasaṃyogamiṣṭavinābhāvikāni ca duḥkhāni pratyanubhavanti| tatraiva ca duḥkhaskandhe parivartamānāḥ krīḍanti ramante paricārayanti notrasanti na saṃtrasanti na saṃtrāsamāpadyante na budhyante na cetayanti nodvijanti na niḥsaraṇaṃ paryeṣante| tatraiva ca ādīptāgārasadṛśe traidhātuke'bhiramanti, tena tenaiva vidhāvanti| tena ca mahatā duḥkhaskandhena abhyāhatā na duḥkhamanasikārasaṃjñāmutpādayanti||
tatra śāriputra tathāgata evaṃ paśyati-ahaṃ khalveṣāṃ sattvānāṃ pitā| mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyāḥ, mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyam, yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti, vikrīḍitāni ca kariṣyanti||
tatra śāriputra tathāgata evaṃ paśyati-sacedahaṃ jñānabalo'smīti kṛtvā ṛddhibalo'smīti kṛtvā anupāyenaiṣāṃ sattvānāṃ tathāgatajñānabalavaiśāradyāni saṃśrāvayeyam, naite sattvā ebhirdharbhairniryāyeyuḥ| tatkasya hetoḥ? adhyavasitā hyamī sattvāḥ pañcasu kāmaguṇeṣu traidhātukaratyām| aparimuktā jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ| dahyante pacyante tapyante paritapyante| anirdhāvitāstraidhātukādādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt kathamete buddhajñānaṃ paribhotsyante?
tatra śāriputra tathāgato yadyathāpi nāma sa puruṣo bāhubalikaḥ sthāpayitvā bāhubalam, upāyakauśalyena tān kumārakāṃstasmādādīptādagārānniṣkāsayet, niṣkāsayitvā sa teṣāṃ paścādudārāṇi mahāyānāni dadyāt, evameva śāriputra tathāgato'pyarhan samyaksaṃbuddhastathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam, upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yadut śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti| tribhiśca yānaiḥ sattvāllobhayati, evaṃ caiṣāṃ vadati-mā bhavanto'sminnādīptāgārasadṛśe traidhātuke'bhiramadhvaṃ hīneṣu rūpaśabdagandharasasparśeṣu| atra hi yūyaṃ traidhātuke'bhiratāḥ pañcakāmaguṇasahagatayā tṛṣṇayā dahyatha tapyatha paritapyatha| nirdhāvadhvamasmāt traidhātukāt| trīṇi yānānyanuprāpsyatha yadidaṃ śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti| ahaṃ vo'tra sthāne pratibhūḥ| ahaṃ vo dāsyāmyetāni trīṇi yānāni| abhiyujyadhve traidhātukānni'saraṇahetoḥ| evaṃ caitāllobhayāmi-etāni bhoḥ sattvā yāni āryāṇi ca āryapraśastāni ca mahāramaṇīyakasamanvāgatāni ca| akṛpaṇametairbhavantaḥ krīḍiṣyatha ramiṣyatha paricārayiṣyatha| indriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattibhiśca mahatīṃ ratiṃ pratyanubhaviṣyatha| mahatā ca sukhasaumanasyena samanvāgatā bhaviṣyatha||
tatra śāriputra ye sattvāḥ paṇḍitajātīyā bhavanti, te tathāgatasya lokapiturabhiśraddadhanti| abhiśraddadhitvā ca tathāgataśāsane'bhiyujyante udyogamāpadyante| tatra kecit sattvā paraghoṣaśravānugamanamākāṅkṣamāṇā ātmaparinirvāṇahetoścaturāryasatyānubodhāya tathāgataśāsane'bhiyujyante| te ucyante śrāvakayānamākāṅkṣamāṇāḥ traidhātukānnirdhāvanti| tadyathāpi nāma tasmādādīptādagārādanyatare dārakā mṛgarathamākāṅkṣamāṇā nirdhāvitāḥ| anye sattvā anācāryakaṃ jñānaṃ damaśamathamākāṅkṣamāṇā ātmaparinirvāṇahetorhetupratyayānubodhāya tathāgataśāsane'bhiyujyante, te ucyante pratyekabuddhayānamākāṅkṣamāṇāstraidhātukānnirdhāvanti| tadyathāpi nāma tasmādādīptādagārādanyatare dārakā ajarathamāṅkṣamāṇā nirdhāvitāḥ| apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānamanācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetostathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane'bhiyujyante|
te ucyante mahāyānamākāṅkṣamāṇāstraidhātukānnirdhāvanti| tena kāraṇenocyante bodhisattvā mahāsattvā iti| tadyathāpi nāma tasmādādīptādagārādanyatare dārakā gorathamākāṅkṣamāṇānirdhāvitāḥ| tadyathāpi nāma śāriputra sa puruṣastān kumārakāṃstasmādādīptādagārānnirdhāvitān dṛṣṭvā kṣemasvastibhyāṃ parimuktānabhayaprāptāniti viditvā ātmānaṃ ca mahādhanaṃ viditvā teṣāṃ dārakāṇāmekameva yānamudāramanuprayacchet, evameva śāriputra tathāgato'pyarhan samyaksaṃbuddho yadā paśyati-anekāḥ sattvakoṭīstraidhātukāt parimuktā duḥkhabhayabhairavopadravaparimuktāstathāgataśāsanadvāreṇa nirdhāvitāḥ parimuktāḥ sarvabhayopadravakāntārebhyaḥ| nirvṛtisukhaprāptāḥ nirvṛtisukhāprāptāḥ| tānetān śāriputra tasmin samaye tathāgato'rhan samyaksaṃbuddhaḥ prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tān sattvān parinirvāpayati| na ca kasyacit sattvasya pratyātmikaṃ parinirvāṇaṃ vadati|
sarvāṃśca tān sattvāṃstathāgataparinirvāṇena mahāparinirvāṇena parinirvāpayati| ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti, teṣāṃ tathāgato dhyānavimokṣasamādhisamāpattīrāryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti, sarvāṇyetānyekavarṇāni| tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhavet, yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitamekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet| evameva śāriputra tathāgato'pyarhan samyaksaṃbuddho na mṛṣāvādī bhavati, yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati| tatkasya hetoḥ? tathāgato hi śāriputra prabhūtajñānabalavaiśāradyakośakoṣṭhāgārasamanvāgataḥ pratibalaḥ sarvasattvānāṃ sarvajñajñānasahagataṃ dharmamupadarśayitum| anenāpi śāriputra paryāyeṇaivaṃ veditavyam, yathā upāyakauśalyajñānābhinirhāraistathāgata ekameva mahāyānaṃ deśayati||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
yathā hi puruṣasya bhavedagāraṃ
jīrṇaṃ mahantaṃ ca sudurbalaṃ ca|
viśīrṇa prāsādu tathā bhaveta
stambhāśca mūleṣu bhaveyu pūtikāḥ||39||
gavākṣaharmyā galitaikadeśā
viśīrṇa kuḍayaṃ kaṭalepanaṃ ca|
jīrṇu pravṛddhoddhṛtavedikaṃ ca
tṛṇacchadaṃ sarvata opatantam||40||
śatāna pañcāna anūnakānāṃ
āvāsu so tatra bhaveta prāṇinām|
bahūni cā niṣkuṭasaṃkaṭāni
uccārapūrṇāni jugupsitāni||41||
gopānasī vigalita tatra sarvā
kuḍayāśca bhittīśca tathaiva srastāḥ|
gṛdhrāṇa koṭyo nivasanti tatra
pārāvatolūka tathānyapakṣiṇaḥ||42||
āśīviṣā dāruṇa tatra santi
deśapradeśeṣu mahāviṣogrāḥ|
vicitrikā vṛścikamūṣikāśca
etāna āvāsu suduṣṭaprāṇinām||43||
deśe ca deśe amanuṣya bhūyo
uccāraprasrāvavināśitaṃ ca|
kṛmikīṭakhadyotakapūritaṃ ca
śvabhiḥ śṛgālaiśca nināditaṃ ca||44||
bheruṇḍakā dāruṇā tatra santi
manuṣyakuṇapāni ca bhakṣayantaḥ|
teṣāṃ ca niryāṇu pratīkṣamāṇāḥ
śvānāḥ śṛgālāśca vasantyaneke||45||
te durbalā nitya kṣudhābhibhūtā
deśeṣu deśeṣu vikhādamānāḥ|
kalahaṃ karontāśca ninādayanti
subhairavaṃ tadgṛhamevarūpam||46||
suraudracittā pi vasanti yakṣā
manuṣyakuṇapāni vikaḍḍhamānāḥ|
deśeṣu deśeṣu vasanti tatra
śatāpadī gonasakāśca vyālāḥ||47||
deśeṣu deśeṣu ca nikṣipanti
te potakānyālayanāni kṛtvā|
nyastāni nyastāni ca tāni teṣāṃ
te yakṣa bhūyo paribhakṣayanti||48||
yadā ca te yakṣa bhavanti tṛptāḥ
parasattva khāditva suraudracittāḥ|
parasattvamāṃsaiḥ paritṛptagātrāḥ
kalahaṃ tadā tatra karonti tīvram||49||
vidhvastaleneṣu vasanti tatra
kumbhāṇḍakā dārūṇaraudracittāḥ|
vitastimātrāstatha hastamātrā
dvihastamātrāścanucaṃkramanti||50||
te cāpi śvānān parigṛhya pādai-
ruttānakān kṛtva tathaiva bhūmau|
grīvāsu cotpīḍya vibhartsayanto
vyābādhayantaśca ramanti tatra||51||
nānāśca kṛṣṇāśca tathaiva durbalā
uccā mahantāśca vasanti pretāḥ|
jighatsitā bhojana mārgamāṇā
ārtasvaraṃ krandiṣu tatra tatra||52||
sūcīmukhā goṇamukhāśca kecit
manuṣyamātrāstatha śvānamātrāḥ|
prakīrṇakeśāśca karonti śabda-
māhāratṛṣṇāparidahyamānāḥ||53||
caturdiśaṃ cātra vilokayanti
gavākṣaullokanakehi nityam|
te yakṣa pretāśca piśācakāśca|
gṛghrāśca āhāra gaveṣamāṇāḥ||54||
etādṛśaṃ bhairavu tad gṛhaṃ bhavet
mahantamuccaṃ ca sudurbalaṃ ca|
vijarjaraṃ durbalamitvaraṃ ca
puruṣasya ekasya parigrahaṃ bhavet||55||
sa ca bāhyataḥ syātpuruṣo gṛhasya
niveśanaṃ tacca bhavetpradīptam|
sahasā samantena caturdiśaṃ ca
jvālāsahasraiḥ paridīpyamānam||56||
vaṃśāśca dārūṇi ca agnitāpitāḥ
karonti śabdaṃ gurukaṃ subhairavam|
pradīpta stambhāśca tathaiva bhittayo
yakṣāśca pretāśca mucanti nādam||57||
jvālūṣitā gṛdhraśatāśca bhūyaḥ
kumbhāṇḍakāḥ ploṣṭamukhā bhramanti|
samantato vyālaśatāśca tatra
nadanti krośanti ca dahyamānāḥ||58||
piśācakāstatra bahū bhramanti
saṃtāpitā agnina mandapuṇyāḥ|
dantehi pāṭitva ti anyamanyaṃ
rudhireṇa siñcanti ca dahyamānāḥ||59||
bherūṇḍakāḥ kālagatāśca tatra
khādanti sattvāśca ti anyamanyam|
uccāra dahyatyamanojñagandhaḥ
pravāyate loki caturdiśāsu||60||
śatāpadīyo prapalāyamānāḥ
kumbhāṇḍakāstāḥ paribhakṣayanti|
pradīptakeśāśca bhramanti pretāḥ
kṣudhāya dāhena ca dahyamānāḥ||61||
etādṛśaṃ bhairava tanniveśanaṃ
jvālāsahasrairhi viniścaradbhiḥ|
puruṣaśca so tasya gṛhasya svāmī
dvārasmi asthāsi vipaśyamānaḥ||62||
śṛṇoti cāsau svake atra putrān
krīḍāpanaiḥ krīḍanasaktabuddhīn|
ramanti te krīḍanakapramattā
yathāpi bālā avijānamānāḥ||63||
śrutvā ca so tatra praviṣṭu kṣipraṃ
pramocanārthāya tadātmajānām|
mā mahya bālā imi sarva dārakā
dahyeyu naśyeyu ca kṣiprameva||64||
sa bhāṣate teṣamagāradoṣān
duḥkhaṃ idaṃ bhoḥ kulaputra dāruṇam|
vividhāśca sattveha ayaṃ ca agni
mahantikā duḥkhaparaṃparā tu||65||
āśīviṣā yakṣa suraudracittāḥ
kumbhāṇḍa pretā bahavo vasanti|
bheruṇḍakāḥ śvānaśṛgālasaṃghā
gṛdhrāśca āhāra gaveṣamāṇāḥ||66||
etādṛśāsmin bahavo vasanti
vināpi cāgneḥ paramaṃ subhairavam|
duḥkhaṃ idaṃ kevalamevarūpaṃ
samantataścāgnirayaṃ pradīptaḥ||67||
te codyamānāstatha bālabuddhayaḥ
kumārakāḥ krīḍanake pramattāḥ|
na cintayante pitaraṃ bhaṇantaṃ
na cāpi teṣāṃ manasīkaronti||68||
puruṣaśca so tatra tadā vicintayet
suduḥkhito'smī iha putracintayā|
kiṃ mahya putrehi aputrakasya
mā nāma dahyeyurihāgninā ime||69||
upāyu so cintayi tasmi kāle
lubdhā ime krīḍanakeṣu bālāḥ|
na cātra krīḍā ca ratī ca kācid
bālāna ho yādṛśu mūḍhabhāvaḥ||70||
sa tānavocachṛṇuthā kumārakā
nānāvidhā yānaka yā mamāsti|
mṛgairajairgoṇavaraiśca yuktā
uccā mahantā samalaṃkṛtā ca||71||
tā bāhyato asya niveśanasya
nirdhāvathā tehi karotha kāryam|
yuṣmākamarthe maya kāritāni
niryātha taistuṣṭamanāḥ sametya||72||
te yāna etādṛśakā niśāmya
ārabdhavīryāstvaritā hi bhūtvā|
nirdhāvitāstatkṣaṇameva sarve
ākāśi tiṣṭhanti dukhena muktāḥ||73||
puruṣaśca so nirgata dṛṣṭva dārakān
grāmasya madhye sthitu catvarasmin|
upaviśya siṃhāsani tānuvāca
aho ahaṃ nirvṛtu adya mārṣāḥ||74||
ye duḥkhalabdhā mama te tapasvinaḥ
putrā priyā orasa viṃśa bālāḥ|
te dārūṇe durgagṛhe abhūvan
bahūjantūpūrṇe ca subhairave ca||75||
ādīptake jvālasahasrapūrṇe
ratā ca te krīḍaratīṣu āsan|
mayā ca te mocita adya sarve
yenāhu nirvāṇu samāgato'dya||76||
sukhasthitaṃ taṃ pitaraṃ viditvā
upagamya te dāraka evamāhuḥ|
dadāhi nastāta yathābhibhāṣitaṃ
trividhāni yānāni manoramāṇi||77||
sacettava satyaka tāta sarvaṃ
yadbhāṣitaṃ tatra niveśane te|
trividhāni yānāni ha saṃpradāsye
dadasva kālo'yamihādya teṣām||78||
puruṣaśca so kośabalī bhaveta
suvarṇarūpyāmaṇimuktakasya|
hiraṇya dāsāśca analpakāḥ syu-
rupasthape ekavidhā sa yānā||79||
ratnāmayā goṇarathā viśiṣṭā
savedikāḥ kiṅkiṇijālanaddhāḥ|
chatradhvajebhiḥ samalaṃkṛtāśca
muktāmaṇījālikachāditāśca||80||
suvarṇapuṣpāṇa kṛtaiśca dāmai-
rdeśeṣu deśeṣu pralambamānaiḥ|
bastrairudāraiḥ parisaṃvṛtāśca
pratyāstṛtā dūṣyavaraiśca śuklaiḥ||81||
mṛdukān paṭṭāna tathaiva tatra
varatūlikāsaṃstṛta ye'pi te rathāḥ|
pratyāstṛtāḥ koṭisahasramūlyai-
rvaraiśca kockairbakahaṃsalakṣaṇaiḥ||82||
śvetāḥ supuṣṭā balavanta goṇā
mahāpramāṇā abhidarśanīyāḥ|
ye yojitā ratnaratheṣu teṣu
parigṛhītāḥ puruṣairanekaiḥ||83||
etādṛśān so puruṣo dadāti
putrāṇa sarvāṇa varān viśiṣṭān|
te cāpi tuṣṭāttamanāśca tehi
diśāśca vidiśāśca vrajanti krīḍakāḥ||84||
emeva haṃ śārisutā maharṣī
sattvāna trāṇaṃ ca pitā ca bhomi|
putrāśca te prāṇina sarvi mahyaṃ
traidhātuke kāmavilagna bālāḥ||85||
traidhātukaṃ co yatha tanniveśanaṃ
subhairavaṃ duḥkhaśatābhikīrṇam|
aśeṣataḥ prajvalitaṃ samantā-
jjātījarāvyādhiśatairanekaiḥ||86||
ahaṃ ca traidhātukamukta śānto
ekāntasthāyī pavane vasāmi|
traidhātukaṃ co mamidaṃ parigraho
ye hyatra dahyanti mamaiti putrāḥ||87||
ahaṃ ca ādīnava tatra darśayī
viditva trāṇaṃ ahameva caiṣām|
na caiva me te śruṇi sarvi bālā
yathāpi kāmeṣu vilagnabuddhayaḥ||88||
upāyakauśalyamahaṃ prayojayī
yānāni trīṇi pravadāmi caiṣām|
jñātvā ca traidhātuki nekadoṣān
nirdhāvanārthāya vadāmyupāyam||89||
māṃ caiva ye niśrita bhonti putrāḥ
ṣaḍabhijña traividya mahānubhāvāḥ|
pratyekabuddhāśca bhavanti ye'tra
avivartikā ye ciha bodhisattvāḥ||90||
samāna putrāṇa hu teṣa tatkṣaṇa-
mimena dṛṣṭāntavareṇa paṇḍita|
vadāmi ekaṃ imu buddhayānaṃ
parigṛhṇathā sarvi jinā bhaviṣyatha||91||
taccā variṣṭhaṃ sumanoramaṃ ca
viśiṣṭarūpaṃ ciha sarvaloke|
buddhāna jñānaṃ dvipadottamānā-
mudārarūpaṃ tatha vandanīyam||92||
balāni dhyānāni tathā vimokṣāḥ
samādhināṃ koṭiśatā ca nekā|
ayaṃ ratho īdṛśako variṣṭho
ramanti yeno sada buddhaputrāḥ||93||
krīḍanta etena kṣapenti rātrayo
divasāṃśca pakṣānṛtavo'tha māsān|
saṃvatsarānantarakalpameva ca
kṣapenti kalpāna sahasrakoṭyaḥ||94||
ratnāmayaṃ yānamidaṃ variṣṭhaṃ
gacchanti yeno iha bodhimaṇḍe|
vikrīḍamānā bahubodhisattvā
ye co śṛṇonti sugatasya śrāvakāḥ||95||
evaṃ prajānāhi tvamadya tiṣya
nāstīha yānaṃ dvitiyaṃ kahiṃcit|
diśo daśā sarva gaveṣayitvā
sthāpetvupāyaṃ puruṣottamānām||96||
putrā mamā yūyamahaṃ pitā vo
mayā ca niṣkāsita yūya duḥkhāt|
paridahyamānā bahukalpakoṭaya-
straidhātukāto bhayabhairavātaḥ||97||
evaṃ ca haṃ tatra vadāmi nirvṛti-
manirvṛtā yūya tathaiva cādya|
saṃsāraduḥkhādiha yūya muktā
bauddhaṃ tu yānaṃ va gaveṣitavyam||98||
ye bodhisattvāśca ihāsti keci-
cchuṇvanti sarve mama buddhanetrīm|
upāyakauśalyamidaṃ jinasya
yeno vinetī bahubodhisattvān||99||
hīneṣu kāmeṣu jugupsiteṣu
ratā yadā bhontimi atra sattvāḥ|
duḥkhaṃ tadā bhāṣati lokanāyako
ananyathāvādirihāryasatyam||100||
ye cāpi duḥkhasya ajānamānā
mūlaṃ na paśyantiha bālabuddhayaḥ|
mārgaṃ hi teṣāmanudarśayāmi
samudāgamastṛṣṇa dukhasya saṃbhavaḥ||101||
tṛṣṇānirodho'tha sadā aniśritā
nirodhasatyaṃ tṛtiyaṃ idaṃ me|
ananyathā yena ca mucyate naro
mārgaṃ hi bhāvitva vimukta bhoti||102||
kutaśca te śārisutā vimuktā
asantagrāhātu vimukta bhonti|
na ca tāva te sarvata mukta bhonti
anirvṛtāṃstān vadatīha nāyakaḥ||103||
kikāraṇaṃ nāsya vadāmi mokṣa-
maprāpyimāmuttamamagrabodhim|
mamaiṣa chando ahu dharmarājā
sukhāpanārthāyiha loki jātaḥ||104||
iya śāriputrā mama dharmamudrā
yā paścime kāli mayādya bhāṣitā|
hitāya lokasya sadevakasya
diśāsu vidiśāsu ca deśayasva||105||
yaścāpi te bhāṣati kaści sattvo
anumodayāmīti vadeta vācam|
mūrdhnena cedaṃ pratigṛhya sūtraṃ
avivartikaṃ taṃ naru dhārayestvam||106||
dṛṣṭāśca teno purimāstathāgatāḥ
satkāru teṣāṃ ca kṛto abhūṣi|
śrutaśca dharmo ayamevarūpo
ya eta sūtraṃ abhiśraddadheta||107||
ahaṃ ca tvaṃ caiva bhaveta dṛṣṭo
ayaṃ ca sarvo mama bhikṣusaṃghaḥ|
dṛṣṭāśca sarve imi bodhisattvā
ye śraddadhe bhāṣitameta mahyam||108||
sūtraṃ imaṃ bālajanapramohana-
mabhijñajñānāna mi etu bhāṣitam|
viṣayo hi naivāstiha śrāvakāṇāṃ
pratyekabuddhāna gatirna cātra||109||
adhimuktisārastuva śāriputra
kiṃ vā punarmahya ime'nyaśrāvakāḥ|
ete'pi śraddhāya mamaiva yānti
pratyātmikaṃ jñānu na caiva vidyate||110||
mā caiva tvaṃ stambhiṣu mā ca māniṣu
māyuktayogīna vadesi etat|
bālā hi kāmeṣu sadā pramattā
ajānakā dharmu kṣipeyu bhāṣitam||111||
upāyakauśalya kṣipitva mahyaṃ
yā buddhanetrī sada loki saṃsthitā|
bhṛkuṭiṃ karitvāna kṣipitva yānaṃ
vipāku tasyeha śṛṇohi tīvram||112||
kṣipitva sūtraṃ idamevarūpaṃ
mayi tiṣṭhamāne parinirvṛte vā|
bhikṣūṣu vā teṣu khilāni kṛtvā
teṣāṃ vipākaṃ mamihaṃ śṛṇohi||113||
cyutvā manuṣyeṣu avīci teṣāṃ
pratiṣṭha bhotī paripūrṇakalpāt|
tataśca bhūyo'ntarakalpa nekāṃ-
ścyutāścyutāstatra patanti bālāḥ||114||
yadā ca narakeṣu cyutā bhavanti
tataśca tiryakṣu vrajanti bhūyaḥ|
sudurbalāḥ śvānaśṛgālabhūtāḥ
pareṣa krīḍāpanakā bhavanti||115||
varṇena te kālaka tatra bhonti
kalmāṣakā vrāṇika kaṇḍulāśca|
nirlomakā durbala bhonti bhūyo
vidveṣamāṇā mama agrabodhim||116||
jugupsitā prāṇiṣu nitya bhonti
loṣṭaprahārābhihatā rudantaḥ|
daṇḍena saṃtrāsita tatra tatra
kṣudhāpipāsāhata śuṣkagātrāḥ||117||
uṣṭrātha vā gardabha bhonti bhūyo
bhāraṃ vahantaḥ kaśadaṇḍatāḍitāḥ|
āhāracintāmanucintayanto
ye buddhanetrī kṣipi bālabuddhayaḥ||118||
punaśca te kroṣṭuka bhonti tatra
bībhatsakāḥ kāṇaka kuṇṭhakāśca|
utpīḍitā grāmakumārakehi
loṣṭaprahārābhihatāśca bālāḥ||119||
tataścyavitvāna ca bhūyu bālāḥ
pañcāśatīnāṃ sama yojanānām|
dīrghātmabhāvā hi bhavanti prāṇino
jaḍāśca mūḍhāḥ parivartamānāḥ||120||
apādakā bhonti ca kroḍasakkino
vikhādyamānā bahuprāṇikoṭibhiḥ|
sudāruṇāṃ te anubhonti vedanāṃ
kṣipitva sūtraṃ idamevarūpam||121||
puruṣātmabhāvaṃ ca yada labhante
te kuṇṭhakā laṅgaka bhonti tatra|
kubjātha kāṇā ca jaḍā jaghanyā
aśraddadhantā ima sūtra mahyam||122||
apratyanīyāśca bhavanti loke
pūtī mukhātteṣa pravāti gandhaḥ|
yakṣagraho ukrami teṣa kāye
aśraddadhantānima buddhabodhim||123||
daridrakā peṣaṇakārakāśca
upasthāyakā nitya parasya durbalāḥ|
ābādha teṣāṃ bahukāśca bhonti
anāthabhūtā viharanti loke||124||
yasyaiva te tatra karonti sevanā-
madātukāmo bhavatī sa teṣām|
dattaṃ pi co naśyati kṣiprameva
phalaṃ hi pāpasya imevarūpam||125||
yaccāpi te tatra labhanti auṣadhaṃ
suyuktarūpaṃ kuśalehi dattam|
tenāpi teṣāṃ ruja bhūyu vardhate
so vyādhirantaṃ na kadāci gacchati||126||
anyehi cauryāṇi kṛtāni bhonti
ḍamarātha ḍimbāstatha vigrahāśca|
dravyāpahārāśca kṛtāstathānyai-
rnipatanti tasyopari pāpakarmaṇaḥ||127||
na jātu so paśyati lokanāthaṃ
narendrarājaṃ mahi śāsamānam|
tasyākṣaṇeṣveva hi vāsu bhoti
imāṃ kṣipitvā mama buddhanetrīm||128||
na cāpi so dharma śṛṇoti bālo
badhiraśca so bhoti acetanaśca|
kṣipitva bodhīmimamevarūpā-
mupaśānti tasyo na kadāci bhoti||129||
sahasra nekā nayutāṃśca bhūyaḥ
kalpāna koṭyo yatha gaṅgavālikāḥ|
jaḍātmabhāvo vikalaśca bhoti
kṣipitva sūtraṃ imu pāpakaṃ phalam||130||
udyānabhūmī narako'sya bhoti
niveśanaṃ tasya apāyabhūmiḥ|
kharasūkarā kroṣṭuka bhūmisūcakāḥ
pratiṣṭhitasyeha bhavanti nityam||131||
manuṣyabhāvatvamupetya cāpi
andhatva badhiratva jaḍatvameti|
parapreṣya so bhoti daridra nityaṃ
tatkāli tasyābharaṇānimāni||132||
vastrāṇi co vyādhayu bhonti tasya
vraṇāna koṭīnayutāśca kāye|
vicarcikā kaṇḍu tathaiva pāmā
kuṣṭhaṃ kilāsaṃ tatha āmagandhaḥ||133||
satkāyadṛṣṭiśca ghanāsya bhoti
udīryate krodhabalaṃ ca tasya|
saṃrāgu tasyātibhṛśaṃ ca bhoti
tiryāṇa yonīṣu ca so sadā ramī||134||
sacedahaṃ śārisutādya tasya
paripūrṇakalpaṃ pravadeya doṣān|
yo hī mamā etu kṣipeta sūtraṃ
paryantu doṣāṇa na śakya gantum||135||
saṃpaśyamāno idameva cārthaṃ
tvāṃ saṃdiśāmī ahu śāriputra|
mā haiva tvaṃ bālajanasya agrato
bhāṣiṣyase sūtramimevarūpam||136||
ye tū iha vyakta bahuśrutāśca
smṛtimanta ye paṇḍita jñānavantaḥ|
ye prasthitā uttamamagrabodhiṃ
tān śrāvayestvaṃ paramārthametat||137||
dṛṣṭāśca yehī bahubuddhakoṭyaḥ
kuśalaṃ ca yai ropitamaprameyam|
adhyāśayāścā dṛḍha yeṣa co syā-
ttān śrāvayestvaṃ paramārthametat||138||
ye vīryavantaḥ sada maitracittā
bhāventi maitrīmiha dīrgharātram|
utsṛṣṭakāyā tatha jīvite ca
teṣāmidaṃ sūtra bhaṇeḥ samakṣam||139||
anyonyasaṃkalpa sagauravāśca
teṣāṃ ca bālehi na saṃstavo'sti|
ye cāpi tuṣṭā girikandareṣu
tān śrāvayestvaṃ ida sūtra bhadrakam||140||
kalyāṇamitrāṃśca niṣevamāṇāḥ
pāpāṃśca mitrān parivarjayantaḥ|
yānīdṛśān paśyasi buddhaputrāṃ-
steṣāmidaṃ sūtra prakāśayesi||141||
acchidraśīlā maṇiratnasādṛśā
vaipulyasūtrāṇa parigrahe sthitāḥ|
paśyesi yānīdṛśa buddhaputrāṃ-
steṣāgrataḥ sūtramidaṃ vadesi||142||
akrodhanā ye sada ārjavāśca
kṛpāsamanvāgata sarvaprāṇiṣu|
sagauravā ye sugatasya antike
teṣāgrataḥ sūtramidaṃ vadesi||143||
yo dharmu bhāṣe pariṣāya madhye
asaṅgaprāpto vadi yuktamānasaḥ|
dṛṣṭāntakoṭīnayutairanekai-
stasyeda sūtraṃ upadarśayesi||144||
mūrdhnāñjaliṃ yaśca karoti baddhvā
sarvajñabhāvaṃ parimārgamāṇaḥ|
daśo diśo yo'pi ca caṃkrameta
subhāṣitaṃ bhikṣu gaveṣamāṇaḥ||145||
vaipulyasūtrāṇi ca dhārayeta
na cāsya rucyanti kadācidanye|
ekāṃ pi gāthāṃ na ca dhāraye'nyata-
staṃ śrāvayestvaṃ varasūtrametat||146||
tathāgatasyo yatha dhātu dhāraye-
ttathaiva yo mārgati koci taṃ naraḥ|
emeva yo mārgati sūtramīdṛśaṃ
labhitva yo mūrdhani dhārayeta||147||
anyeṣu sūtreṣu na kāci cintā
lokāyatairanyataraiśca śāstraiḥ|
bālāna etādṛśa bhonti gocarā-
stāṃstvaṃ vivarjitva prakāśayeridam||148||
pūrṇaṃ pi kalpaṃ ahu śāriputra
vadeyamākāra sahasrakoṭyaḥ|
ye prasthitā uttamamagrabodhiṃ
teṣāgrataḥ sūtramidaṃ vadesi||149||
ityāryasaddharmapuṇḍarīke dharmaparyāye aupamyaparivarto nāma tṛtīyaḥ||
4 adhimuktiparivartaḥ|
atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpamaśrutapūrvaṃ dharmaṃ śrutvā bhagavato'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptā stasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman| upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamabhimukhamullokayamānā avanakāyā abhinatakāyāḥ praṇatakāyāstasyāṃ velāyāṃ bhagavantametadavocan-vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṃghe sthavirasaṃmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṃ samyaksaṃbodhāvapratibalāḥ smaḥ, aprativīryārambhāḥ smaḥ| yadāpi bhagavān dharmaṃ deśayati, ciraṃ niṣaṇṇaśca bhagavān bhavati, vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmaḥ, tadāpyasmākaṃ bhagavan ciraṃ niṣaṇṇānāṃ bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti, saṃdhivisaṃdhayaśca duḥkhanti|
tato vayaṃ bhagavan bhagavato dharmaṃ deśayamānasya śūnyatānimittāpraṇihitaṃ sarvamāviṣkurmaḥ| nāsmābhireṣu buddhadharmeṣu buddhakṣetravyūheṣu vā bodhisattvavikrīḍiteṣu vā tathāgatavikrīḍiteṣu vā spṛhotpāditā| tatkasya hetoḥ? yaccāsmādbhagavaṃstraidhātukānnirdhāvitā nirvāṇasaṃjñinaḥ, vayaṃ ca jarājīrṇāḥ| tato bhagavan asmābhirapyanye bodhisattvā avavaditā abhūvannanuttarāyāṃ samyaksaṃbodhau, anuśiṣṭāśca| na ca bhagavaṃstatrāsmābhirekamapi spṛhācittamutpāditamabhūt| te vayaṃ bhagavannetarhi bhagavato'ntikācchrāvakāṇāmapi vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhavatīti śrutvā āścaryādbhutaprāptā mahālābhaprāptāḥ smaḥ| bhagavannadya sahasaivemamevaṃrūpamaśrutapūrvaṃ tathāgataghoṣaṃ śrutvā mahāratnapratilabdhāśca smaḥ| bhagavan aprameyaratnapratilabdhāśca smaḥ| bhagavan amārgitamaparyeṣṭamacintitamaprārthitaṃ cāsmābhirbhagavannidamevaṃ rūpaṃ mahāratnaṃ pratilabdham| pratibhāti no bhagavan, pratibhāti naḥ sugata| tadyathāpi nāma bhagavan kaścideva puruṣaḥ piturantikādapakrāmet| so'pakramya anyataraṃ janapadapradeśaṃ gacchet| sa tatra bahūni varṣāṇi vipravased viṃśatiṃ vā triṃśadvā catvāriṃśadvā pañcāśadvā| atha sa bhagavan mahān puruṣo bhavet| sa ca daridraḥ syāt| sa ca vṛttiṃ paryeṣamāṇa āhāracīvarahetordiśo vidiśaḥ prakāman anyataraṃ janapadapradeśaṃ gacchet| tasya ca sa pitā anyatamaṃ janapadaṃ prakrāntaḥ syāt| bahudhanadhānyahiraṇyakośakoṣṭhāgāraśca bhavet| bahusuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatasamanvāgataśca bhavet| bahudāsīdāsakarmakarapauruṣeyaśca bhavet| bahuhastyaśvarathagaveḍakasamanvāgataśca bhavet| mahāparivāraśca bhavet| mahājanapadeṣu ca dhanikaḥ syāt| āyogaprayogakṛṣivaṇijyaprabhūtaśca bhavet||
athe khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetorgrāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgārastasyaiva pitā vasati, tannagaramanuprāpto bhavet| atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgārastasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret| samanusmaramāṇaśca na kasyacidācakṣedanyatraika evātmanādhyātmaṃ saṃtapyet, evaṃ ca cintayet-ahamasmi jīrṇo vṛddho mahallakaḥ| prabhūtaṃ me hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃvidyate| na ca me putraḥ kaścidasti| mā haiva mama kālakriyā bhavet| sarvamidamaparibhuktaṃ vinaśyet| sa taṃ punaḥ punaḥ putramanusmaret-aho nāmāhaṃ nirvṛtiprāpto bhaveyaṃ yadi me sa putra imaṃ dhanaskandhaṃ paribhuñjīta||
atha khalu bhagavan sa daridrapuruṣa āhāracīvaraṃ paryeṣamāṇo'nupūrveṇa yena tasya prabhūtahiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya samṛddhasya puruṣasya niveśanaṃ tenopasaṃkrāmet| atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyaddharyā upaviṣṭaḥ syāt| adrākṣīt sa bhagavan daridrapuruṣastaṃ svakaṃ pitaraṃ svake niveśanadvāre evaṃrūpayā ṛdhyā upaviṣṭaṃ mahatā janakāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇam| dṛṣṭvā ca punarbhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvignamānasaḥ evamanuvicintayāmāsa-sahasaivāyaṃ mayā rājā vā rājamātro vā āsāditaḥ| nāstyasmākamiha kiṃcit karma| gacchāmo vayaṃ yena daridravīthī, tatrāsmākamāhāracīvaramalpakṛcchreṇaiva utpatsyate| alaṃ me ciraṃ vilambitena| mā haivāhamiha vaiṣṭiko vā gṛhyeya, anyataraṃ vā doṣamanuprāpnuyām||
atha khalu bhagavan sa daridrapuruṣo duḥkhaparaṃparāmanasikārabhayabhītastvaramāṇaḥ prakrāmet palāyet, na tatra saṃtiṣṭhet| atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṃhāsane upaviṣṭastaṃ svakaṃ putraṃ sahadarśanenaiva pratyabhijānīyāt| dṛṣṭvā ca punastuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet, evaṃ ca cintayet-āścaryaṃ yāvad yatra hi nāma asya mahato hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya paribhoktā upalabdhaḥ| ahaṃ caitameva punaḥ punaḥ samanusmarāmi| ayaṃ ca svayamevehāgataḥ| ahaṃ ca jīrṇo vṛddho mahallakaḥ||
atha khalu bhagavan sa puruṣaḥ putratṛṣṇāsaṃpīḍitastasmin kṣaṇalavamuhūrte javanān puruṣān saṃpreṣayet-gacchata mārṣā etaṃ puruṣaṃ śīghramānayadhvam| atha khalu bhagavaṃste puruṣāḥ rsava eva javena pradhāvitāstaṃ daridrapuruṣamadhyālambeyuḥ| atha khalu daridrapuruṣastasyāṃ velāyāṃ bhītastrastaḥ saṃvignaḥ saṃhṛṣṭaromakūpajātaḥ udvigramānaso dāruṇamārtasvaraṃ muñcedāraved viravet| nāhaṃ yuṣmākaṃ kiṃcidaparādhyāmīti vācaṃ bhāṣeta| atha khalu te puruṣā balātkāreṇa taṃ daridrapuruṣaṃ viravantamapyākarṣeyuḥ| atha khalu sa daridrapuruṣo bhītastrastaḥ saṃvigna udvignamānasa evaṃ ca cintayet-mā tāvadahaṃ vadhyo daṇḍayo bhaveyam| naśyāmīti| sa mūrchito dharaṇyāṃ prapatet, visaṃjñaśca syāt| āsanne cāsya sa pitā bhavet| sa tān puruṣānevaṃ vadet-mā bhavanta etaṃ puruṣamānayantviti| tamenaṃ śītalena vāriṇā parisiñcitvā na bhūya ālapet| tatkasya hetoḥ? jānāti sa gṛhapatistasya daridrapuruṣasya hīnādhimuktikatāmātmanaścodārasthāmatām| jānīte ca mamaiṣa putra iti||
atha khalu bhagavan sa gṛhapatirupāyakauśalyena na kasyacidācakṣet-mamaiṣa putra iti| atha khalu bhagavan sa gṛhapatiranyataraṃ puruṣamāmantrayet-gaccha tvaṃ bhoḥ puruṣa| enaṃ daridrapuruṣamevaṃ vadasva-gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi| mukto'si| evaṃ vadati sa puruṣastasmai pratiśrutya yena sa daridrapuruṣastenopasaṃkrāmet| upasaṃkramya taṃ daridrapuruṣamevaṃ vadet-gaccha tvaṃ bhoḥ puruṣa yenākāṅkṣasi| mukto'sīti| atha khalu sa daridrapuruṣa idaṃ vacanaṃ śrutvā āścaryādbhutaprāpto bhavet| sa utthāya tasmāt pṛthivīpradeśādyena daridravīthī tenopasaṃkrāmedāhāracīvaraparyeṣṭihetoḥ| atha khalu sa gṛhapatistasya daridrapuruṣasyākarṣaṇahetorupāyakauśalyaṃ prayojayet|
sa tatra dvau puruṣau prayojayet durvarṇāvalpaujaskau-gacchatāṃ bhavantau yo'sau puruṣa ihāgato'bhūt, taṃ yuvāṃ dviguṇayā divasamudrayā ātmavacanenaiva bharayitveha mama niveśane karma kārāpayethām| sacet sa evaṃ vadet-kiṃ karma kartavyamiti, sa yuvābhyāmevaṃ vaktavyaḥ-saṃkāradhānaṃ śodhayitavyaṃ sahāvābhyāmiti| atha tau puruṣau taṃ daridrapuruṣaṃ paryeṣayitvā tayā kriyayā saṃpādayetām| atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṃ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminneva niveśane saṃkāradhānaṃ śodhayeyuḥ| tasyaiva ca mahādhanasya puruṣasya gṛhaparisare kaṭapalikuñcikāyāṃ vāsaṃ kalpayeyuḥ| sa cāḍhyaḥ puruṣo gavākṣavātāyanena taṃ svakaṃ putraṃ paśyet saṃkāradhānaṃ śodhayamānam| dṛṣṭvā ca punarāścaryaprāpto bhavet||
atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇani, apanayitvā mṛdukāni vastrāṇi, caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya, dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva saṃbhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet| upasaṃkramyaivaṃ vadet-vahantu bhavantaḥ piṭakāni, mā tiṣṭhata, harata pāṃsūni| anenopāyena taṃ putramālapet saṃlapecca| enaṃ vadet-ihaiva tvaṃ bhoḥ puruṣa karma kuruṣva| mā bhūyo'nyatra gamiṣyasi| saviśeṣaṃ te'haṃ vetanakaṃ dāsyāmi| yena yena ca te kārya bhavet, tadviśrabdhaṃ māṃ yāceḥ, yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena| asti me bhoḥ puruṣa jīrṇaśāṭī| sacettayā te kāryaṃ syāt, yāceḥ, ahaṃ te'nupradāsyāmi| yena yena te bhoḥ puruṣa kāryamevaṃrūpeṇa pariṣkāreṇa, taṃ tamevāhaṃ te sarvamanupradāsyāmi| nirvṛtastvaṃ bhoḥ puruṣa bhava| yādṛśaste pitā, tādṛśaste'haṃ mantavyaḥ| tatkasya hetoḥ? ahaṃ ca vṛddhaḥ, tvaṃ ca daharaḥ| mama ca tvayā bahu karma kṛtamimaṃ saṃkāradhānaṃ śodhayatā| na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhayaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ, karoṣi vā| sarvathā te bhoḥ puruṣa na samanupaśyāmyekamapi pāpakarma, yathaiṣāmanyeṣāṃ puruṣāṇāṃ karma kurvatāmime doṣāḥ saṃvidyante| yādṛśo me putra aurasaḥ, tādṛśastvaṃ mama adyāgreṇa bhavasi||
atha khalu bhagavan sa gṛhapatistasya daridrapuruṣasya putra iti nāma kuryāt| sa ca daridrapuruṣastasya gṛhapaterantike pitṛsaṃjñāmutpādayet| anena bhagavan paryāyeṇa sa gṛhapatiḥ putrakāmatṛṣito viṃśativarṣāṇi taṃ putraṃ saṃkāradhānaṃ śodhāpayet| atha viṃśatervarṣāṇāmatyayena sa daridrapuruṣastasya gṛhapaterniveśane viśrabdho bhavenniṣkramaṇapraveśe, tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet||
atha khalu bhagavaṃstasya gṛhapaterglānyaṃ pratyupasthitaṃ bhavet| sa maraṇakālasamayaṃ ca ātmanaḥ pratyupasthitaṃ samanupaśyet| sa taṃ daridrapuruṣamevaṃ vadet-āgaccha tvaṃ bhoḥ puruṣa| idaṃ mama prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāramasti| ahaṃ bāḍhaglānaḥ| icchāmyetaṃ yasya dātavyaṃ yataśca grahītavyaṃ yacca nidhātavyaṃ bhavet, sarvaṃ saṃjānīyāḥ| tatkasya hetoḥ? yādṛśa eva ahamasya dravyasya svāmī, tādṛśastvamapi| mā ca me tvaṃ kiṃcidato vipraṇāśayiṣyasi||
atha khalu bhagavan sa daridrapuruṣo'nena paryāyeṇa tacca tasya gṛhapateḥ prabhūtaṃ hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ saṃjānīyāt| ātmanā ca tato niḥspṛho bhavet| na ca tasmāt kiṃcit prārthayet, antaśaḥ saktuprasthamūlyamātramapi| tatraiva ca kaṭapalikuñcikāyāṃ vāsaṃ kalpayet, tāmeva daridracintāmanuvicintayamānaḥ||
atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet-śṛṇvantu bhavantaḥ, ayaṃ mama putra auraso mayaiva janitaḥ| amukaṃ nāma nagaram| tasmādeṣa pañcāśadvarṣo naṣṭaḥ| amuko nāmaiṣa nāmnā| ahamapyamuko nāma| tataścāhaṃ nagarādetameva mārgamāṇa ihāgataḥ| eṣa mama putraḥ, ahamasya pitā| yaḥ kaścinmamopabhogo'sti, taṃ sarvamasmai puruṣāya niryātayāmi| yacca me kiṃcidasti pratyātmakaṃ dhanam, tatsarvameṣa eva jānāti||
atha khalu bhagavan sa daridrapuruṣastasmin samaye imamevaṃrūpaṃ ghoṣaṃ śrutvā āścaryādbhutaprāpto bhavet| evaṃ ca vicintayet-sahasaiva mayedameva tāvad hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgāraṃ pratilabdhamiti||
evameva bhagavan vayaṃ tathāgatasya putrapratirūpakāḥ| tathāgataśca asmākamevaṃ vadati-putrā mama yūyamiti, yathā sa gṛhapatiḥ| vayaṃ ca bhagavaṃstisṛbhirduḥkhatābhiḥ saṃpīḍitā abhūma| katamābhistisṛbhiḥ? yaduta duḥkhaduḥkhatayā saṃskāraduḥkhatayā vipariṇāmaduḥkhatayā ca| saṃsāre ca hīnādhimuktikāḥ| tato vayaṃ bhagavatā bahūn dharmān pratyavarān saṃkāradhānasadṛśānanuvicintayitāḥ| teṣu cāsma prayuktā ghaṭamānā vyāyacchamānāḥ| nirvāṇamātraṃ ca vayaṃ bhagavan divasamudrāmiva paryeṣamāṇā mārgāmaḥ| tena ca vayaṃ bhagavan nirvāṇena pratilabdhena tuṣṭā bhavāmaḥ| bahu ca labdhamiti manyāmahe tathāgatasyāntikāt eṣu dharmeṣvabhiyuktā ghaṭitvā vyāyamitvā| prajānāti ca tathāgato'smākaṃ hīnādhimuktikatām, tataśca bhagavānasmānupekṣate, na saṃbhinatti, nācaṣṭe-yo'yaṃ tathāgatasya jñānakośaḥ, eṣa eva yuṣmākaṃ bhaviṣyatīti| bhagavāṃścāsmākamupāyakauśalyena asmiṃstathāgatajñānakośe dāyādān saṃsthāpayati| niḥspṛhāśca vayaṃ bhagavan| tata evaṃ jānīma-etadevāsmākaṃ bahukaraṃ yadvayaṃ tathāgatasyāntikāddivasamudrāmiva nirvāṇaṃ pratilabhāmahe| te vayaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ tathāgatajñānadarśanamārabhya udārāṃ dharmadeśanāṃ kurmaḥ|
tathāgatajñānaṃ vivarāmo darśayāma upadarśayāmaḥ| vayaṃ bhagavaṃstato niḥspṛhāḥ samānāḥ| tatkasya hetoḥ? upāyakauśalyena tathāgato'smākamadhimuktiṃ prajānāti| tacca vayaṃ na jānīmo na budhyāmahe yadidaṃ bhagavatā etarhi kathitam-yathā vayaṃ bhagavato bhūtāḥ putrāḥ, bhagavāṃścāsmākaṃ smārayati tathāgatajñānadāyādān| tatkasya hetoḥ? yathāpi nāma vayaṃ tathāgatasya bhūtāḥ putrāḥ iti, api tu khalu punarhīnādhimuktāḥ| saced bhagavānasmākaṃ paśyedadhimuktibalam, bodhisattvaśabdaṃ bhagavānasmākamudāharet| vayaṃ punarbhagavatā dve kārye kārāpitāḥ-bodhisattvānāṃ cāgrato hīnādhimuktikā ityuktāḥ, te codārāyāṃ buddhabodhau samādāpitāḥ, asmākaṃ cedānīṃ bhagavānadhimuktibalaṃ jñātvā idamudāhṛtavān| anena vayaṃ bhagavan paryāyeṇaivaṃ vadāmaḥ-sahasaivāsmābhirniḥspṛhairākāṅkṣitamamārgitamaparyeṣitamacintitamaprārthitaṃ sarvajñatāratnaṃ pratilabdhaṃ yathāpīdaṃ tathāgatasya putraiḥ||
atha khalvāyuṣmān mahākāśyapastasyāṃ velāyāmimā gāthā abhāṣat—
āścaryabhūtāḥ sma tathādbhutāśca
audbilyaprāptāḥ sma śruṇitva ghoṣam|
sahasaiva asmābhirayaṃ tathādya
manojñaghoṣaḥ śrutu nāyakasya||1||
viśiṣṭaratnāna mahantarāśi-
rmuhūrtamātreṇayamadya labdhaḥ|
na cintito nāpi kadāci prārthita-
staṃ śrutva āścaryagatāḥ sma sarve||2||
yathāpi bālaḥ puruṣo bhaveta
utplāvito bālajanena santaḥ|
pituḥ sakāśātu apakrameta
anyaṃ ca deśaṃ vraji so sudūram||3||
pitā ca taṃ śocati tasmi kāle
palāyitaṃ jñātva svakaṃ hi putram|
śocantu so digvidiśāsu añce
varṣāṇi pañcāśadanūnakāni||4||
tathā ca so putra gaveṣamāṇo
anyaṃ mahantaṃ nagaraṃ hi gatvā|
niveśanaṃ māpiya tatra tiṣṭhet
samarpito kāmugaṇehi pañcabhiḥ||5||
bahuṃ hiraṇyaṃ ca suvarṇarūpyaṃ
dhānyaṃ dhanaṃ śaṅkhaśilāpravālam|
hastī ca aśvāśca padātayaśca
gāvaḥ paśūścaiva tathaiḍakāśca||6||
prayoga āyoga tathaiva kṣetrā
dāsī ca dāsā bahu preṣyavargaḥ|
susatkṛtaḥ prāṇisahasrakoṭibhī
rājñaśca so vallabhu nityakālam||7||
kṛtāñjalī tasya bhavanti nāgarā
grāmeṣu ye cāpi vasanti grāmiṇaḥ|
bahuvāṇijāstasya vrajanti antike
bahūhi kāryehi kṛtādhikārāḥ||8||
etādṛśo ṛddhimato naraḥ syā-
jjīrṇaśca vṛddhaśca mahallakaśca|
sa putraśokaṃ anucintayantaḥ
kṣapeya rātriṃdiva nityakālam||9||
sa tādṛśo durmati mahya putraḥ
pañcāśa varṣāṇi tadā palānakaḥ|
ayaṃ ca kośo vipulo mamāsti
kālakriyā co mama pratyupasthitā||10||
so cāpi bālo tada tasya putro
daridrakaḥ kṛpaṇaku nityakālam|
grāmeṇa grāmaṃ anucaṃkramantaḥ
paryeṣate bhakta athāpi colam||11||
paryeṣamāṇo'pi kadāci kiṃci-
llabheta kiṃcit puna naiva kiṃcit|
sa śuṣyate paraśaraṇeṣu bālo
dadrūya kaṇḍūya ca digdhagātraḥ||12||
so ca vrajettaṃ nagaraṃ yahiṃ pitā
anupūrvaśo tatra gato bhaveta|
bhaktaṃ ca colaṃ ca gaveṣamāṇo
niveśanaṃ yatra pituḥ svakasya||13||
so cāpi āḍhyaḥ puruṣo mahādhano
dvārasmi siṃhāsani saṃniṣaṇṇaḥ|
parivāritaḥ prāṇiśatairanekai-
rvitāna tasyā vitato'ntarīkṣe||14||
āpto janaścāsya samantataḥ sthito
dhanaṃ hiraṇyaṃ ca gaṇenti kecit|
kecittu lekhānapi lekhayanti
kecit prayogaṃ ca prayojayanti||15||
so cā daridro tahi etu dṛṣṭvā
vibhūṣitaṃ gṛhapatino niveśanam|
kahiṃ nu adya ahamatra āgato
rājā ayaṃ bheṣyati rājamātraḥ||16||
mā dāni doṣaṃ pi labheyamatra
gṛhṇitva veṣṭiṃ pi ca kārayeyam|
anucintayantaḥ sa palāyate naro
daridravīthīṃ paripṛcchamānaḥ||17||
so cā dhanī taṃ svaku putra dṛṣṭvā
siṃhāsanasthaśca bhavet prahṛṣṭaḥ|
sa dūtakān preṣayi tasya antike
ānetha etaṃ puruṣaṃ daridram||18||
samanantaraṃ tehi gṛhītu so naro
gṛhītamātro'tha ca mūrccha gacchet|
dhrūvaṃ khu mahyaṃ vadhakā upasthitāḥ
kiṃ mahya colenatha bhojanena vā||19||
dṛṣṭvā ca so paṇḍitu taṃ mahādhanī
hīnādhimukto ayu bāla durmatiḥ|
na śraddadhī mahyamimāṃ vibhūṣitāṃ
pitā mamāyaṃ ti na cāpi śraddadhīt||20||
puruṣāṃśca so tatra prayojayeta
vaṅkāśca ye kāṇaka kuṇṭhakāśca|
kucelakāḥ kṛṣṇaka hīnasattvāḥ
paryeṣathā taṃ naru karmakārakam||21||
saṃkāradhānaṃ imu mahya pūtika-
muccāraprasrāvavināśitaṃ ca|
taṃ śodhanārthāya karohi karma
dviguṇaṃ ca te vetanakaṃ pradāsye||22||
etādṛśaṃ ghoṣa śruṇitva so naro
āgatya saṃśodhayi taṃ pradeśam|
tatraiva so āvasathaṃ ca kuryā-
nniveśanasyopalikuñcike'smin||23||
so cā dhanī taṃ puruṣaṃ nirīkṣed
gavākṣaolokanake'pi nityam|
hīnādhimukto ayu mahya putraḥ
saṃkāradhānaṃ śucikaṃ karoti||24||
sa otaritvā piṭakaṃ gṛhītvā
malināni vastrāṇi ca prāvaritvā|
upasaṃkramettasya narasya antike
avabhartsayanto na karotha karma||25||
dviguṇaṃ ca te vetanakaṃ dadāmi
dviguṇāṃ ca bhūyastatha pādamrakṣaṇam|
saloṇabhaktaṃ ca dadāmi tubhya
śākaṃ ca śāṭiṃ ca punardadāmi||26||
evaṃ ca taṃ bhartsiya tasmi kāle
saṃśleṣayettaṃ punareva paṇḍitaḥ|
suṣṭhuṃ khalū karma karoṣi atra
putro'si vyaktaṃ mama nātra saṃśayaḥ||27||
sa stokastokaṃ ca gṛhaṃ praveśayet
karmaṃ ca kārāpayi taṃ manuṣyam|
viṃśacca varṣāṇi supūritāni
krameṇa viśrambhayi taṃ naraṃ saḥ||28||
hiraṇyu so mauktiku sphāṭikaṃ ca
pratisāmayettatra niveśanasmin|
sarvaṃ ca so saṃgaṇanāṃ karoti
arthaṃ ca sarvaṃ anucintayeta||29||
bahirdhā so tasya niveśanasya
kuṭikāya eko vasamānu bālaḥ|
daridracintāmanucintayeta
na me'sti etādṛśa bhoga kecit||30||
jñātvā ca so tasya imevarūpa-
mudārasaṃjñābhigato mi putraḥ|
sa ānayitvā suhṛjñātisaṃghaṃ
niryātayiṣyāmyahu sarvamartham||31||
rājāna so naigamanāgarāṃśca
samānayitvā bahuvāṇijāṃśca|
uvāca evaṃ pariṣāya madhye
putro mamāyaṃ cira vipranaṣṭakaḥ||32||
pañcāśa varṣāṇi supūrṇakāni
anye ca'to viṃśatiye mi dṛṣṭaḥ|
amukātu nagarātu mamaiṣa naṣṭo
ahaṃ ca mārganta ihaivamāgataḥ||33||
sarvasya dravyasya ayaṃ prabhurme
etasya niryātayi sarvaśeṣataḥ|
karotu kāryaṃ ca piturdhanena
sarvaṃ kuṭumbaṃ ca dadāmi etat||34||
āścaryaprāptaśca bhavennaro'sau
daridrabhāvaṃ purimaṃ smaritvā|
hīnādhimuktiṃ ca pituśca tān guṇā-
llabdhvā kuṭumbaṃ sukhito'smi adya||35||
tathaiva cāsmāka vināyakena
hīnādhimuktitva vijāniyāna|
na śrāvitaṃ buddha bhaviṣyatheti
yūyaṃ kila śrāvaka mahya putrāḥ||36||
asmāṃśca adhyeṣati lokanātho
ye prasthitā uttamamagrabodhim|
teṣāṃ vade kāśyapa mārga nuttaraṃ
yaṃ mārga bhāvitva bhaveyu buddhāḥ||37||
vayaṃ ca teṣāṃ sugatena preṣitā
bahubodhisattvāna mahābalānām|
anuttaraṃ mārga pradarśayāma
dṛṣṭāntahetūnayutāna koṭibhiḥ||38||
śrutvā ca asmāku jinasya putrā
bodhāya bhāventi sumārgamagryam|
te vyākriyante ca kṣaṇasmi tasmin
bhaviṣyathā buddha imasmi loke||39||
etādṛśaṃ karma karoma tāyinaḥ
saṃrakṣamāṇā ima dharmakośam|
prakāśayantaśca jinātmajānāṃ
vaiśvāsikastasya yathā naraḥ saḥ||40||
daridracintāśca vicintayāma
viśrāṇayanto imu buddhakośam|
na caiva prārthema jinasya jñānaṃ
jinasya jñānaṃ ca prakāśayāmaḥ||41||
pratyātmikīṃ nirvṛti kalpayāma
etāvatā jñānamidaṃ na bhūyaḥ|
nāsmāka harṣo'pi kadācia bhoti
kṣetreṣu buddhāna śruṇitva vyūhān||42||
śāntāḥ kilā sarvimi dharmanāsravā
nirodhautpādavivarjitāśca|
na cātra kaścidbhavatīha dharmo
evaṃ tu cintetva na bhoti śraddhā||43||
suniḥspṛhā smā vaya dīrgharātraṃ
bauddhasya jñānasya anuttarasya|
praṇidhānamasmāka na jātu tatra
iyaṃ parā niṣṭha jinena uktā||44||
nirvāṇaparyanti samucchraye'smin
paribhāvitā śūnyata dīrgharātram|
parimukta traidhātukaduḥkhapīḍitāḥ
kṛtaṃ ca asmābhi jinasya śāsanam||45||
yaṃ hi prakāśema jinātmajānāṃ
ye prasthitā bhonti ihāgrabodhau|
teṣāṃ ca yatkiṃci vadāma dharmaṃ
spṛha tatra asmāka na jātu bhoti||46||
taṃ cāsma lokācariyaḥ svayaṃbhū-
rupekṣate kālamavekṣamāṇaḥ|
na bhāṣate bhūtapadārthasaṃdhiṃ
adhimuktimasmāku gaveṣamāṇaḥ||47||
upāyakauśalya yathaiva tasya
mahādhanasya puruṣasya kāle|
hīnādhimuktaṃ satataṃ dameti
damiyāna cāsmai pradadāti vittam||48||
suduṣkaraṃ kurvati lokanātho
upāyakauśalya prakāśayantaḥ|
hīnādhimuktān damayantu putrān
dametva ca jñānamidaṃ dadāti||49||
āścaryaprāptāḥ sahasā sma adya
yathā daridro labhiyāna vittam|
phalaṃ ca prāptaṃ iha buddhāśāsane
prathamaṃ viśiṣṭaṃ ca anāsravaṃ ca||50||
yacchīlamasmābhi ca dīrgharātraṃ
saṃrakṣitaṃ lokavidusya śāsane|
asmābhi labdhaṃ phalamadya tasya
śīlasya pūrvaṃ caritasya nātha||51||
yad brahmacaryaṃ paramaṃ viśuddhaṃ
niṣevitaṃ śāsani nāyakasya|
tasyo viśiṣṭaṃ phalamadya labdhaṃ
śāntaṃ udāraṃ ca anāsravaṃ ca||52||
adyo vayaṃ śrāvakabhūta nātha
saṃśrāvayiṣyāmatha cāgrabodhim|
bodhīya śabdaṃ ca prakāśayāma-
steno vayaṃ śrāvaka bhīṣmakalpāḥ||53||
arhantabhūtā vayamadya nātha
arhāmahe pūja sadevakātaḥ|
lokātsamārātu sabrahmakātaḥ
sarveṣa sattvāna ca antikātaḥ||54||
ko nāma śaktaḥ pratikartu tubhya-
mudyuktarūpo bahukalpakoṭyaḥ|
suduṣkarāṇīdṛśakā karoṣi
suduṣkarān yāniha martyaloke||55||
hastehi pādehi śireṇa cāpi
pratipriyaṃ duṣkarakaṃ hi kartum|
śireṇa aṃsena ca yo dhareta
paripūrṇakalpān yatha gaṅgavālikāḥ||56||
khādyaṃ dadedbhojanavastrapānaṃ
śayanāsanaṃ co vimalottaracchadam|
vihāra kārāpayi candanāmayān
saṃstīrya co dūṣyayugehi dadyāt||57||
gilānabhaiṣajya bahuprakāraṃ
pūjārtha dadyāt sugatasya nityam|
dadeya kalpān yatha gaṅgavālikā
naivaṃ kadācit pratikartu śakyam||58||
mahātmadharmā atulānubhāvā
maharddhikāḥ kṣāntibale pratiṣṭhitāḥ|
buddhā mahārāja anāsravā jinā
sahanti bālāna imīdṛśāni||59||
anuvartamānastatha nityakālaṃ
nimittacārīṇa bravīti dharmam|
dharmeśvaro īśvaru sarvaloke
maheśvaro lokavināyakendraḥ||60||
pratipatti darśeti bahuprakāraṃ
sattvāna sthānāni prajānamānaḥ|
nānādhimuktiṃ ca viditva teṣāṃ
hetūsahasrehi bravīti dharmam||61||
tathāgataścarya prajānamānaḥ
sarveṣa sattvānatha pudgalānām|
bahuprakāraṃ hi bravīti dharmaṃ
nidarśayanto imamagrabodhim||62||
ityāryasaddharmapuṇḍarīke dharmaparyāye adhimuktiparivarto nāma caturthaḥ||

    « Xem quyển trước «      « Kinh này có tổng cộng 7 quyển »       » Xem quyển tiếp theo »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Chắp tay lạy người


Vì sao tôi khổ


Kinh Đại Bát Niết bàn Tập 1


Giai nhân và Hòa thượng

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 18.117.153.38 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập