Ðêm dài cho kẻ thức, đường dài cho kẻ mệt, luân hồi dài, kẻ ngu, không biết chơn diệu pháp.Kinh Pháp cú (Kệ số 60)
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Thường tự xét lỗi mình, đừng nói lỗi người khác. Kinh Đại Bát Niết-bàn
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương

Trang chủ »» Kinh Bắc truyền »» Diệu Pháp Liên Hoa Kinh [妙法蓮華經] »» Bản Việt dịch quyển số 6 »»

Diệu Pháp Liên Hoa Kinh [妙法蓮華經] »» Bản Việt dịch quyển số 6


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Việt dịch (2) » Việt dịch (3) » Việt dịch (4) » English version (1) » English version (2) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 1.5 MB) » Vĩnh Lạc (PDF, 0.96 MB)

Chọn dữ liệu để xem đối chiếu song song:

Saddharmapuṇḍarīkasūtram

Kinh này có 7 quyển, bấm chọn số quyển sau đây để xem:    1 | 2 | 3 | 4 | 5 | 6 | 7 |

Đại Tạng Kinh Việt Nam
Font chữ:

18 dharmabhāṇakānuśaṃsāparivartaḥ|
atha khalu bhagavān satatasamitābhiyuktaṃ bodhisattvaṃ mahāsattvamāmantrayāmāsa-yaḥ kaścit kulaputra imaṃ dharmaparyāyaṃ dhārayiṣyati vācayiṣyati vā deśayiṣyati vā likhiṣyati va, sa kulaputro vā kuladuhitā va aṣṭau cakṣurguṇaśatāni pratilapsyate, dvādaśa śrotraguṇaśatāni pratilapsyate, aṣṭau ghrāṇaguṇaśatāni pratilapsyate, dvādaśa jihvāguṇaśatāni pratilapsyate, aṣṭau kāyaguṇaśatāni pratilapsyate, dvādaśa manoguṇaśatāni pratilapsyate| tasyaibhirbahubhirguṇaśataiḥ ṣaḍindriyagrāmaḥ pariśuddhaḥ supariśuddho bhaviṣyati| sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā| ye ca tasmin sattvā upapannāḥ, tān sarvān drakṣyati, karmavipākaṃ ca teṣāṃ jñāsyatīti||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
ya imaṃ sūtra bhāṣeta parṣāsu ca viśāradaḥ|
anolīnaḥ prakāśeyā guṇāṃstasya śṛṇuṣva me||1||
aṣṭau guṇaśatāastasya cakṣuṣo bhonti sarvaśaḥ|
yenāsya vimalaṃ bhoti śuddhaṃ cakṣuranāvilam||2||
sa māṃsacakṣuṣā tena mātāpitṛkasaṃbhunā|
paśyate lokadhātvemāṃ saśailavanakānanām||3||
meruṃ sumeru sarvā ca cakravālā sa paśyati|
ye cānye parvatāḥ khaṇḍāḥ samudrāṃścāpi paśyati||4||
yāvānavīci heṣṭhena bhavāgraṃ copariṣṭataḥ|
sarvaṃ sa paśyate dhīro māṃsacakṣusya īdṛśam||5||
na tāva divyacakṣu sya bhoti no cāpi jāyate|
viṣayo māṃsacakṣusya bhavettasyāyamīdṛśaḥ||6||
punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānastairdvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahiḥ, tadyathā-hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā, yāvantaḥ kecitrisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti, tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti| na ca tāvaddivyaṃ śrotramabhinirharati| teṣāṃ teṣāṃ ca sattvānāṃ rutānyavabudhyate, vibhāvayati vibhajati tena ca prākṛtena śrotrendriyeṇa| teṣāṃ teṣāṃ ca sattvānāṃ rutāni śṛṇvatastasya taiḥ sarvaśabdaiḥ śrotrendriyaṃ nābhibhūyate| evaṃrūpaḥ satatasamitābhiyukta tasya bodhisattvasya mahāsattvasya śrotrendriyapratilambho bhavati, na ca tāvaddivyaṃ śrotramabhinirharati||
idamavocadbhagavān| idaṃ vaditvā sugato hyathāparametaduvāca śāstā—
śrotrendriyaṃ tasya viśuddhu bhoti
anāvilaṃ prākṛtakaṃ ca tāvat|
vividhān hi yeneha śṛṇoti śabdā-
niha lokadhātau hi aśeṣato'yam||7||
hastīna aśvāna śṛṇoti śabdān
rathāna goṇāna ajaiḍakānām|
bherīmṛdaṅgāna sughoṣakānāṃ
vīṇāna veṇūnatha vallakīnām||8||
gītaṃ manojñaṃ madhuraṃ śṛṇoti
na cāpi so sajjati tatra dhīraḥ|
manuṣyakoṭīna śṛṇoti śabdān
bhāṣanti yaṃ yaṃ ca yahiṃ yahiṃ te||9||
devāna co nitya śṛṇoti śabdān
gītasvaraṃ ca madhuraṃ manojñam|
puruṣāṇa istrīṇa rutāni cāpi
tatha dārakāṇāmatha dārikāṇām||10||
ye parvateṣveva guhānivāsī
kalaviṅkakā kokila barhiṇaśca|
pakṣīṇa ye jīvakajīvakā hi
teṣāṃ ca valgū śṛṇute hi śabdān||11||
narakeṣu ye vedana vedayanti
sudāruṇāṃścāpi karonti śabdān|
āhāraduḥkhairavapīḍitānāṃ
yān preta kurvanti tathaiva śabdān||12||
asurāśca ye sāgaramadhyavāsino
muñcanti ghoṣāṃstatha cānyamanyān|
sarvānihastho sa hi dharmabhāṇakaḥ
śṛṇoti śabdānna ca ostarīyati||13||
tiryāṇa yonīṣu rutāni yāni
anyonyasaṃbhāṣaṇatāṃ karonti|
iha sthitastānapi so śṛṇoti
vividhāni śabdāni bahūvidhāni||14||
ye brahmaloke nivasanti devā
akaniṣṭha ābhāsvara ye ca devāḥ|
ye cānyamanyasya karonti ghoṣān
śṛṇoti tatsarvamaśeṣato'sau||15||
svādhyāya kurvantiha ye ca bhikṣavaḥ
sugatāniha śāsani pravrajitvā|
parṣāsu ye deśayate ca dharmaṃ
teṣāṃ pi śabdaṃ śṛṇute sa nityam||16||
ye bodhisattvāściha lokadhātau
svādhyāya kurvanti paraspareṇa|
saṃgīti dharmeṣu ca ye karonti
śṛṇoti śabdān vividhāṃśca teṣām||17||
bhagavān pi buddho naradamyasārathiḥ
parṣāsu dharmaṃ bruvate yamagram|
taṃ cāpi so śṛṇvanti ekakāle
yo bodhisattvo imu sūtra dhārayet||18||
sarve trisāhasri imasmi kṣetre
ye sattva kurvanti bahūṃ pi śabdān|
abhyantareṇāpi ca bāhireṇa
avīciparyanta bhavāgramūrdhvam||19||
sarveṣa sattvāna śṛṇoti śabdān
naṃ cāpi kṣetraṃ uparudhyate'sya|
paṭvindriyo jānati sthānasthānaṃ
śrotrendriyaṃ prākṛtakaṃ hi tāvat||20||
na ca tāva divyasmi karoti yatnaṃ
prakṛtya saṃtiṣṭhati śrotrametat|
sūtraṃ hi yo dhārayate viśārado
guṇā sya etādṛśakā bhavanti||21||
punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ dhārayataḥ prakāśayataḥ svādhyāyato likhato'ṣṭābhirguṇaśataiḥ samanvāgataṃ ghrāṇendriyaṃ pariśuddhaṃ bhavati| sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante, tadyathā-pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhāḥ, tadyathā-jātimallikācampakapāṭalagandhāḥ, tān gandhān ghrāyati| jalajānāmapi puṣpāṇāṃ vividhān gandhān ghrāyati, tadyathā-utpalapadmakumudapuṇḍarīkāṇāṃ gandhān ghrāyati| vividhānāṃ puṣpaphalavṛkṣāṇāṃ puṣpaphalagandhān ghrāyati, tadyathā-candanatamālapatratagarāgarusurabhigandhān ghrāyati| nānāvikārāṇi gandhavikṛtiśatasahasrāṇi yānyekasthānasthitaḥ sarvāṇi ghrāyati| sattvānāmapi vividhān gandhān ghrāyati, tadyathā-hastyaśvagaveḍakapaśugandhān ghrāyati| vividhānāṃ ca tiryagyonigatānāṃ prāṇināmātmabhāvagandhān ghrāyati| strīpuruṣātmabhāvagandhān ghrāyati| dārakadārikātmabhāvagandhān ghrāyati| dūrasthānāmapi tṛṇagulmauṣadhivanaspatīnāṃ gandhān ghrāyati|
bhūtān gandhān vandati, na ca tairgandhaiḥ saṃhriyate, na saṃmuhyati| sa ihasthita eva devānāmapi gandhān ghrāyati, tadyathā-pārijātakasya kovidārasya māndāravamahāmāndāravamañjūṣakamahāmañjūṣakānāṃ divyānāṃ puṣpāṇāṃ gandhān ghrāyati| divyānāmagarucūrṇacandanacūrṇānāṃ gandhān ghrāyati| divyānāṃ ca nānāvidhānāṃ puṣpavikṛtiśatasahasrāṇāṃ gandhān ghrāyati, nāmāni caiṣāṃ saṃjānīte| devaputrātmabhāvagandhān ghrāyati, tadyathā-śakrasya devānāmindrasya ātmabhāvagandhaṃ ghrāyati| taṃ ca jānīte yadi vā vaijayante prāsāde krīḍantaṃ ramantaṃ paricārayantaṃ yadi vā sudharmāyāṃ devasabhāyāṃ devānāṃ trāyastriṃśānāṃ dharmaṃ deśayantaṃ yadi vā udyānabhūmau niryāntaṃ krīḍanāya| anyeṣāṃ ca devaputrāṇāṃ pṛthakpṛthagātmabhāvagandhān ghrāyati| devakanyānāmapi devavadhūnāmapi ātmabhāvagandhān ghrāyati| devakumārāṇāmapi ātmabhāvagandhān ghrāyati| devakumārikāṇāmapi ātmabhāvagandhān ghrāyati| na ca tairgandhaiḥ saṃhriyate| anena paryāyeṇa yāvad bhavāgropapannānāmapi sattvānāmātmabhāvagandhān ghrāyati| brahmakāyikānāmapi devaputrāṇāṃ mahābrahmaṇāmapi cātmabhāvagandhān ghrāyati| anena paryāyeṇa sarvadevanikāyānāmapi ātmabhāvagandhān ghrāyati| śrāvakapratyekabuddhabodhisattvatathāgatātmabhāvagandhān ghrāyati| tathāgatāsanānāmapi gandhān ghrāyati| yasmiṃśca sthāne te tathāgatā arhantaḥ samyaksaṃbuddhā viharanti, tacca prajānāti| na cāsya tad ghrāṇendiyaṃ taistairvividhairgandhaiḥ pratihanyate, nopahanyate, na saṃpīḍyate| ākāṅkṣamāṇaśca tāṃstān gandhān pareṣāmapi vyākaroti| na cāsya smṛtirupahanyate||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
ghrāṇendriyaṃ tasya viśuddha bhoti
vividhāṃśca gandhān bahu ghrāyate'sau|
ye lokadhātau hi imasmi sarve
sugandha durgandha bhavanti kecit||22||
jātīya gandho atha mallikāyā
tamālapatrasya ca candanasya|
tagarasya gandho agarusya cāpi
vividhāna puṣpāṇa phalāna cāpi||23||
sattvāna gandhān pi tathaiva jānati
narāṇa nārīṇa ca dūrataḥ sthitaḥ|
kumārakāṇāṃ ca kumārikāṇāṃ
gandhena so jānati teṣa sthānam||24||
rājñāṃ pi so jānati cakravartināṃ
balacakravartīnatha maṇḍalīnām|
kumārakāmātya tathaiva teṣāṃ
gandhena cāntaḥpura sarva jānati||25||
paribhogaratnāni bahūvidhāni
kupyāni bhūmau nihitāni yāni|
strīratnabhūtāni bhavanti yāpi
gandhena so jānati bodhisattvaḥ||26||
teṣāṃ ca yā ābharaṇā bhavanti
kāyasmi āmukta vicitrarūpā|
vastraṃ ca mālyaṃ ca vilepanaṃ ca
gandhena so jānati bodhisattvaḥ||27||
sthitāṃ niṣaṇṇāṃ śayitāṃ tathaiva
krīḍāratiṃ ṛddhibalaṃ ca sarvam|
so jānatī ghrāṇabalena dhīro
yo dhārayet sūtramidaṃ variṣṭham||28||
sugandhatailāna tathaiva gandhān
nānāvidhān puṣpaphalāna gandhān|
sakṛtasthito jānati ghrāyate ca
amukasmi deśasmi imasmi gandhān||29||
ye parvatānāṃ vivarāntareṣu
bahu candanā puṣpita tatra santi|
ye cāpi tasminnivasanti sattvāḥ
sarveṣa gandhena vidurvijānati||30||
ye cakravālasya bhavanti pārśve
ye sāgarasyo nivasanti madhye|
pṛthivīya ye madhyi vasanti sattvāḥ
sarvān sa gandhena vidurvijānati||31||
surāṃśca jānāti tathāsurāṃśca
asurāṇa kanyāśca vijānate'sau|
asurāṇa krīḍāśca ratiṃ ca jānati
ghrāṇasya tasyedṛśakaṃ balaṃ hi||32||
aṭavīṣu ye keci catuṣpadāsti
siṃhāśca vyāghrāstatha hastināgāḥ|
mahiṣā gavā ye gavayaśca tatra
ghrāṇena so jānati teṣa vāsam||33||
striyaśca yā gurviṇikā bhavanti
kumārakāṃ vāpi kumārikāṃ vā|
dhārenti kukṣau hi kilāntakāyā
gandhena so jānati yaṃ tahiṃ syāt||34||
āpannasattvāṃ pi vijānate'sau
vināśadharmāṃ pi vijānate'sau|
iyaṃ pi nārī vyapanītaduḥkhā
prasaviṣyate puṇyamayaṃ kumāram||35||
puruṣāṇa abhiprāyu bahuṃ vijānate
abhiprāyagandhaṃ ca tathaiva ghrāyate|
raktāna duṣṭāna tathaiva mrakṣiṇāṃ
upaśāntacittāna ca gandha ghrāyate||36||
pṛthivīya ye cāpi nidhāna santi
ghanaṃ hiraṇyaṃ ca suvarṇarūpyam|
mañjūṣa lohī ca tathā supūrṇā
gandhena so ghrāyati bodhisattvaḥ||37||
hārārdhahārān maṇimuktikāśca
anarghaprāptā vividhā ca ratnā|
gandhena so jānati tāni sarvā
anarghanāmaṃ dyutisaṃsthitaṃ ca||38||
upariṃ ca deveṣu tathaiva puṣpā
mandāravāṃścaiva mañjūṣakāṃśca|
yā pārijātasya ca santi puṣpā
iha sthito ghrāyati tā sa dhīraḥ||39||
vimāna ye yādṛśakāśca yasya
udāra hīnāstatha madhyamāśca|
vicitrarūpāśca bhavanti yatra
iha sthito ghrāṇabalena ghrāyati||40||
udyānabhūmiṃ ca tathā prajānate
sudharma devāsani vaijayante|
prāsādaśreṣṭhe ca tathā vijānate
ye co ramante tahi devaputrāḥ||41||
iha sthito ghrāyati gandhu teṣāṃ
gandhena so jānati devaputrān|
yo yatra karmā kurute sthito vā
śete vā gacchati yatra vāpi||42||
yā devakanyā bahupuṣpamaṇḍitā
āmuktamālyābharaṇā alaṃkṛtāḥ|
ramanti gacchanti ca yatra yatra
gandhena so jānati bodhisattvaḥ||43||
yāvadbhavāgrādupariṃ ca devā
brahmā mahābrahma vimānacāriṇaḥ|
tāṃścāpi gandhena tahiṃ prajānate
sthitāṃśca dhyāne atha vyutthitān vā||44||
ābhāsvarān jānati devaputrān
cyutopapannāṃśca apūrvakāṃśca|
ghrāṇendriyaṃ īdṛśa tasya bhoti
yo bodhisattvo imu sūtra dhārayet||45||
ya keci bhikṣū sugatasya śāsane
abhiyuktarūpā sthita cakrameṣu|
uddeśasvādhyāyaratāśca bhikṣavo
sarvān hi so jānati bodhisattvaḥ||46||
ye śrāvakā bhonti jinasya putrā
viharanti kecit sada vṛkṣamūle|
gandhena sarvān vidu jānate tān
amutra bhikṣū amuko sthito ti||47||
ye bodhisattvāḥ smṛtimanta dhyāyino
uddeśasvādhyāyaratāśca ye sadā|
parṣāsu dharmaṃ ca prakāśayanti
gandhena tān jānati bodhisattvaḥ||48||
yasyāṃ diśāyāṃ sugato mahāmuni-
rdharmaṃ prakāśeti hitānukampakaḥ|
puraskṛtaḥ śrāvakasaṃghamadhye
gandhena so jānati lokanātham||49||
ye cāpi sattvā sya śṛṇoti dharmaṃ
śrutvā ca ye prītamanā bhavanti|
iha sthito jānati bodhisattvo
jinasya parṣāmapui tatra sarvām||50||
etādṛśaṃ ghrāṇabalaṃ sya bhoti
na ca tāva divyaṃ bhavate sya ghrāṇam|
pūrvaṃgamaṃ tasya tu eta bhoti
divyasya ghrāṇasya anāsravasya||51||
punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ dhārayamāṇo deśayamānaḥ prakāśayamāno likhamānastairdvādaśabhirjihvāguṇaśataiḥ samanvāgataṃ jihvendriyaṃ pratilapsyate| sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati, yān yān rasān jihvendriye upanikṣepsati, sarve te divyaṃ mahārasaṃ mokṣyante| tathā ca āsvādayiṣyati yathā na kaṃcid rasamamanaāpamāsvādayiṣyati| ye'pi amanaāpā rasāste'pi tasya jihvendriye samupanikṣiptāḥ divyaṃ rasaṃ mokṣyante| yaṃ ca dharmaṃ vyāhariṣyati parṣanmadhyagataḥ, tena tasya te sattvāḥ prīṇitendriyā bhaviṣyanti tuṣṭāḥ paramatuṣṭāḥ prāmodyajātāḥ| madhuraścāsya valgumanojñasvaro gambhīro niścariṣyati hṛdayaṃgamaḥ premaṇīyaḥ| tenāsya te sattvāstuṣṭā udagracittā bhaviṣyanti| yeṣāṃ ca dharmaṃ deśayiṣyati, te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravanāya ca| devaputrā api devakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca|
śakrā api brahmāṇo'pi brahmakāyikā api devaputrā upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| nāgā nāgakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| asurā asurakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| garūḍā garūḍakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| kinnarāḥ kinnarakanyā api, mahoragā mahoragakanyā api, yakṣā yakṣakanyā api, piśācāḥ piśācakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca| te cāsya satkāraṃ kariṣyanti, gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kariṣyanti| bhikṣubhikṣuṇyupāsakopāsikā api darśanakāmā bhaviṣyanti| rājāno'pi rājaputrā api rājāmātyā api rājamahāmātrā api darśanakāmā bhaviṣyanti| balacakravartino'pi rājānaḥ, cakravartino'pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ| tāvanmadhuraṃ sa dharmabhāṇako dharmaṃ bhāṣiṣyate yathābhūtaṃ yathoktaṃ tathāgatena| anye'pi brāhmaṇagṛhapatayo naigamajānapadāstasya dharmabhāṇakasya satatasamitaṃ samanubaddhā bhaviṣyanti yāvadāyuṣparyavasānam| tathāgataśrāvakā api asya darśanakāmā bhaviṣyanti| pratyekabuddhā apyasya darśanakāmā bhaviṣyanti| buddhā apyasya bhagavanto darśanakāmā bhaviṣyanti| yasyāṃ ca diśi sa kulaputro vā kuladuhitā vā vihariṣyati, tasyāṃ diśi tathāgatābhimukhaṃ dharmaṃ deśayiṣyati, buddhadharmāṇāṃ ca bhājanabhūto bhaviṣyati| evaṃ manojñastasya gambhīro dharmaśabdo niścariṣyati||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
jihvendriyaṃ tasya viśiṣṭu bhoti
na jātu hīnaṃ rasa svādayeta|
nikṣiptamātrāśca bhavanti divyā
rasena divyena samanvitāśca||52||
valgusvarāṃ madhura prabhāṣate girāṃ
śravaṇīyamiṣṭāṃ ca manoramāṃ ca|
parṣāya madhyasmi ha premaṇīyaṃ
gambhīraghoṣaṃ ca sadā prabhāṣate||53||
yaścāpi dharmaṃ śṛṇute'sya bhāṣato
dṛṣṭāntakoṭīnayutairanekaiḥ|
prāmodya tatrāpi janeti so'graṃ
pūjāṃ ca tasya kurute'prameyām||54||
devā pi nāgāsuraguhyakāśca
draṣṭuṃ tamicchanti ca nityakālam|
śṛṇvanti dharmaṃ ca sagauravāśca
ime guṇāstasya bhavanti sarve||55||
ākāṅkṣamāṇaśca ima lokadhātuṃ
svareṇa sarvāmabhivijñapeyā|
snigdhaḥ svaro'sya madhuraśca bhoti
gambhīra valguśca supremaṇīyaḥ||56||
rājāna ye kṣitipati cakravartinaḥ
pūjārthikāstasyupasaṃkramanti|
saputradārā kariyāṇa añjaliṃ
śṛṇvanti dharmasya ca nityakālam||57||
yakṣāṇa co bhoti sadā puraskṛto
nāgāna gandharvagaṇāna caiva|
piśācakānāṃ ca piśācikānāṃ
susatkṛto mānitu pūjitaśca||58||
brahmāpi tasya vaśavarti bhoti
maheśvaro īśvara devaputraḥ|
śakrastathānye'pi ca devaputrā
bahudevakanyāścupasaṃkramanti||59||
buddhāśca ye lokahitānukampakāḥ
saśrāvakāstasya niśāmya ghoṣam|
karonti rakṣāṃ mukhadarśanāya
tuṣṭāśca bhonti bruvato'sya dharmam||60||
punaraparaṃ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṃ dharmaparyāyaṃ dhārayamāṇo vā vācayamāno vā prakāśayamāno vā deśayamāno vā likhamāno vā aṣṭau kāyaguṇaśatāni pratilapsyati| tasya kāyaḥ śuddhaḥ pariśuddho vaiḍūryapariśuddhacchavivarṇo bhaviṣyati, priyadarśanaḥ sattvānām| sa tasminnātmabhāve pariśuddhe sarvaṃ trisāhasramahāsāhasralokadhātuṃ drakṣyati| ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca, hīnāḥ praṇītāśca, suvarṇā durvarṇāḥ, sugatau durgatau, ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti, ye ca adhastādavīcyāmūrdhvaṃ ca yāvad bhavāgraṃ sattvāḥ prativasanti, tān sarvān sva ātmabhāve drakṣyati| ye cāpi kecidasmiṃstrisāhasramahāsāhasre lokadhātrau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti, yaṃ ca te tathāgatā dharmaṃ deśayanti, ye ca sattvāstāṃstathāgatān paryupāsante, sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati| tatkasya hetoḥ? yathāpīdaṃ pariśuddhatvādātmabhāvasyeti||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
pariśuddha tasyo bhavatetmabhāvo
yathāpi vaiḍūryamayo viśuddhaḥ|
sattvāna nityaṃ priyadarśanaśca
yaḥ sūtra dhāreti idaṃ udāram||61||
ādarśapṛṣṭhe yatha vimbu paśyet
loko'sya kāye ayu dṛśyate tathā|
svayaṃbhu so paśyati nānyi sattvāḥ
pariśuddhi kāyasmi ima evarūpā||62||
ye lokadhātau hi ihāsti sattvā
manuṣya devāsura guhyakā vā|
narakeṣu preteṣu tiraścayoniṣu
pratibimbu saṃdṛśyati tatra kāye||63||
vimāna devāna bhavāgra yāva-
cchailaṃ pi co parvatacakravālam|
himavān sumeruśca mahāṃśca meruḥ
kāyasmi dṛśyantimi sarvathaiva||64||
buddhān pi so paśyati ātmabhāve
saśrāvakān buddhasutāṃstathānyān|
ye bodhisattvā viharanti caikakā
gaṇe ca ye dharma prakāśayanti||65||
etādṛśī kāyaviśuddhi tasya
yahi dṛśyate sarviya lokadhātuḥ|
na ca tāva so divya na prāpuṇoti
prakṛtīya kāyasyiyamīdṛśī bhavet||66||
punaraparaṃ satatasamitābhiyukta asya bodhisattvasya mahāsattvasya tathāgate parinirvṛte imaṃ dharmaparyāyaṃ dhārayato deśayataḥ saṃprakāśayato likhato vācayatastairdvādaśabhirmanaskāraguṇaśataiḥ samanvāgataṃ manaindriyaṃ pariśuddhaṃ bhaviṣyati| sa tena pariśuddhena manaindriyeṇa yadyekagāthāmapyantaśaḥ śroṣyati, tasya bahvarthamājñāsyati| sa tāvamabudhya tannidānaṃ māsamapi dharmaṃ deśayiṣyati, caturmāsamapi saṃvatsaramapi dharmaṃ deśayiṣyati| yaṃ ca dharmaṃ bhāṣiṣyati, so'sya smṛto na sa saṃpramoṣaṃ yāsyati| ye kecillaukikā lokavyavahārā bhāṣyāṇi vā mantrā vā, sarvāṃstān dharmanayena saṃsyandayiṣyati| yāvantaśca kecitrisāhasramahāsāhasrāyāṃ lokadhātau ṣaṭsu gatiṣūpapannāḥ sattvāḥ saṃsaranti, sarveṣāṃ teṣāṃ sattvānāṃ cittacaritavispanditāni jñāsyati| iñjitamanyitaprapañcitāni jñāsyati praviciniṣyati| apratilabdhe ca tāvadāryajñāne evaṃrūpaṃ cāsya manaindriyaṃ pariśuddhaṃ bhaviṣyati|| yāṃ yāṃ ca dharmaniruktimanuvicintya dharmaṃ deśayiṣyati, sarvaṃ tad bhūtaṃ deśayiṣyati| sarvaṃ tattathāgatabhāṣitaṃ sarvaṃ pūrvajinasūtraparyāyanirdiṣṭaṃ bhāṣati||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
manaindriyaṃ tasya viśuddha bhoti
prabhāsvaraṃ śuddhamanāvilaṃ ca|
so tena dharmān vividhān prajānati
hīnānathotkṛṣṭa tathaiva madhyamān||67||
ekāmapi gātha śruṇitva dhīro
artha bahuṃ jānati tasya tatra|
samitaṃ ca bhūtaṃ ca sadā prabhāṣate
māsān pi catvāri tathāpi varṣam||68||
ye cāpi sattvā iha lokadhātau
abhyantare bāhiri ye vasanti|
devā manuṣyāsuraguhyakāśca
nāgāśca ye cāpi tiraścayoniṣu||69||
ṣaṭsu gatīṣu nivasanti sattvā
vicintitaṃ teṣa bhaveta yaṃ ca|
ekakṣaṇe sarvi vidurvijānate
dhāretva sūtraṃ ima ānuśaṃsāḥ||70||
yaṃ cāpi buddhaḥ śatapuṇyalakṣaṇo
dharmaṃ prakāśedida sarvaloke|
tasyāpi śabdaṃ śṛṇute viśuddhaṃ
yaṃ cāpi so bhāṣati gṛhyate tat||71||
bahūn vicinteti ca agradharmān
bahūṃśca so bhāṣati nityakālam|
na cāsya saṃmoha kadāci bhoti
dhāretva sūtraṃ imi ānuśaṃsāḥ||72||
saṃdhiṃ visaṃdhiṃ ca vijānate'sau
sarveṣu dharmeṣu vilakṣaṇāni|
prajānate artha niruktayaśca
yathā ca taṃ jānati bhāṣate tathā||73||
yaṃ bhāṣitaṃ bhotiha dīrgharātraṃ
pūrvehi lokācariyehi sūtram|
taṃ dharma so bhāṣati nityakālaṃ
asaṃtrasanto pariṣāya madhye||74||
manaindriyaṃ īdṛśamasya bhoti
dhāretva sūtraṃ imu vācayitvā|
na ca tāva asaṅgaṃ labhate ha jñānaṃ
pūrvaṃgamaṃ tasya imaṃ tu bhoti||75||
ācāryabhūmau hi sthitaśca bhoti
sarveṣa sattvāna katheya dharmam|
niruktikoṭīkuśalaśca bhoti
imu dhārayanto sugatasya sutram||76||
iti śrīsaddharmapuṇḍarīke dharmaparyāye dharmabhāṇakānuśaṃsāparivarto nāmāṣṭādaśamaḥ||
19 sadāparibhūtaparivartaḥ|
atha khalu bhagavān mahāsthāmaprāptaṃ bodhisattvaṃ mahāsattvamāmantrayate sma-anenāpi tāvanmahāsthāmaprāpta paryāyeṇa evaṃ veditavyam-yathā ya imamevaṃrūpaṃ dharmaparyāyaṃ pratikṣepsyanti, evaṃrūpāṃśca sūtrāntadhārakāṃśca bhikṣubhikṣuṇyupāsakopāsikā ākrośiṣyanti, paribhāṣiṣyanti, asatyayā paruṣayā vācā samudācariṣyanti, teṣāmevamaniṣṭo vipāko bhaviṣyati, yo na śakyaṃ vācā parikīrtayitum| ye ca imamaevaṃrūpaṃ sūtrāntaṃ dhārayiṣyanti vācayiṣyanti deśayiṣyanti paryavāpsyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti, teṣāmevamiṣṭo vipāko bhaviṣyati yādṛśo mayā pūrvaṃ parikīrtitaḥ| evaṃrūpāṃ ca cakṣuḥśrotraghrāṇajihvākāyamanaḥ-pariśuddhimadhigamiṣyanti||
bhūtapūrvaṃ mahāsthāmaprāpta atīte'dhvanyasaṃkhyeyaiḥ kalpairasaṃkhyeyatarairvipulairaprameyairacintyaistebhyaḥ pareṇa paratareṇa yadāsīt-tena kālena samayena bhīṣmagarjitasvararājo nāma tathāgato'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān vinirbhoge kalpe mahāsaṃbhavāyāṃ lokadhātau| sa khalu punarmahāsthāmaprāpta bhagavān bhīṣmagarjitasvararājastathāgato'rhan samyaksaṃbuddhastasyāṃ mahāsaṃbhavāyāṃ lokadhātau sadevamānuṣāsurasya lokasya purato dharmaṃ deśayati sma| yadidaṃ śrāvakāṇāṃ caturāryasatyasaṃprayuktaṃ dharmaṃ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsasamatikramāya nirvāṇaparyavasānaṃ pratītyasamutpādapravṛttim| bodhisattvānāṃ mahāsattvānāṃ ṣaṭpāramitāpratisaṃyuktānāmanuttarāṃ samyaksaṃbodhimārabhya tathāgatajñānadarśanaparyavasānaṃ dharmaṃ deśayati sma| tasya khalu punarmahāsthāmaprāpta bhagavato bhīṣmagarjitasvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya catvāriṃśadgaṅgānadīvālikāsamāni kalpakoṭīnayutaśatasahasrāṇyāyuṣpramāṇamabhūt| parinirvṛtasya jambudvīpaparamāṇurajaḥsamāni kalpakoṭīnayutaśatasahasrāṇi saddharmaḥ sthito'bhūt| caturdvīpaparamāṇurajaḥsamāni kalpakoṭīnayutasahasrāṇi saddharmapratirūpakaḥ sthito'bhūt|
tasyāṃ khalu punarmahāsthāmaprāpta mahāsaṃbhavāyāṃ lokadhātau bhagavato bhīṣmagarjitasvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya saddharmapratirūpake ca antarhite aparo'pi bhīṣmagarjitasvararāja eva tathāgato'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| anayā mahāsthāmaprāpta paraṃparayā tasyāṃ mahāsaṃbhavāyāṃ lokadhātau bhīṣmagarjitasvararājanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṃśatikoṭīnayutaśatasahasrāṇyabhūvan| tatra mahāsthāmaprāpta yo'sau tathāgataḥ sarvapūrvako'bhūd bhīṣmagarjitasvararājo nāma tathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān, tasya bhagavataḥ parinirvṛtasya saddharme'ntarhite saddharmapratirūpake ca antardhīyamāne tasmin śāsane'dhimānikabhikṣvadhyākrānte sadāparibhūto nāma bodhisattvo bhikṣurabhūt| kena kāraṇena mahāsthāmaprāpta sa bodhisattvo mahāsattvaḥ sadāparibhūta ityucyate? sa khalu punarmahāsthāmaprāpta bodhisattvo mahāsattvo yaṃ yameva paśyati bhikṣuṃ vā bhikṣūṇīṃ vā upāsakaṃ vā upāsikāṃ vā, taṃ tamupasaṃkramya eva vadati-nāhamāyuṣmanto yuṣmākaṃ paribhavāmi|
aparibhūtā yūyam| tatkasya hetoḥ? sarve hi bhavanto bodhisattvacaryāṃ carantu| bhaviṣyatha yūyaṃ tathāgatā arhantaḥ samyaksaṃbuddhā iti| anena mahāsthāmaprāpta paryāyeṇa sa bodhisattvo mahāsattvo bhikṣubhūto noddeśaṃ karoti, na svādhyāya karoti, anyatra yaṃ yameva paśyati dūragatamapi, sarvaṃ tamupaṃsakramya evaṃ saṃśrāvayati bhikṣuṃ vā bhikṣuṇīṃ vā upāsakaṃ vā upāsikāṃ vā, taṃ tamupasaṃkramyaivaṃ vadati-nāhaṃ bhaginyo yuṣmākaṃ paribhavāmi| aparibhūtā yūyam| tatkasya hetoḥ? sarvā yūyaṃ bodhisattvacaryāṃ caradhvam| bhaviṣyatha yūyaṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ| yaṃ yameva mahāsthāmaprāpta sa bodhisattvo mahāsattvastasmin samaye bhikṣuṃ vā bhikṣuṇīṃ vā upāsakaṃ vā upāsikāṃ vā evaṃ saṃśrāvayati, sarve'sya yadbhūyastvena krudhyanti, vyāpādanti aprasādamutpādayanti ākrośanti paribhāṣante-kuto'yamapṛṣṭo bhikṣuraparibhavacittamityasmākamupadarśayati? paribhūtamātmānaṃ karoti yadasmākaṃ vyākarotyanuttarāyāṃ samyaksaṃbodhau asantamanākāṅkṣitaṃ ca| atha khalu mahāsthāmaprāpta tasya bodhisattvasya mahāsattvasya bahūni varṣāṇi tathā ākruśyataḥ paribhāṣyamāṇasya gacchanti| na ca kasyacit krudhyati, na vyāpādacittamutpādayati| ye cāsya evaṃ saṃśrāvayato loṣṭaṃ vā daṇḍaṃ vā kṣipanti, sa teṣāṃ dūrata eva uccaiḥsvaraṃ kṛtvā saṃśrāvayati sma-nāhaṃ yuṣmākaṃ paribhavāmīti| tasya tābhirabhimānikabhikṣubhikṣuṇyupāsakopāsikābhiḥ satatasamitaṃ saṃśrāvyamāṇābhiḥ sadāparibhūta iti nāma kṛtamabhūt||
tena khalu punarmahāsthāmaprāpta sadāparibhūtena bodhisattvena mahāsattvena kālakriyāyāṃ pratyupasthitāyāṃ maraṇakālasamaye pratyupasthite ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ śruto'bhūt| tena ca bhagavatā bhīṣmagarjitasvararājena tathāgatenārhatā samyaksaṃbuddhena ayaṃ dharmaparyāyo viṃśatibhirgāthāviṃśatikoṭīnayutaśatasahasrairbhāṣito'bhūt| sa ca sadāparibhūto bodhisattvo mahāsattvo maraṇakālasamaye pratyupasthite antarīkṣanirghoṣādimaṃ dharmaparyāyamaśrauṣīt| yena kenacid bhāṣitamantarīkṣānnirghoṣaṃ śrutvā imaṃ dharmaparyāyamudgṛhītavān, imāṃ caivaṃrūpāṃ cakṣurviśuddhiṃ śrotraviśuddhiṃ ghrāṇaviśuddhiṃ jihvāviśuddhiṃ kāyaviśuddhiṃ manoviśuddhiṃ ca pratilabdhavān| sahapratilabdhābhirviśuddhibhiḥ punaranyāni viṃśativarṣakoṭīnayutaśatasahasrāṇi ātmano jīvitasaṃskāramadhiṣṭhāya imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ saṃprakāśitavān| ye ca te'bhimānikāḥ sattvā bhikṣubhikṣuṇyupāsakopāsikāḥ, ye pūrvaṃ nāhaṃ yuṣmākaṃ paribhavāmīti saṃśrāvitāḥ, yairasyedaṃ sadāparibhūta iti nāma kṛtamabhūt, tasyodārarddhibalasthāmaṃ pratijñāpratibhānabalasthāmaṃ prajñā balasthāmaṃ ca dṛṣṭvā sarve'nusahāyībhūtā abhūvan dharmaśravaṇāya| sarve tena anyāni ca bahūni prāṇikoṭīnayutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau samādāpitānyabhūvan||
sa khalu punarmahāsthāmaprāpta bodhisattvo mahāsattvastataścyavitvā candrasvararājasahanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṃśatikoṭīśatānyārāgitavān, sarveṣu ca imaṃ dharmaparyāyaṃ saṃprakāśayāmāsa| so'nupūrveṇa tenaiva pūrvakeṇa kuśalamūlena punarapyanupūrveṇa dundubhisvararājasahanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṃśatimeva tathāgatakoṭīnayutaśatasahasrāṇyārāgitavān| sarveṣu ca imameva saddharmapuṇḍarīkaṃ dharmaparyāyamārāgitavān, saṃprakāśitavāṃścatasṛṇāṃ parṣadām| so'nenaiva pūrvakeṇa kuśalamūlena punarapyapūrveṇa meghasvararājasahanāmnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṃśatimeva tathāgatakoṭīśatasahasrāṇyārāgitavān, sarveṣu ca imameva saddharmapuṇḍarīkaṃ dharmaparyāyamāragitavān, saṃprakāśitavāṃścatasṛṇāṃ parṣadām| sarveṣu ca evaṃrūpayā cakṣuḥpariśuddhayā samanvāgato'bhūt, śrotrapariśuddhyā ghrāṇapariśuddhayā jihvāpariśuddhayā kāyapariśuddhayā manaḥpariśuddhayā samanvāgato'bhūt||
sa khalu punarmahāsthāmaprāpta sadāparibhūto bodhisattvo mahāsattva iyatāṃ tathāgata koṭīnayutaśatasahasrāṇāṃ satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kṛtvā anyeṣāṃ ca bahūnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanāmapacāyanāṃ kṛtvā, sarveṣu ca teṣu imameva saddharmapuṇḍarīkaṃ dharmaparyāyamārāgitavān, ārāgayitvā sa tenaiva pūrvakeṇa kuśalamūlena paripakvena anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ| syātkhalu punaste mahāsthāmaprāpta evaṃ kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena sadāparibhūto nāma bodhisattvo mahāsattvo'bhūt, yastasya bhagavato bhīṣmagarjitasvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya śāsane catasṛṇāṃ parṣadāṃ sadāparibhūtaḥ saṃmato'bhūt, yena te tāvantastathāgatā arhantaḥ samyaksaṃbuddhā ārāgitā abhūvan? na khalu punaste mahāsthāmaprāpta evaṃ draṣṭavyam| tatkasya hetoḥ? ahameva sa mahāsthāmaprāpta tena kālena tena samayena sadāparibhūto nāma bodhisattvo mahāsattvo'bhūvam| yadā mayā mahāsthāmaprāpta pūrvamayaṃ dharmaparyāyo nodgṛhīto'bhaviṣyat, na dhāritaḥ, nāhamevaṃ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbuddho'bhaviṣyam| yataścāhaṃ mahāsthāmaprāpta paurvikāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikādimaṃ dharmaparyāyaṃ dhāritavān vācitavān deśitavān, tato'hamevaṃ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ|
yānyapi tāni mahāsthāmaprāpta tena sadāparibhūtena bodhisattvena mahāsattvena bhikṣuśatāni bhikṣuṇīśatāni ca upāsakaśatāni upāsikāśatāni ca tasya bhagavataḥ śāsane imaṃ dharmaparyāyaṃ saṃśrāvitānyabhūvan-nāhaṃ yuṣmākaṃ paribhavāmīti| sarve bhavanto bodhisattvacaryāṃ carantu| bhaviṣyatha yūyaṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ| yaistasya bodhisattvasyāntike vyāpādacittamutpāditamabhūt, tairviśatikalpakoṭīnayutaśatasahasrāṇi na jātu tathāgato dṛṣṭo'bhūt, nāpi dharmaśabdo na saṃghaśabdaḥ śruto'bhūt| daśa ca kalpasahasrāṇyavīcau mahānarake dāruṇāṃ vedanāṃ vedayāmāsuḥ| te ca sarve tasmāt karmāvaraṇāt parimuktāḥ| tenaiva bodhisattvena mahāsattvena paripācitā anuttarāyāṃ samyaksaṃbodhau| syātkhalu punaste mahāsthāmaprāpta kāṅkṣā vā vimatirvā vicikitsā vā-katame tena kālena tena samayena te sattvā abhūvan ye te taṃ bodhisattvaṃ ptahāsattvamullāpitavanta uccagghitavantaḥ? asyāmeva mahāsthāmaprāpta parṣadi bhadrapālapramukhāṇi pañca bodhisattvaśatāni siṃhacandrāpramukhāni pañcabhikṣuṇīśatāni sugatacetanāpramukhāni pañcopāsikāśatāni sarvāṇyavaivartikāni kṛtāni anuttarāyāṃ samyaksaṃbodhau| evamiyaṃ mahāsthāmaprāpta mahārthasya dharmaparyāyasya dhāraṇā vācanā deśanā bodhisattvānāṃ mahāsattvānāmanuttarāyāḥ samyaksaṃbodherāhārikā saṃvartate| tasmāttarhi mahāsthāmaprāpta ayaṃ dharmaparyāyo bodhisattvairmahāsattvaistathāgate parinirvṛte abhīkṣṇaṃ dhārayitavyo vācayitavyo deśayitavyaḥ saṃprakāśayitavya iti||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
atītamadhvānamanusmarāmi
bhīṣmasvaro rāja jino yadāsi|
mahānubhāvo naradevapūjitaḥ
praṇāyako naramaruyakṣarakṣasām||1||
tasya jinasya parinirvṛtasya
saddharma saṃkṣobha vrajanti paścime|
bhikṣū abhūṣī tada bodhisattvo
nāmena so sadaparibhūta ucyate||2||
upasaṃkramitvā tada bhikṣu anyān
upalambhadṛṣṭīna tathaiva bhikṣuṇī|
paribhāva mahyaṃ na kadācidasti
yūyaṃ hi caryāṃ carathāgrabodhaye||3||
evaṃ ca saṃśrāvayi nityakālaṃ
ākrośa paribhāṣa sahantu teṣām|
kālakriyāyāṃ samupasthitāyāṃ
śrutaṃ idaṃ sūtramabhūṣi tena||4||
akṛtva kālaṃ tada paṇḍitena
adhiṣṭhihitvā ca sudīrghamāyuḥ|
prakāśitaṃ sūtramidaṃ tadāsīt
tahi śāsane tasya vināyakasya||5||
te cāpi sarve bahu opalambhikā
bodhīya tena paripācitāsīt|
tataścyavitvāna sa bodhisattvo
ārāgayī buddhasahasrakoṭyaḥ||6||
anupūrva puṇyena kṛtena tena
prakāśayitvā imu sūtra nityam|
bodhiṃ sa saṃprāpta jinasya putro
ahameva so śākyamunistadāsīt||7||
ye cāpi bhikṣū tada opalambhikā
yā bhikṣuṇī ye ca upāsakā vā|
upāsikāstatra ca yā tadāsīd
ye bodhi saṃśrāvita paṇḍitena||8||
te cāpi dṛṣṭvā bahubuddhakoṭya
ime ca te pañcaśatā anūnakāḥ|
tathaiva bhikṣūṇa ca bhikṣuṇī ca
upāsikāścāpi mi mahya saṃmukham||9||
sarve mayā śrāvita agradharmā
te caiva sarve paripācitā me|
mayi nirvṛte cāpimi sarvi dhīrā
imu dhārayiṣyanti ha sūtramagram||10||
kalpāna koṭyo bahubhīracintyai-
rna kadācidetādṛśa dharma śrūyate|
buddhāna koṭīśata caiva bhonti
na ca te pimaṃ sūtra prakāśayanti||11||
tasmācchrūṇitvā idamevarūpaṃ
parikīrtitaṃ dharmu svayaṃ svayaṃbhūvā|
ārāgayitvā ca punaḥ punaścimaṃ
prakāśayet sūtra mayīha nirvṛte||12||
iti śrīsaddharmapuṇḍarīke dharmaparyāye sadāparibhūtaparivarto nāmaikonaviṃśatimaḥ||
20 tathāgataddharyabhisaṃskāraparivartaḥ|
atha khalu yāni tāni sāhasralokadhātuparamāṇurajaḥsamāni bodhisattvakoṭīnayutaśatasahasrāṇi pṛthivīvivarebhyo niṣkrāntāni, tāni sarvāṇi bhagavato'bhimukhamañjaliṃ pragṛhya bhagavantametadūcuḥ-vayaṃ bhagavan imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya sarvabuddhakṣetreṣu yāni yāni bhagavato buddhakṣetrāṇi, yatra yatra bhagavān parinirvṛto bhaviṣyati, tatra tatra saṃprakāśayiṣyāmaḥ| arthino vayaṃ bhagavan anenaikavamudāreṇa dharmaparyāyeṇa dhāraṇāya vācanāya deśanāya saṃprakāśanāya vā likhanāya||
atha khalu mañjuśrīpramukhāni bahūni bodhisattvakoṭīnayutaśatasahasrāṇi yāni asyāṃ sahāyāṃ lokadhātau vāstavyāni, bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣāgandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyāḥ, bahavaśca gaṅgānadīvālikopamā bodhisattvā mahāsattvā bhagavantametadūcuḥ-vayamapi bhagavan imaṃ dharmaparyāyaṃ saṃprakāśayiṣyāmastathāgatasya parinirvṛtasya addaṣṭenātmabhāvena, bhagavan antarīkṣe sthitā ghoṣaṃ saṃśrāvayiṣyāmaḥ, anavaropitakuśalamūlānāṃ ca sattvānāṃ kuśalamūlānyavaropayiṣyāmaḥ||
atha khalu bhagavāṃstasyāṃ velāyāṃ teṣāṃ paurvikāṇāṃ bodhisattvānāṃ mahāsattvānāṃ gaṇināṃ mahāgaṇināṃ gaṇācāryāṇāmekaṃ pramukhaṃ viśiṣṭacāritraṃ nāma bodhisattvaṃ mahāsattvaṃ mahāgaṇinaṃ gaṇācāryamāmantrayāmāsa-sādhu sādhu viśiṣṭacāritra| evaṃ yuṣmābhiḥ karaṇīyamasya dharmaparyāyasyārthe| yūyaṃ tathāgatena paripācitāḥ||
atha khalu bhagavān śākyamunistathāgataḥ sa ca bhagavān prabhūtaratnastathāgato'rhan samyaksaṃbuddhaḥ parinirvṛtaḥ stūpamadhye| siṃhāsanopaviṣṭau dvāvapi smitaṃ prāduṣkṛrutaḥ, mukhavivarāntarābhyāṃ ca jihvendriyaṃ nirṇāmayataḥ| tābhyāṃ ca jihvendriyābhyāṃ yāvad brahmalokamanuprāpnutaḥ| tābhyāṃ ca jihvendriyābhyāṃ bahūni raśmikoṭīnayutaśatasahasrāṇi niścaranti sma| tāsu ca raśmiṣvekaikasyā raśmerbahūni bodhisattvakoṭīnayutaśatasahasrāṇi niśceruḥ| suvarṇavarṇāḥ kāyairdvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatāḥ padmagarbhe siṃhāsane niṣaṇṇāḥ| te ca bodhisattvā digvidikṣu lokadhātuśatasahasreṣu visṛtāḥ, sarvāsu digvidikṣvantarīkṣe sthitā dharmaṃ deśayāmāsuḥ| yathaiva bhagavān śākyamunistathāgato'rhan samyaksaṃbuddho jihvendriyeṇa ṛddhiprātihāryaṃ karoti prabhūtaratnaśca tathāgato'rhan samyaksaṃbuddhaḥ tathaiva te sarve tathāgatā arhantaḥ samyaksaṃbuddhāḥ, ye te'nyalokadhātukoṭīnayutaśatasahasrebhyo'bhyāgatā ratnavṛkṣamūleṣu pṛthak pṛthak siṃhāsanopaviṣṭā jihvendriyeṇa ṛddhiprātihāryaṃ kurvanti||
atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṃbuddhaḥ te ca sarve tathāgatā arhantaḥ samyaksaṃbuddhāḥ tamṛddhayabhisaṃskāraṃ paripūrṇaṃ varśaśatasahasraṃ kṛtavantaḥ| atha khalu varṣaśatasahasrasyātyayena te tathāgatā arhantaḥ samyaksaṃbuddhāstāni jihvendriyāṇi punarevopasaṃhṛtya ekasminneva kṣaṇalavamuhūrte samakālaṃ sarvairmahāsiṃhotkāsanaśabdaḥ kṛtaḥ, ekaścācchaṭāsaṃghātaśabdaḥ kṛtaḥ| tena ca mahotkāsanaśabdena mahācchaṭāsaṃghātaśabdena yāvanti daśasu dikṣu buddhakṣetrakoṭīnayutaśatasahasrāṇi, tāni sarvāṇyākampitānyabhūvan, prakampitāni saṃprakampitāni calitāni pracalitāni saṃpracalitāni vedhitāni pravedhitāni saṃpravedhitāni| teṣu ca sarveṣu buddhakṣetreṣu yāvantaḥ sarvasattvā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ, te'pi sarve buddhānubhāvena tatrasthā evamimāṃ sahāṃ lokadhātuṃ paśyanti sma| tāni ca sarvatathāgatakoṭīnayutaśatasahasrāṇi ratnavṛkṣamūleṣu pṛthak pṛthak siṃhāsanopaviṣṭāni bhagavantaṃ ca śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtaṃ tasya mahāratnastūpasya madhye siṃhāsanopaviṣṭaṃ bhagavatā śākyamuninā tathāgatena sārdhaṃ niṣaṇṇāṃ tāśca tisraḥ parṣadaḥ paśyanti sma| dṛṣṭvā ca āścaryaprāptā adbhutaprāptā audbilyaprāptā abhūvan| evaṃ ca antarīkṣād ghoṣamaśrauṣuḥ-eṣa mārṣā aprameyāṇyasaṃkhyeyāni lokadhātukoṭīnayutaśatasahasrāṇyatikramya sahā nāma lokadhātuḥ| tasyāṃ śākyamunirnāma tathāgato'rhan samyaksaṃbuddhāḥ| sa etarhi saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bodhisattvānāṃ mahāsattvānāṃ saṃprakāśayati| taṃ yūyamadhyāśayena anumodadhvam, taṃ ca bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ namaskurudhvam||
atha khalu te sarvasattvā imamevaṃrūpamantarīkṣānnirghoṣaṃ śrutvā tatrasthā eva namo bhagavate śākyamunaye tathāgatāyārhate samyaksaṃbuddhāyeti vācaṃ bhāṣante sma añjaliṃ pragṛhya| vividhāśca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantyo yeneyaṃ sahā lokadhātustena kṣipanti sma, nānavidhāni cābharaṇāni pindhāṇi hārārdhahāramaṇiratnānyapi kṣipanti sma, bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pūjākarmaṇe, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya| tāśca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantyastāni ca hārārdhahāramaṇiratnāni kṣiptāni imāṃ sahāṃ lokadhātumāgacchanti sma| taiśca puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantīrāśibhirhārārdhahārairmaṇiratnaiśca asyāṃ sahāyāṃ lokadhātau sārdhaṃ tairanyarlokadhātukoṭīnayutaśatasahasrairekībhūtairye teṣu tathāgatāḥ saṃniṣaṇṇāḥ, teṣu sarveṣu vaihāyase'ntarīkṣe samantānmahāpuṣpavitānaṃ parisaṃsthitamabhūt||
atha khalu bhagavāṃstān viśiṣṭacāritrapramukhān bodhisattvān mahāsattvānāmantrayāmāsa-acintyaprabhāvāḥ kulaputrāstathāgatā arhantaḥ samyaksaṃbuddhāḥ| bahūnyapyahaṃ kulaputrāḥ kalpakoṭīnayutaśatasahasrāṇi asya dharmaparyāyasya parīndanārthaṃ nānādharmapramukhairbahūnānuśaṃsān bhāṣeyam| na cāhaṃ guṇānāṃ pāraṃ gaccheyamasya dharmaparyāyasya bhāṣamāṇaḥ| saṃkṣepeṇa kulaputrāḥ sarvabuddhavṛṣabhitā sarvabuddharahasyaṃ sarvabuddhagambhīrasthānaṃ mayā asmin dharmaparyāye deśitam| tasmāttarhi kulaputrā yuṣmābhistathāgatasya parinirvṛtasya satkṛtya ayaṃ dharmaparyāyo dhārayitavyo deśayitavyo likhitavyo vācayitavyaḥ prakāśayitavyo bhāvayitavyaḥ pūjayitavyaḥ| yasmiṃśca kulaputrāḥ pṛthivīpradeśe ayaṃ dharmaparyāyo vācyeta vā prakāśyeta vā deśyeta vā likhyeta vā cintyeta vā bhāṣyeta vā svādhyāyeta vā pustakagato vā tiṣṭhat ārāme vā vihāre vā gṛhe vā vane vā nagare vā vṛkṣamūle vā prāsāde vā layane vā guhāyāṃ vā, tasmin pṛthivīpradeśe tathāgatamudiśya caityaṃ kartavyam| tatkasya hetoḥ? sarvatathāgatānāṃ hi sa pṛthivīpradeśo bodhimaṇḍo veditavyaḥ| tasmiṃśca pṛthivīpradeśe sarvatathāgatā arhantaḥ samyaksaṃbuddhā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā iti veditavyam| tasmiṃśca pṛthivīpradeśe sarvatathāgatairdharmacakraṃ pravartitam, tasmiṃścapṛthivīpradeśe sarvatathāgatāḥ parinirvṛtā iti veditavyam||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
acintiyā lokahitāna dharmatā
abhijñajñānasmi pratiṣṭhitānām|
ye ṛddhi darśenti anantacakṣuṣaḥ
prāmodyahetoriha sarvadehinām||1||
jihvendriyaṃ prāpiya brahmalokaṃ
raśmīsahasrāṇi pramuñcamānāḥ|
āścaryabhūtā iha ṛddhidarśitāḥ
te sarvi ye prasthita agrabodhau||2||
utkāsitaṃ cāpi karonti buddhā
ekācchaṭā ye ca karonti śabdam|
te vijñapentī imu sarvalokaṃ
daśo diśāyāṃ ima lokadhātum||3||
etāni cānyāni ca prātihāryā
guṇānnidarśenti hitānukampakāḥ|
kathaṃ nu te harṣita tasmi kāle
dhāreyu sūtraṃ sugatasya nirvṛte||4||
bahū pi kalpāna sahasrakoṭyo
vadeya varṇaṃ sugatātmajānām|
ye dhārayiṣyantima sūtramagraṃ
parinirvṛte lokavināyakasmin||5||
na teṣa paryanta bhavedguṇānāṃ
ākāśadhātau hi yathā diśāsu|
acintiyā teṣā guṇā bhavanti
ye sūtra dhārenti idaṃ śubhaṃ sadā||6||
dṛṣṭo ahaṃ sarva ime ca nāyakā
ayaṃ ca yo nirvṛtu lokanāyakaḥ|
ime ca sarve bahubodhisattvāḥ
parṣāśca catvāri anena dṛṣṭāḥ||7||
ahaṃ ca ārāgitu tenihādya
ime ca ārāgita sarvi nāyakāḥ|
ayaṃ ca yo nirvṛtako jinendro
ye cāpi anye daśasū diśāsu||8||
anāgatātīta tathā ca buddhāḥ
tiṣṭhanti ye cāpi daśasu ddiśāsu|
te sarvi dṛṣṭāśca supūjitāśca
bhaveyu yo dhārayi sūtrametat||9||
rahasyajñānaṃ puruṣottamānāṃ
yaṃ bodhimaṇḍasmi vicintitāsīt|
anucintayetso pi tu kṣiprameva
yo dhārayet sūtrimu bhūtadharmam||10||
pratibhānu tasyāpi bhavedanantaṃ
yathāpi vāyurna kahiṃci sajjati|
dharme'pi cārthe ca nirukti jānati
yo dhārayet sutramidaṃ viśiṣṭam|11||
anusaṃdhisūtrāṇa sadā prajānati
saṃdhāya yaṃ bhāṣitu nāyakehi|
parinirvṛtasyāpi vināyakasya
sūtrāṇa so jānati bhutamartham||12||
candropamaḥ sūryasamaḥ sa bhāti
ālokapradyotakaraḥ sa bhoti|
vicarantu so medini tena tena
samādapetī bahubodhisattvān||13||
tasmāddhi ye paṇḍita bodhisattvāḥ
śrutvānimānīddaśa ānuśaṃsān|
dhāreyu sūtraṃ mama nirvṛtasya
na teṣa bodhāya bhaveta saṃśayaḥ||14||
iti śrīsaddharmapuṇḍarīke dharmaparyāye tathāgataddharyabhisaṃskāraparivarto nāma viṃśatitamaḥ||
21 dhāraṇīparivartaḥ|
atha khalu bhaiṣajyarājo bodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat kiyad bhagavan sa kulaputro vā kuladuhitā vā puṇyaṃ prasavet, ya imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ dhārayet, kāyagataṃ vā pustakagataṃ vā kṛtvā? evamukte bhagavān bhaiṣajyarājaṃ bodhisattvaṃ mahāsattvametadavocat-yaḥ kaścid bhaiṣajyarāja kulaputro vā kuladuhitā vā aśītigaṅgānadīvālikāsamāni tathāgatakoṭīnayutaśatasahasrāṇi satkuryād gurukuryānmānayet pūjayet, takiṃ manyase bhaiṣajyarāja kiyatkulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? bhaiṣajyarājo bodhisattvo mahāsattva āha-bahu bhagavan, bahu sugata| bhagavānāha-ārocayāmi te bhaiṣajyarāja, prativedayāmi| yaḥ kaścid bhaiṣajyarāja kulaputro vā kuladuhitā vā asmāt saddharmapuṇḍarīkāddharmaparyāyādantaśa ekāmapi catuṣpadīgāthāṃ dhārayet, vācayet, paryavāpnuyāt, pratipattyā ca saṃpādayet, ataḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet||
atha khalu bhaiṣajyarājo bodhisattvo mahāsattvastasyāṃ velāyāṃ bhagavantametadavocat-dāsyāmo vayaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ vā yeṣāmayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ kāyagato vā syāt, pustakagato vā, rakṣāvaraṇaguptaye dhāraṇīmantrapadāni| tadyathā—
anye manye mane mamane citte carite same samitā viśānte mukte muktatame same aviṣame samasame jaye kṣaye akṣaye akṣiṇe śānte samite dhāraṇi ālokabhāṣe pratyavekṣaṇi nidhiru abhyantaraniviṣṭe abhyantarapāriśuddhimutkule araḍe paraḍe sukāṅkṣi asamasame buddhavilokite dharmaparīkṣite saṃghanirghoṣaṇi nirghoṇi bhayābhayaviśodhani mantre mantrākṣayate rute rutakauśalye akṣaye akṣayavanatāye vakkule valoḍra amanyanatāye svāhā||
imāni bhagavan mantradhāraṇīpadāni dvāṣaṣṭibhirgaṅgānadīvālikāsamairbuddhairbhagavadbhirbhāṣitāni| te sarve buddhā bhagavantastena drugdhāḥ syuḥ, ya evaṃrupān dharmabhāṇakānevaṃrūpān sūtrāntadhārakānatikrāmet||
atha khalu bhagavān bhaiṣajyarājāya bodhisattvāya mahāsattvāya sādhukāramadāt sādhu sādhu bhaiṣajyarāja, sattvānāmarthaḥ kṛtaḥ| dhāraṇīpadāni bhāṣitāni sattvānāmanukampāmupādaya| rakṣāvaraṇaguptiḥ kṛtā||
atha khalu pradānaśūro bodhisattvo mahāsattvo bhagavantametadavocat-ahamapi bhagavan evaṃrūpāṇāṃ dharmabhāṇakānāmarthāya dhāraṇīpadāni dāsyāmi, yatteṣāmevaṃrūpāṇāṃ dharmabhāṇakānāṃ na kaścidavatāraprekṣī avatāragaveṣī avatāraṃ lapsyate| tadyathā yakṣo vā rākṣaso vā pūtano vā kṛtyo vā kumbhāṇḍo vā preto vā avatāraprekṣī avatāragaveṣī avatāraṃ na lapsyata iti||
atha khalu pradānaśūro bodhisattvo mahāsattvastasyāṃ velāyāmimāni dhāraṇīmantrapadāni bhāṣate sma| tadyathā—
jvale mahājvale ukke tukke mukke aḍe aḍāvati nṛtye nṛtyāvati iṭṭini viṭṭini ciṭṭini nṛtyani nṛtyāvati svāhā||
imāni bhagavan dhāraṇīpadāni gaṅgānadīvālikāsamaistathāgatairarhadbhiḥ samyaksaṃbuddhairbhāṣitāni, anumoditāni ca| te sarve tathāgatāstena drugdhāḥ syuḥ, yastānevaṃrūpān dharmabhāṇakānatikrameta||
atha khalu vaiśravaṇo mahārājo bhagavantametadavocat-ahamapi bhagavan dhāraṇīpadāni bhāṣiṣye teṣāṃ dharmabhāṇakānāṃ hitāya sukhāya anukampāyai rakṣāvaraṇaguptaye|| tadyathā—
aṭṭe taṭṭe naṭṭe vanaṭṭe anaḍe nāḍi kunaḍi svāhā||
ebhirbhagavan dhāraṇīpadaisteṣāṃ dharmabhāṇakānāṃ pudgalānāṃ rakṣāṃ karomi, yojanaśatāccāhaṃ teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca evaṃrūpāṇāṃ sūtrāntadhārakāṇāṃ rakṣā kṛtā bhaviṣyati, svastyayanaṃ kṛtaṃ bhaviṣyati||
atha khalu virūḍhako mahārājo tasyāmeva parṣadi saṃnipatito'bhūt saṃniṣaṇṇaśca kumbhāṇḍakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛtaḥ| sa utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇāmya bhagavantametadavocat-ahamapi bhagavan dhāraṇīpadāni bhāṣiṣye bahujanahitāya| teṣāṃ ca tathārūpāṇāṃ dharmabhāṇakānāmevaṃrūpāṇāṃ sūtrāntadhārakāṇāṃ rakṣāvaraṇaguptaye dhāraṇīmantrapadāni| tadyathā—
agaṇe gaṇe gauri gandhāri caṇḍāli mātaṅgi pukkasi saṃkule vrūsali sisi svāhā||
imāni tāni bhagavan dhāraṇīmantrapadāni, yāni dvācatvāriṃśadbhirbuddhakoṭībhirbhāṣitāni| te sarve tena drugdhāḥ syuḥ, yastānevaṃrūpān dharmabhāṇakānatikrameta||
atha khalu lambā ca nāma rākṣasī vilambā ca nāma rākṣasī kūṭadantī ca nāma rākṣasī puṣpadantī ca nāma rākṣasī makuṭadantī ca nāma rākṣasī keśinī ca nāma rākṣasī acalā ca nāma rākṣasī mālādhārī ca nāma rākṣasī kuntī ca nāma rākṣasī sarvasattvojohārī ca nāma rākṣasī hārītī ca nāma rākṣasī saputraparivārā etāḥ sarvā rākṣasyo yena bhagavāṃstenopasaṃkrāntāḥ| upasaṃkramya sarvāstā rākṣasya ekasvareṇa bhagavantametadavocan-vayamapi bhagavaṃsteṣāmevaṃrūpāṇāṃ sūtrāntadhārakāṇāṃ dharmabhāṇakānāṃ rakṣāvaraṇaguptiṃ kariṣyāmaḥ, svastyayanaṃ ca kariṣyāmaḥ| yathā teṣāṃ dharmabhāṇakānāṃ na kaścidavatāraprekṣī avatāragaveṣī avatāraṃ lapsyatīti||
atha khalu tāḥ sarvā rākṣasya ekasvareṇa samaṃ saṃgītyā bhagavata imāni dhāraṇīmantrapadāni prayacchanti sma| tadyathā—
iti me iti me iti me iti me iti me| nime nime nime nime nime| ruhe ruhe ruhe ruhe ruhe| stuhe stuhe stuhe stuhe stuhe svāhā||
imaṃ śīrṣaṃ samāruhya mā kaścid drohī bhavatu dharmabhāṇakānāṃ yakṣo vā rākṣaso vā preto vā piśāco vā pūtano vā kṛtyo va vetālo vā kumbhāṇḍo vā stabdho vā omārako vā ostārako vā apasmārako vā yakṣakṛtyo vā amanuṣyakṛtyo vā manuṣyakṛtyo vā ekāhiko vā dvaitīyako vā traitīyako vā caturthako vā nityajvaro vā viṣamajvaro vā| antaśaḥ svapnāntaragatasyāpi strīrūpāṇi vā puruṣarūpāṇi vā dārakarūpāṇi vā dārikārūpāṇi vā viheṭhāṃ kuryuḥ, nedaṃ sthānaṃ vidyate||
atha khalu tā rākṣasya evasvareṇa samaṃ saṃgītyā bhagavantamābhirgāthābhiradhyabhāṣanta—
saptadhāsya sphuṭenmūrdhā arjakasyeva mañjarī|
ya imaṃ mantra śrutvā vai atikrameddharmabhāṇakam||1||
yā gatirmātṛghātīnāṃ pitṛghātīna yā gatiḥ|
tāṃ gatiṃ pratigacchedyo dharmabhāṇakamatikramet||2||
yā gatistilapīḍānāṃ tilakūṭānāṃ ca yā gatiḥ|
tāṃ gatiṃ pratigacchedyo dharmabhāṇakamatikramet||3||
yā gatistulakūṭānāṃ kāṃsyakūṭāna yā gatiḥ|
tāṃ gatiṃ pratigacchedyo dharmabhāṇakamatikramet||4||
evamuktvā tāḥ kuntipramukhā rākṣasyo bhagavantametadūcuḥ-vayamapi bhagavaṃsteṣāmevaṃrūpāṇāṃ dharmabhāṇakānāṃ rakṣāṃ kariṣyāmaḥ, svastyayanaṃ daṇḍaparihāraṃ viṣadūṣaṇaṃ kariṣyāma iti| evamukte bhagavāṃstā rākṣasya etadavocat-sādhu sādhu bhaginyaḥ| yad yūyaṃ teṣāṃ dharmabhāṇakānāṃ rakṣāvaraṇaguptiṃ kariṣyadhve ye'sya dharmaparyāyasya antaśo nāmadheyamātramapi dhārayiṣyanti| kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptaṃ dhārayiṣyanti, pustakagataṃ vā satkuryuḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhistailapradīpairvā ghṛtapradīpairvā gandhatailapradīpairvā campakatailapradīpairvā vārṣikatailapradīpairvā utpalatailapradīpairvā sumanātailapradīpairvā īddaśairbahuvidhaiḥ pūjāvidhānaśatasahasraiḥ satkariṣyanti gurukariṣyanti, te tvayā kunti saparivārayā rakṣitavyāḥ||
asmin khalu punardhāraṇīparivarte nirdiśyamāne aṣṭāṣaṣṭīnāṃ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilābho'bhūt||
iti śrīsaddharmapuṇḍarīke dharmaparyāye dhāraṇīparivarto nāmaikaviṃśatimaḥ||
22 bhaiṣajyarājapūrvayogaparivartaḥ|
atha khalu nakṣatrarājasaṃkusumitābhijño bodhisattvo mahāsattvo bhagavantametadavocat-kena kāreṇena bhagavan bhaiṣajyarājo bodhisattvo mahāsattvo'syāṃ sahāyāṃ lokadhātau pravicarati, bahūni cāsya bhagavan duṣkarakoṭīnayutaśatasahasrāṇi saṃdṛśyante? tatsādhu bhagavān deśayatu tathāgato'rhan samyaksaṃbuddho bhaiṣajyarājasya bodhisattvasya mahāsattvasya yat kiṃciccaryāpradeśamātram, yacchrutvā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāstadanyalokadhātvāgatāśca bodhisattvā mahāsattvā ime ca mahāśrāvakāḥ śrutvā sarve prītāstuṣṭā udagrā āttamanaso bhaveyuriti||
atha khalu bhagavān nakṣatrarājasaṃkusumitābhijñasya bodhisattvasya mahāsattvasya adhyeṣaṇāṃ viditvā tasyāṃ velāyāṃ nakṣatrarājasaṃkusumitābhijñaṃ bodhisattvaṃ mahāsattvametadavocat-bhūtapurvaṃ kulaputra atīte'dhvani gaṅgānadīvālikāsamaiḥ kalpairyadāsīt| tena kālena tena samayena candrasūryavimalaprabhāsaśrīrnāma tathāgato'rhan samyaksaṃbuddho loka udapādividyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| tasya khalu punarnakṣatrarājasaṃkusumitābhijña bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṃbuddhasya aśītikoṭyo bodhisattvānāṃ mahāsattvānāṃ mahāsaṃnipāto'bhūt dvāsaptatigaṅgānadīvālikāsamāścāsya śrāvakasaṃnipāto'bhūt| apagamātṛgrāmaṃ ca tatpravacanamabhūt, apagatanirayatiryagyonipretāsurakāyaṃ samaṃ ramaṇīyaṃ pāṇitalajātaṃ ca tadbuddhakṣetramabhūt, divyavaiḍūryamayabhūmibhāgaṃ ratnacandanavṛkṣasamalakṛtaṃ ca ratnajālasamīritaṃ ca avasaktapaṭṭadāmābhipralambitaṃ ca ratnagandhaghaṭikānirdhūpitaṃ ca|
sarveṣu ca ratnavṛkṣamūleṣu iṣukṣepamānamātre ratnavyomakāni saṃsthitānyabhūvan| sarveṣu ca ratnavyomakamūrdhneṣu koṭīśataṃ devaputrāṇāṃ tūryatālāvacarasaṃgītisaṃprabhāṇitena avasthitamabhūt tasya bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṃbuddhasya pūjākarmaṇe| sa ca bhagavānimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ teṣāṃ mahāśrāvakāṇāṃ teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ vistareṇa saṃprakāśayati sma, sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā| tasya khalu punarnakṣatrarājasaṃkusumitābhijña bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṃbuddhasya dvācatvāriṃśatkalpasahasrāṇyāyuṣpramāṇamabhūt, teṣāṃ ca bodhisattvanāṃ mahāsattvānāṃ teṣāṃ ca mahāśrāvakāṇāṃ tāvadevāyuṣpramāṇamabhūt| sa ca sarvasattvapriyadarśano bodhisattvo mahāsattvastasya bhagavataḥ pravacane duṣkaracaryābhiyukto'bhūt| sa dvādaśavarṣasahasrāṇi caṃkramābhiruḍho'bhūt, mahāvīryārambheṇa yogābhiyukto'bhūt| sa dvādaśānāṃ varṣasahasrāṇāmatyayena sarvarūpasaṃdarśanaṃ nāma samādhiṃ pratilabhate sma|
sahapratilambhācca tasya samādheḥ sa sarvasattvapriyadarśano bodhisattvo mahāsattvastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastasyāṃ velāyāmevaṃ cintayāmāsa-imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamāgamya ayaṃ mayā sarvarūpasaṃdarśanaḥ samādhiḥ pratilabdhaḥ| tasyāṃ velāyāṃ sa sarvasattvapriyadarśano bodhisattvo mahāsattva evaṃ cintayati sma-yannvahaṃ bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasya pūjāṃ kuryāmū, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya| sa tasyāṃ velāyāṃ tathārūpaṃ samādhiṃ samāpannaḥ yasya samādheḥ samanantarasamāpannasya sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya, adya tāvadevoparyandarīkṣānmāndāravamahāmāndāravāṇāṃ puṣpāṇāṃ mahantaṃ puṣpavarṣamabhipravṛṣṭam| kālānusāricandanameghaḥ kṛtaḥ| uragasāracandanavarṣanabhipravṛṣṭam| tādṛśī ca nakṣatrarājasaṃkusumitābhijña sā gandhajātiḥ, yasyā ekaḥ karṣa imāṃ sahālokadhātuṃ mūlyena kṣamati||
atha khalu punarnakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvaḥ smṛtimān saṃprajānaṃstasmāt samādhervyudatiṣṭhat| vyutthāya caivaṃ ciantayāmāsa-na tadarddhiprātihāryasaṃdarśanena bhagavataḥ pūjā kṛtā bhavati,yathā ātmabhāvaparityāgeneti| atha khalu punarnakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṃ velāyāmagaruturuṣkakundurukarasaṃ bhakṣayati sma, campakatailaṃ ca pibati sma| tena khalu punarnakṣatrarājasaṃkusumitābhijña paryāyeṇa tasya sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya satatasamitaṃ gandhaṃ bhakṣayataścampakatailaṃ ca pibato dvādaśa varṣāṇyatikrāntānyabhūvan| atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvasteṣāṃ dvādaśānāṃ varṣāṇāmatyayena taṃ svamātmabhāvaṃ divyairvastraiḥ pariveṣṭaya gandhatailaplutaṃ kṛtvā svakamadhiṣṭhānamakarot|
svakamadhiṣṭhānaṃ kṛtvā svaṃ kāyaṃ prajvālayāmāsa tathāgatasya pūjākarmaṇe, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya pūjārtham| atha khalu nakṣatrarājasaṃkusumitābhijña tasya sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya tābhiḥ kāyapradīpaprabhājvālābhiraśītigaṅgānadīvālikāsamā lokadhātavaḥ sphuṭā abhuvan| tāsu ca lokadhātuṣu aśītigaṅgānadīvālikāsamā eva buddhā bhagavantaste sarve sādhukāraṃ dadanti sma- sādhu sādhu kulaputra, sādhu khalu punastvaṃ kulaputra, ayaṃ sa bhūto bodhisattvānāṃ mahāsattvānāṃ vīryārambhaḥ| iyaṃ sā bhūtā tathāgatapūjā dharmapūjā| na tathā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāpūjā, nāpyāmiṣapūjā nāpyuragasāracandanapūjā| iyaṃ tatkulaputra agrapradānam| na tathā rājyaparityāgadānaṃ na priyaputrabhāryāparityāgadānam| iyaṃ punaḥ kulaputra viśiṣṭā agrā varā pravarā praṇītā dharmapūjā, yo'yamātmabhāvaparityāgaḥ| atha khalu punarnakṣatrarājasaṃkusumitābhijña te buddhā bhagavanta imāṃ vācaṃ bhāṣitvā tūṣṇīmabhūvan||
tasya khalu punarnakṣatrarājasaṃkusumitābhijña sarvasattvapriyadarśanātmabhāvasya dīpyato dvādaśa varṣaśatānyatikrāntānyabhūvan, na ca praśamaṃ gacchati sma| sa paścāddvādaśānāṃ varṣaśatānāmatyayāt praśānto'bhūt| sa khalu punarnakṣatrarājasaṃkusumitābhijña sarvasattvapriyadarśano bodhisattvo mahāsattva evaṃrūpāṃ tathāgatapūjāṃ ca dharmapūjāṃ ca kṛtvā tataścyutastasyaiva bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasyārhataḥ samyaksaṃbuddhasya pravacane rājño vimaladattasya gṛhe upapanna aupapādikaḥ| utsaṅge paryaṅkeṇa prādurbhūto'bhūt| samanantaropapannaśca khalu punaḥ sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṃ velāyāṃ svamātāpitarau gāthayādhyabhāṣata—
ayaṃ mamā caṃkramu rājaśreṣṭha
yasmin mayā sthitva samādhi labdhaḥ|
vīryaṃ dṛḍhaṃ ārabhitaṃ mahāvrataṃ
parityajitvā priyamātmabhāvam||1||
atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattva imāṃ gāthāṃ bhāṣitvā svamātāpitarāvetadavocat-adyāpyamba tāta sa bhagavāṃścandrasūryavimalaprabhāsaśrīstathāgato'rhan samyaksaṃbuddha etarhi tiṣṭhati dhriyate yāpayati dharmaṃ deśayati, yasya mayā bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasya pūjāṃ kṛtvā sarvarutakauśalyadhāraṇī pratilabdhā, ayaṃ ca saddharmapuṇḍarīko dharmaparyāyo'śītibhirgāthākoṭīnayutaśatasahasraiḥ kaṅkaraiśca vivaraiśca akṣobhyaiśca tasya bhagavato'ntikācchruto'bhūt| sādhu amba tāta gamiṣyāmyahaṃ tasya bhagavato'ntikam, tasmiṃśca gatvā bhūyastasya bhagavataḥ pūjāṃ kariṣyāmīti| atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṃ velāyāṃ saptatālamātraṃ vaihāyasamabhyudgamya saptaratnamaye kūṭāgāre paryaṅkamābhujya tasya bhagavataḥ sakāśamupasaṃkrāntaḥ| upasaṃkramya tasya bhagavataḥ pādau śirasābhivandya taṃ bhagavantaṃ saptakṛtvaḥ pradakṣiṇīkṛtya yena sa bhagavāṃstenāñjaliṃ praṇāmya taṃ bhagavantaṃ namaskṛtvā anayā gāthāyābhiṣṭauti sma—
suvimalavadanā narendra dhīrā
tava prabha rājatiyaṃ daśaddiśāsu|
tubhya sugata kṛtva agrapūjāṃ
ahamiha āgatu nātha darśanāya||2||
atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṃ velāyāmimāṃ gāthāṃ bhāṣitvā taṃ bhagavantaṃ candrasūryavimalaprabhāsaśriyaṃ saṃkusumitābhijña sa bhagavāṃścandrasūryavimalaprabhāsaśrīstathāgato'rhan samyaksaṃbuddhastaṃ sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvametadavocat-parinirvāṇakālasamayo me kulaputra anuprāptaḥ, kṣayāntakālo me kulaputra anuprāptaḥ| tadgaccha tvaṃ kulaputra, mama mañcaṃ prajñapayasva, parinirvāyiṣyāmīti||
atha khalu nakṣatrarājasaṃkusumitābhijña sa bhagavāṃścandrasūryavimalaprabhāsaśrīstathāgatastaṃ sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvametadavocat-idaṃ ca te kulaputra śāsanamanuparindāmi, imāṃśca bodhisattvān mahāsattvān, imāṃśca mahāśrāvakān, imāṃ ca buddhabodhim, imāṃ ca lokadhātum, imāni ca ratnavyomakāni, imāni ca ratnavṛkṣāṇi, imāṃśca devaputrān, mamopasthāyakānanuparindāmi| parinirvṛtasya ca me kulaputra ye dhātavastānanuparindāmi| ātmanā ca tvayā kulaputra mama dhātūnāṃ vipulā pūjā kartavyā| vaistārikāśca te dhātavaḥ kartavyāḥ| stūpānāṃ ca bahūni sahasrāṇi kartavyāni| atha khalu nakṣatrarājasaṃkusumitābhijña sa bhagavāṃścandrasūryavimalaprabhāsaśrīstathāgato'rhan samyaksaṃbuddhastaṃ sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvamevamanuśiṣya tasyāmeva rātryāṃ paścime yāme anupadhiśeṣe nirvāṇadhātau parinirvṛto'bhūt||
atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastaṃ bhagavanta candrasūryavimalaprabhāsaśriyaṃ tathāgataṃ parinirvṛtaṃ viditvā uragasāracandanacittāṃ kṛtvā taṃ tathāgatātmabhāvaṃ saṃprajvālayāmāsa| dagdhaṃ niśāntaṃ ca tathāgatātmabhāvaṃ viditvā tato dhātūn gṛhītvā rodati krandati paridevate sma| atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvo ruditvā kranditvā paridevitvā saptaratnamayāni caturaśītikumbhasahasrāṇi kārayitvā teṣu tāṃstathāgatadhātūn prakṣipya saptaratnamayāni caturaśītistūpasahasrāṇi pratiṣṭhāpayāmāsa, yāvad brahmalokamuccaistvena, chatrāvalīsamalaṃkṛtāni paṭṭaghaṇṭāsamīritāni ca| sa tān stūpān pratiṣṭhāpya evaṃ cintayāmāsa-kṛtā mayā tasya bhagavataścandrasūryavimalaprabhāsaśriyastathāgatasya dhātūnāṃ pūjā| ataśca bhūya uttari viśiṣṭatarāṃ tathāgatadhātūnāṃ pūjāṃ kariṣyāmīti|
atha khalu punarnakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastaṃ sarvāvantaṃ bodhisattvagaṇaṃ tāṃśca mahāśrāvakāṃstāṃśca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyagaṇānāmantrayāmāsa-sarve yūyaṃ kulaputrāḥ samanvāharadhvam| tasya bhagavato dhātūnāṃ pūjāṃ kariṣyāma iti| atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastasyāṃ velāyāṃ teṣāṃ caturaśītīnāṃ tathāgatadhātustūpasahasrāṇāṃ purastācchatapuṇyavicitritaṃ svaṃ bāhumādīpayāmāsa| ādīpya ca dvāsaptativarṣasahasrāṇi teṣāṃ tathāgatadhātustūpānāṃ pūjāmakarot| pūjāṃ ca kurvatā tasyāḥ parṣado'saṃkhyeyāni śrāvakakoṭīnayutaśatasahasrāṇi vinītāni| sarvaiśca tairbodhisattvaiḥ sarvarūpasaṃdarśanasamādhiḥ pratilabdho'bhūt||
atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvāvān bodhisattvagaṇaḥ, te ca sarve mahāśrāvakāḥ, taṃ sarvasattvapriyadarśanaṃ bodhisattvaṃ mahāsattvamaṅgahīnaṃ dṛṣṭvā aśrumukhā rudantaḥ krandantaḥ paridevamānāḥ parasparametadūcuḥ-ayaṃ sarvasattvapriyadarśano bodhisattvo mahāsattvo'smākamācāryo'nuśāsakaḥ| so'yaṃ sāṃpratamaṅgahīno bāhuhīnaḥ saṃvṛtta iti| atha khalu nakṣatrarājasaṃkusumitābhijña sa sarvasattvapriyadarśano bodhisattvo mahāsattvastān bodhisattvāṃstāṃśca mahāśrāvakāṃstāṃśca devaputrānāmantrayāmāsa-mā yūyaṃ kulaputrā māmaṅgahīnaṃ dṛṣṭvā rudata, mā kradanta, mā paridevadhvam| eṣo'haṃ kulaputrā ye keciddaśasu dikṣu anantāparyantāsu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, tān sarvān buddhān bhagavataḥ sākṣiṇaḥ kṛtvā teṣāṃ purataḥ sattvādhiṣṭhānaṃ karomi, yena satyena satyavacanena svaṃ mama bāhuṃ tathāgatapūjākarmaṇe parityajya suvarṇavarṇo me kāyo bhaviṣyati|
tena satyena satyavacanena ayaṃ mama bāhuryathāpaurāṇo bhavatu, iyaṃ ca mahāpṛthivī ṣaḍvikāraṃ prakampatu, antarīkṣagatāśca devaputrā mahāpuṣpavarṣaṃ pravarṣantu| atha khalu nakṣatrarājasaṃkusumitābhijña samanantarakṛte'smin satyādhiṣṭhāne tena sarvasattvapriyadarśanena bodhisattvena mahāsattvena, atha khalviyaṃ trisāhasramahāsāhasrī lokadhātuḥ ṣaḍvikāraṃ prakampitā, uparyantarīkṣācca mahāpuṣpavarṣamabhipravarṣitam| tasya ca sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya sa bāhuryathāpaurāṇaḥ saṃsthito'bhūt, yaduta tasyaiva bodhisattvasya mahāsattvasya jñānabalādhānena puṇyabalādhānena ca| syāt khalu punaste nakṣatrarājasaṃkusumitābhijña kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena sarvasattvapriyadarśano bodhisattvo mahāsattvo'bhūt? na khalu punaste nakṣatrarājasaṃkusumitābhijña evaṃ draṣṭavyam| tatkasya hetoḥ? ayaṃ sa nakṣatrarājasaṃkusumitābhijña bhaiṣajyarājo bodhisattvo mahāsattvastena kālena tena samayena sarvasattvapriyadarśano bodhisattvo mahāsattvo'bhūt|
iyanti nakṣatrarājasaṃkusumitābhijña bhaiṣajyarājo bodhisattvo mahāsattvo duṣkarakoṭīnayutaśatasahasrāṇi karoti, ātmabhāvaparityāgāṃśca karoti| bahutaraṃ khalvapi sa nakṣatrarājasaṃkusumitābhijña bodhisattvayānasaṃprasthitaḥ kulaputro vā kuladuhitā vā imāmanuttarāṃ samyaksaṃbodhimākāṅkṣamāṇo yaḥ pādāṅguṣṭhaṃ tathāgatacaityeṣvādīpayet| ekāṃ hastāṅguliṃ pādāṅguliṃ vā ekāṅgaṃ vā bāhumādīpayet, bodhisattvayānasaṃprasthitaḥ sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyābhisaṃskāraṃ prasavati| na tveva rājyaparityāgānna priyaputraduhitṛbhāryāparityāgānna trisāhasramahāsāhasrīlokadhātoḥ savanasamudraparvatotsasarastaḍāgakūpārāmāyāḥ parityāgāt| yaśca khalu punarnakṣatrarājasaṃkusumitābhijña bodhisattvayānasaṃprasthitaḥ kulaputro vā kuladuhitā vā imāṃ trisāhasramahāsāhasrīṃ lokadhātuṃ saptaratnaparipūrṇāṃ kṛtvā sarvabuddhabodhisattvaśrāvakapratyekabuddhebhyo dānaṃ dadyāt, sa nakṣatrarājasaṃkusumitābhijña kulaputro vā kuladuhitā vā tāvat puṇyaṃ prasavati, yāvat sa kulaputro vā kuladuhitā vā yaḥ itaḥ saddharmapuṇḍarīkāddharmaparyāyādantaśaścatuṣpādikāmapi gāthāṃ dhārayet, imaṃ tasya bahutaraṃ puṇyābhisaṃskāraṃ vadāmi| na tvevaṃ imāṃ trisāhasramahāsāhasrīṃ lokadhātuṃ saptaratnaparipūrṇāṃ kṛtvā dānaṃ dadatastasya sarvabuddhabodhisattvaśrāvakapratyekabuddhebhyaḥ||
tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarveṣāmutsasarastaḍāgānāṃ mahāsamudro mūrdhaprāptaḥ, evameva nakṣatrarājasaṃkusumitābhijña sarveṣāṃ tathāgatabhāṣitānāṃ sūtrāntānāmayaṃ saddharmapuṇḍarīko dharmaparyāyo mūrdhaprāptaḥ| tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarveṣāṃ kālaparvatānāṃ cakravālānāṃ mahācakravālānāṃ ca sumeruḥ parvatarājo mūrdhaprāptaḥ, evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṃ tathāgatabhāṣitānāṃ sūtrāntānāṃ rājā mūrdhaprāptaḥ| tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarveṣāṃ nakṣatrāṇāṃ candramāḥ prabhākaro'graprāptaḥ, evameva nakṣatrarājasaṃkusumitābhijña sarveṣāṃ tathāgatabhāṣitānāṃ sūtrāntānāmayaṃ saddharmapuṇḍarīko dharmaparyāyaścandrakoṭīnayutaśatasahasrātirekaprabhākaro'graprāptaḥ| tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sūryamaṇḍalaṃ sarvaṃ tamondhakāraṃ vidhamati, evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarvākuśalatamondhakāraṃ vidhamati|
tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña trāyastriṃśānāṃ devānāṃ śakro devānāmindraḥ, evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṃ tathāgatabhāṣitānāṃ sūtrāntānāmindraḥ| tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña brahmā sahāṃpatiḥ sarveṣāṃ brahmakāyikānāṃ devānāṃ rājā brahmaloke pitṛkāryaṃ karoti, evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṃ sattvānāṃ śaikṣāśaikṣāṇāṃ ca sarvaśrāvakāṇāṃ pratyekabuddhānāṃ bodhisattvayānasaṃprasthitānāṃ ca pitṛkāryaṃ karoti| tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarvabālapṛthagjanānatikrāntaḥ srotaāpannaḥ sakṛdāgāmī anāgāmī arhan pratyekabuddhaśca, evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarvāṃstathāgatabhāṣitān sūtrāntānatikramya abhyudgato mūrdhaprāpto veditavyaḥ|
te'pi nakṣatrarājasaṃkusumitābhijña sattvā mūrdhaprāptā veditavyāḥ, ye khalvimaṃ sūtrarājaṃ dhārayiṣyanti| tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarvaśrāvakapratyekabuddhānāṃ bodhisattvo'gra ākhyāyate, evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarveṣāṃ tathāgatabhāṣitānāṃ sutrāntānāmagra ākhyāyate| tadyathāpi nāma nakṣatrarājasaṃkusumitābhijña sarveṣāṃ śrāvakapratyekabuddhabodhisattvānāṃ tathāgato dharmarājaḥ paṭṭabaddhaḥ, evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyastathāgatabhūto bodhisattvayānasaṃprasthitānām| trātā khalvapi nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarvasattvānāṃ sarvabhayebhyaḥ, vimocakaḥ sarvaduḥkhebhyaḥ| taḍāga iva tṛṣitānāmagniriva śītārtānāṃ cailamiva nagnānāṃ sārthavāha iva vaṇijānāṃ māteva putrāṇāṃ nauriva pāragāmināṃ vaidya iva āturāṇāṃ dīpa iva tamondhakārāvṛtānāṃ ratnamiva dhanārthināṃ cakravartīva sarvakoṭṭarājānāṃ samudra iva saritāmulkeva sarvatamondhakāravidhamanāya| evameva nakṣatrarājasaṃkusumitābhijña ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ sarvaduḥkhapramocakaḥ sarvavyādhicchedakaḥ sarvasaṃsārabhayabandhanasaṃkaṭapramocakaḥ|
yena cāyaṃ nakṣatrarājasaṃkusumitābhijña saddharmapuṇḍarīko dharmaparyāyaḥ śruto bhaviṣyati, yaśca likhati, yaśca lekhayati, eṣāṃ nakṣatrarājasaṃkusumitābhijña puṇyābhisaṃskārāṇāṃ bauddhena jñānena na śakyaṃ paryanto'dhigantum, yāvantaṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaviṣyati| ya imaṃ dharmaparyāyaṃ dhārayitvā vācayitvā vā deśayitvā vā śrutvā vā likhitvā vā pustakagataṃ vā kṛtvā satkuryāt gurukuryānmānayet pūjayet puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākavaijayantībhirvādyavastrāñjalikarmabhirvā ghṛtapradīpairvā gandhatailapradīpairvācampakatailapradīpairvā sumanātailapradīpairvā pāṭalatailapradipairvā vārṣikatailapradīpairvā navamālikātailapradīpairvā bahuvidhābhiśca pūjābhiḥ satkāraṃ kuryād gurukāraṃ kuryāt mānanāṃ kuryāt pūjanāṃ kuryāt, bahu sa nakṣatrarājasaṃkusumitābhijña bodhisattvayānasaṃprasthitaḥ kulaputro vā kuladuhitā vā puṇyaṃ prasaviṣyati ya imaṃ bhaiṣajyarājapūvayogaparivartaṃ dhārayiṣyati vācayiṣyati śroṣyati| sacet punarnakṣatrarājasaṃkusumitābhijña mātṛgrāma imaṃ dharmaparyāyaṃ śrutvā udgahīṣyati dhārayiṣyati tasya sa eva paścimaḥ strībhāvo bhaviṣyati|
yaḥ kaścinnakṣatrarājasaṃkusumitābhijña imaṃ bhaiṣajyarājapūrvayogaparivartaṃ paścimāyāṃ pañcāśatyāṃ śrutvā mātṛgrāmaḥ pratipatsyate sa khalvataścyutaḥ sukhāvatyāṃ lokadhātāvupapatsyate yasyāṃ sa bhagavānamitāyustathāgato'rhan samyaksaṃbuddho bodhisattvagaṇaparivṛtastiṣṭhati dhriyate yāpayati| sa tasyāṃ padmagarbhe siṃhāsane niṣaṇṇa upapatsyate| na ca tasya rāgo vyābādhiṣyate, na dveṣo na moho na māno na mātsaryaṃ na krodho na vyāpādaḥ| sahopapannāśca pañcābhijñāḥ pratilapsyate| anutpattikadharmakṣāntiṃ ca pratilapsyate| anutpattikadharmakṣāntipratilabdhaḥ sa khalu punarnakṣatrarājasaṃkusumitābhijña bodhisattvo mahāsattvo dvāsaptatigaṅgānadīvālikāsamāṃstathāgatān drakṣyati| tādṛśaṃ cāsya cakṣurindriyaṃ pariśuddhaṃ bhaviṣyati, yena cakṣurindriyeṇa pariśuddhena tān buddhān bhagavato drakṣyati|
te cāsya buddhā bhagavantaḥ sādhukāramanupradāsyanti-sādhu sādhu kulaputra, yattvayā saddharmapuṇḍarīkaṃ dharmaparyāyaṃ śrutvā tasya bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya pravacane uddiṣṭaṃ svādhyāyitaṃ bhāvitaṃ cintitaṃ manasi kṛtaṃ parasattvānāṃ ca saṃprakāśitam, ayaṃ te kulaputra puṇyābhisaṃskāro na śakyamagninā dagdhuṃ nodakena hartum| ayaṃ te kulaputra puṇyābhisaṃskāro na śakyaṃ buddhasahesreṇāpi nirdeṣṭum| vihatamārapratyarthikastvaṃ kulaputra uttīrṇabhayasaṃgrāmo marditaśatrukaṇṭakaḥ| buddhaśatasahasrādhiṣṭhito'si| na tava kulaputra sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyāṃ sadṛśo vidyate tathāgatamekaṃ vinirmucya| nānyaḥ kaścicchrāvako vā pratyekabuddho vā bodhisattvo vā yastvāṃ śaktaḥ puṇyena vā prajñayā vā samādhinā vā abhibhavitum| evaṃ jñānabalādhānaprāptaḥ sa nakṣatrarājasaṃkusumitābhijña bodhisattvo bhaviṣyati||
yaḥ kaścinnakṣatrarājasaṃkusumitābhijña imaṃ bhaiṣajyarājapūrvayogaparivartaṃ bhāṣyamāṇaṃ śrutvā sādhukāramanupradāsyati, tasyotpalagandho mukhādvāsyati, gātrebhyaścāsya candanagandho bhaviṣyati| ya iha dharmaparyāye sādhukāraṃ dāsyati, tasyema evaṃrūpā dṛṣṭadhārmikā guṇānuśaṃsā bhaviṣyanti, ye mayaitarhi nirdiṣṭāḥ| tasmāttarhi nakṣatrarājasaṃkusumitābhijña anuparindāmyahamimaṃ sarvasattvapriyadarśanasya bodhisattvasya mahāsattvasya pūrvayogaparivartam, yathā paścime kāle paścime samaye paścimāyāṃ pañcāśatyāṃ vartamānāyāmasmin jambudvīpe pracaret, nāntardhānaṃ gacchet, na ca māraḥ pāpīyānavatāraṃ labhet, na mārakāyikā devatāḥ, na nāgā na yakṣā na gandharvā na kumbhāṇḍā avatāraṃ labheyuḥ| tasmāttarhi nakṣatrarājasaṃkusumitābhijña adhitiṣṭhāmīmaṃ dharmaparyāyamasmin jambudvīpe| bhaiṣajyabhūto bhaviṣyati glānānāṃ sattvānāṃ vyādhispṛṣṭānām|
imaṃ dharmaparyāyaṃ śrutvā vyādhiḥ kāye na kramiṣyati, na jarā nākālamṛtyuḥ| sacet punarnakṣatrarājasaṃkusumitābhijña yaḥ kaścid bodhisattvayānasaṃprasthitaḥ paśyedevaṃrūpaṃ sūtrāntadhārakaṃ bhikṣum, taṃ candanacūrṇairnīlotpalairabhyakiret, abhyavakīrya caivaṃ cittamutpādayitavyam-gamiṣyatyayaṃ kulaputro bodhimaṇḍam| grahīṣyatyayaṃ tṛṇāni| prajñapayiṣyatyayaṃ bodhimaṇḍe tṛṇasaṃstaram| kariṣyatyayaṃ mārayakṣaparājayam| prapūrayiṣyatyayaṃ dharmaśaṅkham| parāhaniṣyatyayaṃ dharmabherīm| uttariṣyatyayaṃ bhavasāgaram| evaṃ nakṣatrarājasaṃkusumitābhijña tena bodhisattvayānasaṃprasthitena kulaputreṇa vā kuladuhitrā vā evaṃrūpaṃ sūtrāntadhārakaṃ bhikṣuṃ dṛṣṭvā evaṃ cittamutpādayitavyam-ityetādṛśāścāsya guṇānuśaṃsā bhaviṣyanti yādṛśāstathāgatena nirdiṣṭāḥ||
asmin khalu punarbhaiṣajyapūrvayogaparivarte nirdiśyamāne caturaśītīnāṃ bodhisattvasahasrāṇāṃ sarvarutakauśalyānugatāyā dhāraṇyāḥ pratilambho'bhūt| sa ca bhagavān prabhūtaratnastathāgato'rhan samyaksaṃbuddhaḥ sādhukāramadāt-sādhu sādhu nakṣatrarājasaṃkusumitābhijña, yatra hi nāma tvamevamacintyaguṇadharmastathāgatena nirdiṣṭaḥ, tvaṃ cācintyaguṇadharmasamanvāgataṃ tathāgataṃ paripṛcchasīti||
iti śrīsaddharmapuṇḍarīke dharmaparyāye bhaiṣajyarājapūrvayogaparivarto nāma dvāviṃśatimaḥ||
23 gadgadasvaraparivartaḥ|
atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṃbuddhastasyāṃ velāyāṃ mahāpuruṣalakṣaṇād bhrūvivarāntarādūrṇākośāt prabhāṃ pramumoca, yayā prabhayā pūrvasyāṃ diśi aṣṭādaśagaṅgānadīvālikāsamāni buddhakṣetrakoṭīnayutaśatasahasrāṇi ābhayā sphuṭānyabhūvan| tāni ca aṣṭādaśagaṅgānadīvālikāsamāni buddhakṣetrakoṭīnayutaśatasahasrāṇyatikramya vairocanaraśmipratimaṇḍitā nāma lokadhātuḥ, tatra kamaladalavimalanakṣatrarājasaṃkusumitābhijño nāma tathāgato'rhan samyaksaṃbuddhastiṣṭhati dhriyate yāpayati vipulenāyuṣpramāṇena| vipulena bodhisattvasaṃghena sārdhaṃ parivṛtaḥ puraskṛto dharmaṃ deśayati sma| atha khalu yā bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhenorṇākośāt prabhā pramuktāḥ, sā tasyāṃ velāyāṃ vairocanaraśmipratimaṇḍitāṃ lokadhātuṃ mahatyā ābhayā spharati sma| tasyāṃ khalu punarvairocanaraśmipratimaṇḍitāyāṃ lokadhātau gadgadasvaro nāma bodhisattvo mahāsattvaḥ prativasati sma avaropitakuśalamūlaḥ| dṛṣṭapūrvāśca tena bahūnāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpā raśmyavabhāsāḥ| bahusamādhipratilabdhaśca sa gadgadasvaro bodhisattvo mahāsattvaḥ| tadyathā dhvajāgrakeyūrasamādhipratilabdhaḥ saddharmapuṇḍarīkasamādhipratilabdho vimaladattasamādhipratilabdho nakṣatrarājavikrīḍitasamādhipratilabdhaḥ anilambhasamādhipratilabdho jñānamudrāsamādhipratilabdhaḥ candrapradīpasamādhipratilabdhaḥ sarvarutakauśalyasamādhipratilabdhaḥ sarvapuṇyasamuccayasamādhipratilabdhaḥ prasādavatīsamādhipratilabdhaḥ ṛddhivikrīḍitasamādhipratilabdho jñānolkāsamādhipratilabdho vyūharājasamādhipratilabdho vimalaprabhāsasamādhipratilabdho vimalagarbhasamādhipratilabdho'pkṛtsnasamādhipratilabdhaḥ sūryāvartasamādhipratilabdhaḥ| peyālaṃ yāvad gaṅgānadīvālikopamasamādhikoṭīnayutaśatasahasrapratilabdho gadgadasvaro bodhisattvo mahāsattvaḥ| tasya khalu punargadgadasvarasya bodhisattvasya mahāsattvasya sā prabhā kāye nipatitābhūt| atha khalu gadgadasvaro bodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇāmya taṃ bhagavantaṃ kamaladalavimalanakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat-gamiṣyāmyahaṃ bhagavaṃstāṃ sahāṃ lokadhātuṃ taṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ darśanāya vandanāya paryupāsanāya, taṃ ca mañjuśriyaṃ kumārabhūtaṃ darśanāya, taṃ ca bhaiṣajyarājaṃ bodhisattvaṃ darśanāya, taṃ ca pradānaśūraṃ bodhisattvaṃ darśanāya, taṃ ca nakṣatrarājasaṃkusumitābhijñaṃ bodhisattvaṃ darśanāya, taṃ ca viśiṣṭacāritraṃ bodhisattvaṃ darśanāya, taṃ ca vyūharājaṃ bodhisattvaṃ darśanāya, taṃ ca bhaiṣajyarājasamudgataṃ bodhisattvaṃ darśanāya|| atha khalu bhagavān kamaladalavimalanakṣatrarājasaṃkusumitābhijñastathāgato'rhan samyaksaṃbuddhastaṃ gadgadasvaraṃ bodhisattvaṃ mahāsattvametadavocat-na tvayā kulaputra tasyāṃ sahāyāṃ lokadhātau gatvā hīnasaṃjñotpādayitavyā| sā khalu punaḥ kulaputra lokadhāturutkūlanikūlāmṛnmayī kālaparvatākīrṇā gūthoḍillaparipūrṇā| sa ca bhagavān śākyamunistathāgato'rhan samyaksaṃbuddho hrasvakāyaḥ, te ca bodhisattvā hrasvakāyāḥ| tava ca kulaputra dvācatvāriṃśadyojanaśatasahasrāṇyātmabhāvapratilābhaḥ| mama ca kulaputra aṣṭaṣaṣṭiyojanaśatasahasrāṇyātmabhāvapratilābhaḥ| tvaṃ ca kulaputra prāsādiko darśanīyo'bhirūpaḥ, paramaśubhavarṇapuṣkaratayā samanvāgataḥ, puṇyaśatasahasrātirekalakṣmīkaḥ| tasmāttarhi kulaputra tāṃ sahāṃ lokadhātuṃ gatvā mā hīnasaṃjñāmutpādayiṣyasi tathāgate ca bodhisattveṣu ca tasmiṃśca buddhakṣetre|| evamukte gadgadasvaro bodhisattvo mahāsattvastaṃ bhagavantaṃ kamaladalavimalanakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat-tathāhaṃ bhagavan kariṣye, yathā tathāgata ājñāpayati| gamiṣyāmyahaṃ bhagavaṃstāṃ sahāṃ lokadhātuṃ tathāgatādhiṣṭhānena tathāgatabalādhānena tathāgatavikrīḍitena tathāgatavyūhena tathāgatābhyudgatajñānena| atha khalu gadgadasvaro bodhisattvo mahāsattvastasyāṃ velāyāmanuccalita eva tasmād buddhakṣetrādanutthitaścaiva tasmādāsanāt tathārūpaṃ samādhiṃ samāpadyate sma, yasya samādheḥ samanantarasamāpannasya gadgadasvarasya bodhisattvasya atha tāvadeveha sahāyāṃ lokadhātau gṛdhrakūṭe parvate tasya tathāgatadharmāsanasya purastāccaturaśītipadmakoṭīnayutaśatasahasrāṇi prādurbhūtānyabhūvan suvarṇadaṇḍāni rupyapatrāṇi padmakiṃśukarvaṇāni saṃdṛśyante sma|| atha khalu mañjuśrīḥ kumārabhūtastaṃ padmavyūhaprādurbhāvaṃ dṛṣṭvā bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat-kasyedaṃ bhagavan pūrvanimittaṃ yenemāni caturaśītipadmakoṭīnayutaśatasahasrāṇi saṃdṛśyante sma suvarṇadaṇḍāni rūpyapatrāṇi padmakiṃśukavarṇāni? evamukte bhagavān mañjuśriyaṃ kumārabhūtametadavocat-eṣa mañjuśrīḥ pūrvasmāddigbhāgādvairocanaraśmipratimaṇḍitāyā lokadhātostasya bhagavataḥ kamaladalavimalanakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetrād gadgadasvaro bodhisatvo mahāsattvaścaturaśītibodhisattvakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛta imāṃ sahāṃ lokadhātumāgacchati mama darśanāya vandanāya paryupāsanāya, asya ca saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya| atha khalu mañjuśrīḥ kumārabhūto bhagavantametadavocat-kastena bhagavan kulaputreṇa kuśalasaṃbhāraḥ kṛtaḥ, yena sa kuśalasaṃbhāreṇa kṛtenopacitena ayaṃ viśeṣaḥ pratilabdhaḥ? katamasmiṃśca bhagavan samādhau sa bodhisattvaścarati? taṃ vayaṃ bhagavan samādhiṃ śṛṇuyāma, tatra ya vayaṃ bhagavan samādhau carema| taṃ ca vayaṃ bhagavan bodhisattvaṃ mahāsattvaṃ paśyema, kīdṛśastasya bodhisattvasya varṇaḥ, kīdṛg rūpam, kīdṛg liṅgam, kīdṛkū saṃsthānam, ko'syācāra iti| tatsādhu bhagavan karotu tathāgatastathārūpaṃ nimittaṃ yena nimittena saṃcoditaḥ samānaḥ sa bodhisattvo mahāsattva imāṃ sahāṃ lokadhātumāgacchet|| atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṃbuddhastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtametadavocat-karotu bhagavāṃstathārūpaṃ nimittaṃ yena gadgadasvaro bodhisattvo mahāsattva imāṃ sahāṃ lokadhātumāgacchet| atha khalu bhagavān prabhūtaratnastathāgato'rhan samyaksaṃbuddhaḥ parinirvṛtastasyāṃ velāyāṃ tathārūpaṃ nimittaṃ prāduścakāragadgadasvarasya bodhisattvasya mahāsattvasya saṃcodanārtham-āgaccha kulaputra imāṃ sahāṃ lokadhātum| ayaṃ tu mañjuśrīḥ kumārabhūto darśanamabhinandati| atha khalu gadgadasvaro bodhisattvo mahāsattvastasya bhagavataḥ kamaladalavimalanakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya pādau śirasābhivandya triḥ pradakṣiṇīkṛtya sārdhaṃ taiścaturaśītibodhisattvakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛtastasyā vairocanaraśmipratimaṇḍitāyā lokadhātorantarhitaḥ imāṃ sahāṃ lokadhātumāgacchati sma, prakampadbhiḥ kṣetraiḥ, pravarṣadbhiḥ padmaiḥ, pravādyamānaistūryakoṭīnayutaśatasahasraiḥ, nīlotpalapadmanetreṇa vadanena, suvarṇavarṇena kāyena, puṇyaśatasahasrālaṃkṛtenātmabhāvena, śriyā jājvalyamānaḥ, tejasā dedīpyamānaḥ, lakṣaṇairvicitritagātro nārāyaṇasaṃhananakāyaḥ| saptaratnamayaṃ kūṭāgāramabhiruhya vaihāyase saptatālamātreṇa bodhisattvagaṇaparivṛtaḥ puraskṛta āgacchati sma| sa yeneyaṃ sahā lokadhātuḥ, yena ca gṛdhrakūṭaḥ parvatarājastenopasaṃkrāmat| upasaṃkramya tasmāt kūṭāgārādavatīrya śatasahasramūlyaṃ muktāhāraṃ gṛhītvā yena bhagavāṃstenopasaṃkrāmat| upasaṃkramya bhagavataḥ pādau śirasābhivandya saptakṛtvaḥ pradakṣiṇīkṛtya taṃ muktāhāraṃ bhagavataḥ pūjākarmaṇe niryātayāmāsa| niryātya ca bhagavantametadavocat-kamaladalavimalanakṣatrarājasaṃkusumitābhijño bhagavāṃstathāgato'rhan samyaksaṃbuddho bhagavataḥ paripṛcchati alpābādhatām ālpataṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasaṃsparśavihāratām| evaṃ ca sa bhagavānavocat-kaccitte bhagavan kṣamaṇīyam, kaccid yāpanīyam, kacciddhātavaḥ pratikurvanti, kaccitte sattvāḥ svākārāḥ suvaineyāḥ sucikitsāḥ, kaccicchucikāyā mā atīva rāgacaritāḥ, mā atīva dveṣacaritā mā atīva mohacaritā mā atīva bhagavan sattvā īrṣyālukā mā matsariṇo mā amātṛjñā mā apitṛjñā mā aśrāmaṇya mā abrāhmaṇyā mā mithyādṛṣṭyo mā adāntacittā mā aguptendriyāḥ| kaccitte bhagavan nihatamārapratyarthikā ete sattvāḥ| kaccid bhagavan prabhūtaratnastathāgato'rhan samyaksaṃbuddhaḥ parinirvṛtaḥ imāṃ sahāṃ lokadhātumāgato dharmaśravaṇāya saptaratnamaye stūpe madhyagataḥ| taṃ ca bhagavantaṃ tathāgatarmahantaṃ samyaksaṃbuddhaṃ sa bhagavān paripṛcchati-kaccidbhagavaṃstasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya kṣamaṇīyam, kaccid yāpanīyam, kaccid bhagavan prabhūtaratnastathāgato'rhan samyaksaṃbuddhaściraṃ sthāsyati| vayamapi bhagavaṃstasya prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya dhātuvigrahaṃ paśyema| tatsādhu bhagavān darśayatu tathāgatastasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya dhātuvigrahamiti|| atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṃbuddhastaṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtametadavocat-ayaṃ bhagavan gadgadasvaro bodhisattvo mahāsattvo bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtaṃ draṣṭukāmaḥ| atha khalu bhagavān prabhūtaratnastathāgato'rhan samyaksaṃbuddhastaṃ gadgadasvaraṃ bodhisattvaṃ mahāsattvametadavocat-sādhu sādhu kulaputra, yatra hi nāma tvaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ draṣṭukāmo'bhyāgataḥ, imaṃ ca saddharmapuṇḍarīkaṃ dharmaparyāya śrāvaṇāya mañjuśriyaṃ ca kumārabhūtaṃ darśanāyeti|| atha khalu padmaśrīrbodhisattvo mahāsattvo bhagavantametadavocat-kīdṛśaṃ bhagavan gadgadasvareṇa bodhisattvena mahāsattvena pūrvaṃ kuśalamūlamavaropitam, kasya vā tathāgatasyāntike? atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṃbuddhaḥ padmaśriyaṃ bodhisattvaṃ mahāsattvametadavocat-bhūtapūrvaṃ kulaputra atīte'dhvani asaṃkhyeye kalpe asaṃkhyeyatare vipule aprameye apramāṇe yadāsīt| tena kālena tena samayena meghadundubhisvararājo nāma tathāgato'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān sarvarūpasaṃdarśanāyāṃ lokadhātau priyadarśane kalpe| tasya khalu punaḥ kulaputra bhagavato meghadundubhisvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya gadgadasvareṇa bodhisattvena mahāsattvena tūryaśatasahasrapravāditena dvādaśavarṣaśatasahasrāṇi pūjā kṛtābhūt| saptaratnamayānāṃ ca bhājanānāṃ caturaśītisahasrāṇi dattānyabhūvan| tatra kulaputra meghadundubhisvararājasya tathāgatasya pravacane gadgadasvareṇa bodhisattvena mahāsattvena iyamīdṛśī śrīḥ prāptā| syāt khalu punaste kulaputra kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena gadgadasvaro nāma bodhisattvo mahāsattvo'bhūt, yena sā tasya bhagavato meghadundubhisvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūjā kṛtā, tāni caturaśītibhājanasahasrāṇi dattāni? na khalu punaste kulaputra evaṃ draṣṭavyam| tatkasya hetoḥ? ayameva sa kulaputra gadgadasvaro bodhisattvo mahāsattvo'bhūt, yena sā tasya bhagavato meghadundubhisvararājasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūjā kṛtā, tāni caturaśitibhājanasahasrāṇi dattāni| evaṃ bahubuddhaparyupāsitaḥ kulaputra gadgadasvaro bodhisattvo mahāsattvaḥ bahubuddhaśatasahasrāvaropitakuśalamūlaḥ kṛtabuddhaparikarmā| dṛṣṭapūrvāścānena gadgadasvareṇa bodhisattvena mahāsattvena gaṅgānadīvālikāsamā buddhā bhagavantaḥ| paśyasi tvaṃ padmaśrīretaṃ gadgadasvaraṃ bodhisattvaṃ mahāsattvam? padmaśrīrāha-paśyāmi bhagavan, paśyāmi sugata| bhagavānāha-eṣa khalu punaḥ padmaśrīrgadgadasvaro bodhisattvo mahāsattvo bahubhī rūpairimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ deśayati sma| tadyathā-kvacid brahmarūpeṇa, kvacid rūdrarūpeṇa, kvacicchakrarūpeṇa, kvacidīśvararūpeṇa, kvacit senāpatirūpeṇa, kvacid vaiśravaṇarūpeṇa, kvaciccakravartirūpeṇa, kvacit koṭṭarājarūpeṇa, kvacicchreṣṭhirūpeṇa, kvacid gṛhapatirūpeṇa, kvacinnaigamarūpeṇa, kvacid brāhmaṇarūpeṇa imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ deśayati sma| kvacid bhikṣurūpeṇa, kvacid bhikṣuṇīrūpeṇa, kvacidupāsakarūpeṇa, kvacidupāsikārūpeṇa kvacicchreṣṭhibhāryārūpeṇa, kvacid gṛhapatibhāryārūpeṇa, kvacinnaigamabhāryārūpeṇa, kvaciddārakarūpeṇa, kvaciddārikārūpeṇa, gadgadasvaro bodhisattvo mahāsattvaḥ imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvānāṃ deśayati sma| iyadbhiḥ kulaputra rūpasaṃdarśanairgadgadasvaro bodhisatvo mahāsattva imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvānāṃ deśayati sma| yāvat keṣāṃcid yakṣarūpeṇa gadgadasvaro bodhisattvo mahāsattva imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvānāṃ deśayati sma| keṣāṃcit surarūpeṇa, keṣāṃcid garūḍarūpeṇa, keṣāṃcit kinnararūpeṇa, keṣāṃcinmahoragarūpeṇa gadgadasvaro bodhisattvo mahāsattva imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvānāṃ deśayati sma| yāvannirayatiryagyoniyamalokākṣaṇopapannānāmapi sattvānāṃ gadgadasvaro bodhisattvo mahāsattva imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ deśayaṃstrātā bhavati| yāvadantaḥpuramadhyagatānāmapi sattvānāṃ gadgadasvaro bodhisattvo mahāsattvaḥ strīrūpamabhinirmāya ima saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvānāṃ deśayati sma| asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayati sma| trātā khalvapi padmaśrīrgadgadasvaro bodhisattvo mahāsattvaḥ sahāyāṃ lokadhātāvupapannānāṃ sattvānām| tasyāṃ ca sahāyāṃ lokadhātāveva sa gadgadasvaro bodhisattvo mahāsattva iyadbhī rūpanimittairimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sattvānāṃ deśayati| na cāsya satpuruṣasya ṛddhihānirnāpi prajñāhāniḥ| iyadbhiḥ kulaputra jñānāvabhāsairgadgadasvaro bodhisattvo mahāsattvo'syāṃ sahāyāṃ lokadhātau prajñāyate| anyeṣu ca gaṅgānadīvālikāsameṣu lokadhātuṣu bodhisattvavaineyānāṃ sattvānāṃ bodhisattvarūpeṇa dharmaṃ deśayati| śrāvakavaineyānāṃ sattvānāṃ śrāvakarūpeṇa dharmaṃ deśayati| pratyekabuddhavaineyānāṃ sattvānāṃ pratyekabuddharūpeṇa dharmaṃ deśayati| tathāgatavaineyānāṃ sattvānāṃ tathāgatarūpeṇa dharmaṃ deśayati| yāvattathāgatadhātuvaineyānāṃ sattvānāṃ tathāgatadhātuṃ darśayati| yāvat parinirvāṇavaineyānāṃ sattvānāṃ parinirvṛtamātmānaṃ darśayati| evaṃ jñānabalādhānaprāptaḥ khalu punaḥ padmaśrīrgadgadasvaro bodhisattvo mahāsattvaḥ|| atha khalu padmaśrīrbodhisattvo mahāsattvo bhagavantametadavocat-avaropitakuśalamūlo'yaṃ bhagavan gadgadasvaro bodhisattvo mahāsattvaḥ| katama eṣa bhagavan samādhiryasmin samādhāvavasthitena gadgadasvareṇa bodhisattvena mahāsattvena iyantaḥ sattvā vinītā iti? evamukte bhagavān śākyamunistathāgato'rhan samyaksaṃbuddhaḥ padmaśriyaṃ bodhisattvaṃ mahāsattvametadavocat- eṣa hi kulaputra sarvarūpasaṃdarśano nāma samādhiḥ| asmin samādhāvavasthitena gadgadasvareṇa bodhisattvena mahāsattvena evamaprameyaḥ sattvārthaḥ kṛtaḥ|| asmin khalu punargadgadasvaraparivarte nirdiśyamāne yāni gadgadasvareṇa bodhisattvena mahāsattvena sārdhaṃ caturaśītibodhisattvakoṭīnayutaśatasahasrāṇi imāṃ sahāṃ lokadhātumāgatāni, sarveṣāṃ teṣāṃ sarvarūpasaṃdarśanasya samādheḥ pratilambho'bhūt| asyāṃ ca sahāyāṃ lokadhātau gaṇanāsamatikrāntānāṃ bodhisattvānāṃ mahāsattvānāṃ yeṣāṃ sarvarūpasaṃdarśanasya samādheḥ pratilambho'bhūt|| atha khalu gadgadasvaro bodhisattvo mahāsattvo bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasya ca bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya dhātustūpe vipulāṃ vistīrṇāṃ pūjāṃ kṛtvā punarapi saptaratnamaye kūṭāgāre'bhiruhya prakampadbhiḥ kṣetraiḥ pravarṣadbhiḥ padmaiḥ pravādyamānaistūryakoṭīnayutaśatasahasraiḥ sārdhaṃ taiścaturaśītibodhisattvakoṭīnayutaśatasahasraiḥ parivṛtaḥ puraskṛtaḥ punarapi svaṃ buddhakṣetramabhigataḥ| samabhigamya ca taṃ bhagavantaṃ kamaladalavimalanakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat-kṛto me bhagavan sahāyāṃ lokadhātau sattvārthaḥ| tasya ca bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya dhātustūpo dṛṣṭaḥ vanditaśca| sa ca bhagavān śākyamunistathāgato dṛṣṭo vanditaśca| sa ca mañjuśrīḥ kumārabhūto dṛṣṭaḥ| sa ca bhaiṣajyarājo bodhisattvo mahāsattvo vīryabalabegaprāptaḥ, sa ca pradānaśūro bodhisattvo mahāsattvo dṛṣṭaḥ| sarveṣāṃ ca teṣāṃ caturaśītibodhisattvakoṭīnayutaśatasahasrāṇāṃ sarvarūpasaṃdarśanasya samādheḥ pratilambho'bhūt|| asmin khalu punargadgadasvarasya bodhisattvasya mahāsattvasya gamanāgamanaparivarte bhāṣyamāṇe dvācatvāriṃśatāṃ bodhisattvasahasrāṇāmanutpattikadharmakṣāntipratilambho'bhūt| padmaśriyaśca bodhisattvasya mahāsattvasya saddharmapuṇḍarīkasya samādheḥ pratilambho'bhūt|| iti śrīsaddharmapuṇḍarīke dharmaparyāye gadgadasvaraparivarto nāma trayoviṃśatimaḥ||

    « Xem quyển trước «      « Kinh này có tổng cộng 7 quyển »       » Xem quyển tiếp theo »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Vào thiền


Kinh Bi Hoa


Tổng quan kinh Đại Bát Niết-bàn


Phúc trình A/5630

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 3.142.197.212 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập