Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83)
Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197)

Trang chủ »» Kinh Bắc truyền »» Diệu Pháp Liên Hoa Kinh [妙法蓮華經] »» Bản Việt dịch quyển số 5 »»

Diệu Pháp Liên Hoa Kinh [妙法蓮華經] »» Bản Việt dịch quyển số 5


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Việt dịch (2) » Việt dịch (3) » Việt dịch (4) » English version (1) » English version (2) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 1.53 MB) » Vĩnh Lạc (PDF, 0.96 MB)

Chọn dữ liệu để xem đối chiếu song song:

Saddharmapuṇḍarīkasūtram

Kinh này có 7 quyển, bấm chọn số quyển sau đây để xem:    1 | 2 | 3 | 4 | 5 | 6 | 7 |

Đại Tạng Kinh Việt Nam
Font chữ:

14 bodhisattvapṛthivīvirasamudgamaparivartaḥ|
atha khalu anyalokadhātvāgatānāṃ bodhisattvānāṃ mahāsattvānāmaṣṭau gaṅgānadīvālukāsamā bodhisattvā mahāsattvāstasmin samaye tataḥ parṣanmaṇḍalādabhyutthitā abhūvan| te'ñjaliṃ pragṛhya bhagavato'bhimukhā bhagavantaṃ namasyamānā bhagavantametadūcuḥ-saced bhagavānasmākamanujānīyāt, vayamapi bhagavan imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya tasyāṃ sahāyāṃ lokadhātau saṃprakāśeyama vācayema lekhayema pūjayema, asmiṃśca dharmaparyāye yogamāpadyemahi| tatsādhu bhagavānasmākamapīmaṃ dharmaparyāyamanujānātu| atha khalu bhagavāṃstān bodhisattvānetadavocat-alaṃ kulaputrāḥ| kiṃ yuṣmākamanena kṛtyena? santi kulaputrā iha mamaivāsyāṃ sahāyāṃ lokadhātau ṣaṣṭigaṅgānadīvālukāsamāni bodhisattvasahasrāṇi ekasya bodhisattvasya parivāraḥ| evaṃrūpāṇāṃ ca bodhisattvānāṃ ṣaṣṭyeva gaṅgānadīvālukāsamāni bodhisattvasahasrāṇi, yeṣāmekaikasya bodhisattvasya iyāneva parivāraḥ ye mama parinirvṛtasya paścime kāle paścime samaye imaṃ dharmaparyāyaṃ dhārayiṣyanti vācayiṣyanti saṃprakāśayiṣyanti||
samanantarabhāṣitā ceyaṃ bhagavatā vāk, atheyaṃ sahā lokadhātuḥ samantāt sphuṭitā visphuṭitā abhūt| tebhyaśca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇyuttiṣṭhante sma suvarṇavarṇaiḥ kāyairdvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatāḥ, ye'syāṃ mahāpṛthivyāmadha ākāśadhātau viharanti sma| imāmeva sahāṃ lokadhātuṃ niśritya te khalvimamevaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaṃ samutthitāḥ, yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācaryaḥ| tādṛśānāṃ bodhisattvānāṃ mahāsattvānāṃ gaṇīnāṃ mahāgaṇīnāṃ gaṇācāryāṇāṃ ṣaṣṭigaṅgānadīvālukopamāni bodhisattvakoṭīnayutaśatasahasrāṇi, ye itaḥ sahāyā lokadhātordharaṇīvivarebhyaḥ samunmajjante sma| kaḥ punarvādaḥ pañcāśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaścatvāriṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādastriṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādo viṃśatibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādo daśagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ pañcacatustridvigaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām?
kaḥ punarvāda ekagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādo'rdhagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaścaturbhāga-ṣaḍbhāgāṣṭabhāga-daśabhāga-viṃśatibhāga-triṃśadbhāga-catvāriṃśadbhāga-pañcāśadbhāgaśatabhāgasahasrabhāgaśatasahasrabhāgakoṭībhāgakoṭīśatabhāgakoṭī-sahasrabhāgakoṭīśatasahasrabhāgakoṭīnayutaśatasahasrabhāgagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādo bahubodhisattvakoṭīnayutaśatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ koṭīparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ śatasahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ sahasraparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ pañcaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaścatuḥśatatriśatadviśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ ekaśataparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādaḥ pañcāśadbodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? peyālam|
kaḥ punarvādaścatvāriṃśatriṃśadviṃśatidaśapañcacatustridvibodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvāda ātmadvitīyānāṃ bodhisattvānāṃ mahāsattvānām? kaḥ punarvādo'parivārāṇāmekavihāriṇāṃ bodhisattvānāṃ mahāsattvānām? na teṣāṃ saṃkhyā vā gaṇanā vā upamā vā upaniṣadvā upalabhyate, ya iha sahāyāṃ lokadhātau dharaṇīvivarebhyo bodhisattvā mahāsattvāḥ samunmajjante sma| te ca unmajjyonmajjya yena sa mahāratnastūpo vaihāyasamantarīkṣe sthitaḥ, yasmin sa bhagavān prabhūtaratnastathāgato'rhan samyaksaṃbuddhaḥ parinirvṛtaḥ, bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena sārdhaṃ siṃhāsane niṣaṇṇaḥ, tenopasaṃkrāmanti sma| upasaṃkramya ca ubhayayostathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitāḥ, nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭāḥ, tān sarvānabhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārairbodhisattvastavairabhiṣṭutya ekānte tasthuḥ| añjaliṃ pragṛhya bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bhagavantaṃ ca prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhamabhisaṃmukhaṃ namaskurvanti sma||
tena khalu punaḥ samayena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pṛthivīvivarebhya unmajjatāṃ tathāgatāṃśca vandamānānāṃ nānāprakārairbodhisattvastavairabhiṣṭuvatāṃ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma| tāṃśca pañcāśadantarakalpān sa bhagavān śākyamunistathāgato'rhan samyaksaṃbuddhastūṣṇīmabhūt| tāścatasraḥ parṣadastāneva pañcāśadantakalpāṃstūṣṇīṃbhāvenāvasthitā abhūvan| atha khalu bhagavāṃstathārūpamṛddhyabhisaṃskāramakarot, yathārūpeṇa ṛddhyabhisaṃskāreṇābhisaṃskṛtena tāścatasraḥ parṣadastamevaikaṃ paścādbhaktaṃ saṃjānante sma| imāṃ ca sahāṃ lokadhātuṃ śatasahasrākāśaparigṛhītāṃ bodhisattvaparipūrṇāmadrākṣuḥ| tasya khalu punarmahato bodhisattvagaṇasya mahato bodhisattvarāśeścatvāro bodhisattvā mahāsattvāḥ, ye pramukhā abhūvan, tadyathā viśiṣṭacāritraśca nāma bodhisattvo mahāsattvaḥ, anantacāritraśca nāma bodhisattvo mahāsattvaḥ, viśuddhacāritraśca nāma bodhisattvo mahāsattvaḥ, supratiṣṭhitacāritraśca nāma bodhisattvo mahāsattvaḥ| ime catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhā abhūvan| atha khalu catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeragrataḥ sthitvā bhagavato'bhimukhamañjaliṃ pragṛhya bhagavantametadūcuḥ-kaccid bhagavato'lpābādhatā mandaglānatā sukhasaṃsparśavihāratā ca? kaccid bhagavan sattvāḥ svākārāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ? mā haiva bhagavataḥ khedamutpādayanti||
atha khalu te catvāro bodhisattvā mahāsattvā bhagavantāmābhyāṃ gāthābhyāmadhyabhāṣanta-
kaccit sukhaṃ viharasi lokanātha prabhaṃkara|
ābādhavipramukto'si sparśaḥ kāye tavānagha||1||
svākārāścaiva te sattvāḥ suvineyāḥ suśodhakāḥ|
mā haiva khedaṃ janayanti lokanāthasya bhāṣataḥ||2||
atha khalu bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhāṃścaturo bodhisattvān mahāsattvānetadavocat-evametat kulaputrāḥ, evametat| sukhasaṃsparśavihāro'smi alpābādho mandaglānaḥ| svākārāśca mamaiva te sattvāḥ suvijñāpakāḥ suvineyāḥ suviśodhakāḥ| na ca me khedaṃ janayanti viśodhyamānāḥ| tatkasya hetoḥ? mamaiva hyete kulaputrāḥ sattvāḥ paurvakeṣu samyaksaṃbuddheṣu kṛtaparikarmāṇaḥ| darśanādeva hi kulaputrāḥ śravaṇācca mamādhimucyante, buddhajñānamavataranti avagāhante| yatra ye'pi śrāvakabhūmau vā pratekabuddhabhūmau vā kṛtaparicaryā abhuvan, te'pi mayaiva etarhi buddhadharmajñānamavatāritāḥ saṃśrāvitāśca paramārtham||
atha khalu te bodhisattvā mahāsattvāstasyāṃ velāyāmime gāthe abhāṣanta—
sādhu sādhu mahāvīra anumodāmahe vayam|
svākārā yena te sattvāḥ suvineyāḥ suśodhakāḥ||3||
ye cedaṃ jñāna gambhīraṃ śṛṇvanti tava nāyaka|
śrutvā ca adhimucyante uttaranti ca nāyaka||4||
evamukte bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhebhyaścaturbhyo bodhisattvebhyo mahāsattvebhyaḥ sādhukāramadāt-sādhu sādhu kulaputrāḥ, ye yūyaṃ tathāgatamabhinandatha iti||
tena khalu punaḥ samayena maitreyasya bodhisattvasya mahāsattvasya anyeṣāṃ cāṣṭānāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāmetadabhavat-adṛṣṭapūrvo'yamasmābhirmahābodhisattvagaṇo mahābodhisattvarāśiḥ| aśrutapūrvaśca yo'yaṃ pṛthivīvivarebhyaḥ samunmajya bhagavataḥ purataḥ sthitvā bhagavantaṃ satkurvanti gurukurvanti mānayanti pūjayanti bhagavantaṃ ca pratisaṃmodante| kutaḥ khalvime bodhisattvā mahāsattvā āgatā iti?
atha khalu maitreyo bodhisattvo mahāsattva ātmanā vicikitsāṃ kathaṃkathāṃ viditvā teṣāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāṃ cetasaiva cetaḥ parivitarkamājñāya tasyāṃ velāyāmañjaliṃ pragṛhya bhagavantaṃ gāthābhigītenaitamevārthaṃ paripṛcchanti sma—
bahusahasrā nayutāḥ koṭīyo ca anantakāḥ|
apūrvā bodhisattvānāmakhyāhi dvipadottama||5||
kuto ime kathaṃ vāpi āgacchanti maharddhikāḥ|
mahātmabhāvā rūpeṇa kuta eteṣa āgamaḥ||6||
dhṛtimantāścime sarve smṛtimanto maharṣayaḥ|
priyadarśanāśca rūpeṇa kuta eteṣa āgamaḥ||7||
ekaikasya ca lokendra bodhisattvasya vijñinaḥ|
aprameyaḥ parivāro yathā gaṅgāya vālikāḥ||8||
gaṅgāvālikasamā ṣaṣṭi paripūrṇā yaśasvinaḥ|
parivāro bodhisattvasya sarve bodhāya prasthitāḥ||9||
evaṃrūpāṇa vīrāṇāṃ parṣavantāna tāyinām|
ṣaṣṭireva pramāṇena gaṅgāvālikayā ime||10||
ato bahutarāścānye parivārairanantakaiḥ|
pañcāśatīya gaṅgāya catvāriṃśacca triṃśati||11||
samo viṃśati gaṅgāyā parivāraḥ samantataḥ|
ato bahutarāścānye yeṣāṃ daśa ca pañca ca||12||
ekaikasya parīvāro buddhaputrasya tāyinaḥ|
kuto'yamīdṛśī parṣadāgatādya vināyaka||13||
catvāri trīṇi dve cāpi gaṅgāvālikayā samāḥ|
ekaikasya parīvārā ye'nuśikṣā sahāyakāḥ||14||
ato bahutarāścānye gaṇanā yeṣvanantikā|
kalpakoṭīsahasreṣu upametuṃ na śaknuyāt||15||
ardhagaṅgā tribhāgaśca daśaviṃśatibhāgikaḥ|
parivāro'tha vīrāṇāṃ bodhisattvāna tāyinām||16||
ato bahutarāścānye pramāṇaiṣāṃ na vidyate|
ekaikaṃ gaṇayantena kalpakoṭīśatairapi||17||
ato bahutarāścānye parivārairanantakaiḥ|
koṭī koṭī ca koṭī ca ardhakoṭī tathaiva ca||18||
gaṇanāvyativṛttāśca anye bhūyo maharṣiṇām|
bodhisattvā mahāprajñāḥ sthitāḥ sarve sagauravāḥ||19||
parivārasahasraṃ ca śatapañcāśadeva ca|
gaṇanā nāsti eteṣāṃ kalpakoṭīśatairapi||20||
viṃśatiddaśa pañcātha catvāri trīṇi dve tathā|
parivāro'tha vīrāṇāṃ gaṇanaiṣāṃ na vidyate||21||
carantyekātmakā ye ca śāntiṃ vindanti caikakāḥ|
gaṇanā teṣa naivāsti ye ihādya samāgatāḥ||22||
gaṅgāvālikāsamān kalpān gaṇayeta yadī naraḥ|
śalākāṃ gṛhya hastena paryantaṃ naiva so labhet||23||
mahātmanāṃ ca sarveṣāṃ vīryantāna tāyinām|
bodhisattvāna vīrāṇāṃ kuta eteṣa saṃbhavaḥ||24||
kenaiṣāṃ deśito dharmaḥ kena bodhīya sthāpitāḥ|
rocanti śāsanaṃ kasya kasya śāsanadhārakāḥ||25||
bhittvā hi pṛthivīṃ sarvāṃ samantena caturdiśam|
unmajjanti mahāprajñā ṛddhimantā vicakṣaṇāḥ||26||
jarjarā lokadhātveyaṃ samantena kṛtā mune|
unmajjamānairetairhi bodhisattvairviśāradaiḥ||27||
na hyete jātu asmābhirdṛṣṭapūrvāḥ kadācana|
ākhyāhi no tasya nāma lokadhātorvināyaka||28||
daśādiśā hi asmābhirañcitāyo punaḥ punaḥ|
na ca dṛṣṭā ime'smābhirbodhisattvāḥ kadācana||29||
dṛṣṭo na jāturasmābhireko'pi tanayastava|
ime'dya sahasā dṛṣṭā ākhyāhi caritaṃ mune||30||
bodhisattvasahasrāṇi śatāni nayutāni ca|
sarve kautūhalaprāptāḥ paśyanti dvipadottamam||31||
vyākuruṣva mahāvīra aprameya niropadhe|
kuta enti ime śūrā bodhisattvā viśāradaḥ||32||
tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitāḥ, ye'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma, ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhāḥ, teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakāḥ, te'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitam, te'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ-kuto bhagavan iyanto bodhisattvā mahāsattvā āgacchantyaprameyā asaṃkhyeyāḥ? evamuktāste tathāgatā arhantaḥ samyaksaṃbuddhāstān svān svānupasthāyakānetadūcuḥ-āgamayadhvaṃ yūyaṃ kulaputrā muhūrtam| eṣa maitreyo nāma bodhisattvo mahāsattvo bhagavataḥ śākyamuneranantaraṃ vyākṛto'nuttarāyāṃ samyaksaṃbodhau, sa etaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhametamarthaṃ paripṛcchati| eṣa ca bhagavān śākyamunistathāgato'rhan samyaksaṃbuddho vyākariṣyati| tato yūyaṃ śroṣyatheti||
atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma-sādhu sādhu ajita| udārametadajita sthānaṃ yattvaṃ māṃ paripṛcchasi| atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇamāmantrayate sma-tena hi kulaputrāḥ sarva eva prayatā bhavadhvam| susaṃnaddhā dṛḍhasthāmāśca bhavadhvam, sarvaścāyaṃ bodhisattvagaṇaḥ| tathāgatajñānadarśanaṃ kulaputrāstathāgato'rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati, tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramamiti||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
prayatā bhavadhvaṃ kulaputra sarva
imāṃ pramuñcāmi girāmananyathām|
mā khū viṣādaṃ kurutheha paṇḍitā
acintiyaṃ jñānu tathāgatānām||33||
dhṛtimanta bhūtvā smṛtimanta sarve
samāhitāḥ sarviḥ sthitā bhavadhvam|
apūrvadharmo śruṇitavyu adya
āścaryabhūto hi tathāgatānām||34||
vicikitsa mā jātu kurudhva sarve
ahaṃ hi yuṣmān parisaṃsthapemi|
ananyathāvādirahaṃ vināyako
jñānaṃ ca me yasya na kāci saṃkhyā||35||
gambhīra dharmāḥ sugatena buddhā
atarkiyā yeṣa premāṇu nāsti|
tānadya haṃ dharma prakāśayiṣye
śṛṇotha me yādṛśakā yathā ca te||36||
atha khalu bhagavānimā gāthā bhāṣitvā tasyāṃ velāyāṃ maitrayaṃ bodhisattvaṃ mahāsattvamāmantrayate sma-ārocayāmi te ajita, prativedayāmi| ya ime ajita bodhisattvā aprameyā asaṃkhyeyā acintyā atulyā agaṇanīyāḥ, ye yuṣmābhiradṛṣṭapūrvāḥ, ya etarhi pṛthivīvirebhyo niṣkrāntāḥ, mayaite ajita sarve bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya samādāpitāḥ samuttejitāḥ saṃpraharṣitāḥ, anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ| mayā caite kulaputrā asmin bodhisattvadharme paripācitāḥ pratiṣṭhāpitā niveśitāḥ parisaṃsthāpitā avatāritāḥ paribodhitāḥ pariśodhitāḥ| ete ca ajita bodhisattvā mahāsattvā asyāṃ sahāyāṃ lokadhātau adhastādākāśadhātuparigrahe prativasanti| svādhyāyoddeśacintāyoniśomanasikārapravṛttā ete kulaputrā asaṃgaṇikārāmā asaṃsargābhiratā anikṣiptadhurā ārabdhavīryāḥ| ete ajita kulaputrā vivekārāmā vivekābhiratāḥ| naite kulaputrā devamanuṣyānupaniśrāya viharanti asaṃsargacaryābhiratāḥ| ete kulaputrā dharmārāmābhiratā buddhajñāne'bhiyuktāḥ||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
ye bodhisattvā ime aprameyā
acintiyā yeṣa pramāṇu nāsti|
ṛddhīya prajñāya śrutenupetā
bahukalpakoṭīcaritāśca jñāne||37||
paripācitāḥ sarvi mayaiti bodhaye
mamaiva kṣetrasmi vasanti caite|
paripācitāḥ sarvi mayaiva ete
mamaiva putrāścimi bodhisattvāḥ||38||
sarve ti āraṇyadhutābhiyuktāḥ
saṃsargabhūmiṃ sada varjayanti|
asaṅgacārī ca mamaiti putrā
mamottamāṃ caryanuśikṣamāṇāḥ||39||
vasanti ākāśaparigrahe'smin
kṣetrasya heṣṭhā paricāri vīrāḥ|
samudānayantā imamagrabodhiṃ
udyukta rātriṃdivamapramattāḥ||40||
ārabdhavīryāḥ smṛtimanta sarve
prajñābalasmin sthita aprameye|
viśāradā dharmu kathenti caite
prabhāsvarā putra mamaiti sarve||41||
mayā ca prāpya imamagrabodhiṃ
nagare gayāyāṃ drumamūli tatra|
anuttaraṃ vartiya dharmacakraṃ
paripācitāḥ sarvi ihāgrabodhau||42||
anāsravā bhūta iyaṃ mi vācā
śruṇitva sarve mama śraddadhadhvam|
evaṃ ciraṃ prāpta mayāgrabodhi
paripācitāścaiti mayaiva sarve||43||
atha khalu maitreyo bodhisattvo mahāsattvastāni ca saṃbahulāni bodhisattvakoṭīnayutaśatasahasrāṇyāścaryaprāptānyabhūvan, adbhutaprāptāni vismayaprāptāni-kathaṃ nāma bhagavatā anena kṣaṇavihāreṇa alpena kālāntareṇa amī etāvanto bodhisattvā mahāsattvā asaṃkhyeyāḥ samādāpitāḥ, paripācitāśca anuttarāyāṃ samyaksaṃbodhau| atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-kathamidānīṃ bhagavaṃstathāgatena kumārabhūtena kapilavastunaḥ śākyanagarānniṣkasya gayānagarānnātidūre bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddhā? tasyādya bhagavan kālasya sātiriṃkāṇi catvāriṃśadvarṣāṇi| tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtam, tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛtaḥ, yo'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca? asya bhagavan bodhisattvagaṇasya bodhisattvarāśergaṇyamānasya kalpakoṭīnayutaśatasahasrairapyanto nopalabhyate| evamaprameyā bhagavan ime bodhisattvā mahāsattvāḥ, evamasaṃkhyeyāściracaritabrahmacaryā bahubuddhaśatasahasrāvaropitakuśalamūlā bahukalpaśatasahasrapariniṣpannāḥ||
tadyathāpi nāma bhagavan kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet| sa varṣaśatikān putrānādarśayet, evaṃ ca vadet-ete kulaputrā mama putrā iti| te ca varṣaśatikāḥ puruṣā evaṃ ca vadeyuḥ-eṣo'smākaṃ pitā janaka iti| tasya ca puruṣasya bhagavaṃstadvacanamaśraddheyaṃ bhavellokasya duḥśraddheyam| evameva bhagavānacirābhisaṃbuddho'nuttarāṃ samyaksaṃbodhim, ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryāḥ, dīrgharātraṃ hi kṛtaniścayāḥ, buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau, saṃgītakuśalāstathāgatadharmāṇām, āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ| tāṃśca bhagavānevaṃ vadati-mayaite ādita eva samādāpitāḥ samuttejitāḥ paripācitāḥ, pariṇāmitāśca asyāṃ bodhisattvabhūmāviti| anuttarāṃ samyaksaṃbodhimabhisaṃbuddhena mayaiṣa sarvavīryaparākramaḥ kṛta iti| kiṃcāpi vayaṃ bhagavaṃstathāgatasya vacanaṃ śraddhayāgamiṣyāmaḥ-ananyathāvādī tathāgata iti| tathāgata evaitamarthaṃ jānīyāt| navayānasaṃprasthitāḥ khalu punarbhagavan bodhisattvā mahāsattvā vicikitsāmāpadyante| atra sthāne parinirvṛte tathāgate imaṃ dharmaparyāyaṃ śrutvā na pattīyiṣyanti na śraddhāsyanti nādhimokṣyanti| tataste bhagavan dharmavyasanasaṃvartanīyena karmābhisaṃskāreṇa samanvāgatā bhaviṣyanti| tatsādhu bhagavan etamevārtha deśaya, yadvayaṃ niḥsaṃśayā asmin dharme bhavema, anāgate'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsāmāpadyeranniti||
atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāṃ bhagavantamābhirgāthābhiradhyabhāṣata—
yadāsi jāto kapilāhvayasmin
śākyādhivāse abhiniṣkramitvā|
prāpto'si bodhiṃ nagare gayāhvaye
kālo'yamalpo'tra tu lokanātha||44||
ime ca te ārya viśāradā bahū
ye kalpakoṭīcaritā mahāgaṇī|
ṛddhībale ca sthita aprakampitāḥ
suśikṣitāḥ prajñabale gatiṃgatāḥ||45||
anūpaliptāḥ padumaṃ va vāriṇā
bhittvā mahīṃ ye iha adya āgatāḥ|
kṛtāñjalī sarvi sthitāḥ sagauravāḥ
smṛtimanta lokādhipatisya putrāḥ||46||
kathaṃ imaṃ adbhutamīdṛśaṃ te
taṃ śraddadhiṣyantimi bodhisattvāḥ|
vicikitsanirghātanahetu bhāṣa taṃ
tvaṃ caiva deśehi yathaiva arthaḥ||47||
yathā hi puruṣo iha kaścideva
daharo bhaveyā śiśu kṛṣṇakeśaḥ|
jātyā ca so viṃśatiruttare vā
darśeti putrān śatavarṣajātān||48||
valīhi palitehi ca te upetā
eṣo ca no dehakaro ti brūyuḥ|
duḥśraddadhaṃ tadbhavi lokanātha
daharasya putrā imi evarūpāḥ||49||
emeva bhagavāṃśca navo vayasthaḥ
ime ca vijñā bahubodhisattvāḥ|
smṛtimanta prajñāya viśāradāśca
suśikṣitāḥ kalpasahasrakoṭiṣu||50||
dhṛtimanta prajñāya vicakṣaṇāśca
prāsādikā darśaniyāśca sarve|
viśāradā dharmaviniścayeṣu
parisaṃstutā lokavināyakehi||51||
asaṅgacārī pavaneva santi
ākāśadhātau satataṃ aniśritāḥ|
jānenti vīryaṃ sugatasya putrāḥ
paryeṣamāṇā ima buddhabhūmim||52||
kathaṃ nu śraddheyamidaṃ bhaveyā
parinirvṛte lokavināyakasmin|
vicikitsa asmāka na kācidasti
śṛṇomathā saṃmukha lokanāthā||53||
vicikitsa kṛtvāna imasmi sthāne
gaccheyu mā durgati bodhisattvāḥ|
tvaṃ vyākuruṣvā bhagavan yathāvat
katha bodhisattvāḥ paripācitā ime||54||
ityāryasaddharmapuṇḍarīke dharmaparyāye bodhisattvapṛthivīvivara-
samudgamaparivarto nāma caturdaśamaḥ||
15 tathāgatāyuṣpramāṇaparivartaḥ|
atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇamāmantrayate sma-avakalpayadhvaṃ me kulaputrāḥ, abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ| dvitīyakamapi bhagavāṃstān bodhisattvānāmantrayate sma-avakalpayadhvaṃ me kulaputrāḥ, abhiśraddadhadhvaṃ tathāgatasya bhutāṃ vācaṃ vyāharataḥ| tṛtīyakamapi bhagavāṃstan bodhisattvānāmantrayate sma-avakalpayadhvaṃ me kulaputrāḥ, abhiśraddadhadhvaṃ tathāgatasya bhūtāṃ vācaṃ vyāharataḥ| atha khalu sa sarvāvān bodhisattvagaṇo maitreyaṃ bodhisattvaṃ mahāsattvamagrataḥ sthāpayitvā añjaliṃ pragṛhya bhagavantametadavocat-bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ| vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāmaḥ| dvitīyakamapi sa sarvāvān bodhisattvagaṇo bhagavantametadavocat-bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ| vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāmaḥ| tṛtīyakamapi sa sarvāṃvān bodhisattvagaṇo bhagavantametadavocat-bhāṣatu bhagavānetamevārtham, bhāṣatu sugataḥ| vayaṃ tathāgatasya bhāṣitamabhiśraddhāsyāma iti||
atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ yāvattṛtīyakamapyadhyeṣaṇāṃ viditvā tān bodhisattvānāmantrayate sma-tena hi kulaputrāḥ śṛṇudhvamidamevaṃrūpaṃ mamādhiṣṭhānabalādhānam, yadayaṃ kulaputrāḥ sadevamānuṣāsuro loka evaṃ saṃjānīte-sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddheti| naivaṃ draṣṭavyam| api tu khalu punaḥ kulaputrāḥ bahūni mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya| tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavaḥ, atha khalu kaścideva puruṣa utpadyate| sa ekaṃ paramāṇurajaṃ gṛhītvā pūrvasyāṃ diśi pañcāśallokadhātvasaṃkhyeyaśatasahasrāṇyatikramya tadekaṃ paramāṇurajaḥ samupanikṣipet| anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇi sa puruṣaḥ sarvāṃstāllokadhātūna vyapagatapṛthivīdhātūn kuryāt, sarvāṇi ca tāni pṛthivīdhātuparamāṇurajāṃsi anena paryāyeṇa anena ca lakṣanikṣepeṇa pūrvasyāṃ diśyupanikṣipet| tatkiṃ manyadhve kulaputrāḥ śakyaṃ te lokadhātavaḥ kenaciccintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā? evamukte maitreyo bodhisattvo mahāsattvaḥ sa ca sarvāvān bodhisattvagaṇo bodhisattvarāśirbhagavantametadavocat-asaṃkhyeyāste bhagavallokadhātavaḥ, agaṇanīyāścittabhūmisamatikrāntāḥ| sarvaśrāvakapratyekabuddhairapi bhagavan āryeṇa jñānena na śakyaṃ cintayituṃ vā gaṇayituṃ vā tulayituṃ vā upalakṣayituṃ vā| asmākamapi tāvad bhagavan avaivartyabhūmisthitānāṃ bodhisattvānāṃ mahāsattvānāmasmin sthāne cittagocaro na pravartate| tāvadaprameyā bhagavaṃste lokadhātavo bhaveyuriti||
evamukte bhagavāṃstān bodhisattvān mahāsattvānetadavocat-ārocayāmi vaḥ kulaputrāḥ, prativedayāmi vaḥ| yāvantaḥ kulaputrāste lokadhātavo yeṣu tena puruṣeṇa tāni paramāṇurajāṃsyupanikṣiptāni, yeṣu ca nopanikṣiptāni, sarveṣu teṣu kulaputra lokadhātukoṭīnayutaśatasahasreṣu na tāvanti paramāṇurajāṃsi saṃvidyante, yāvanti mama kalpakoṭīnayutaśatasahasrāṇyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya| yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmi, anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu, ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayaḥ, teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni, mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni| api tu khalu punaḥ kulaputrāḥ, tathāgata āgatāgatānāṃ sattvānāmindriyavīryavaimātratāṃ vyavalokya tasmiṃstasminnātmano nāma vyāharati| tasmiṃstasmiṃścātmanaḥ parinirvāṇaṃ vyāharati, tathā tathā ca sattvān paritoṣayati nānāvidhairdharmaparyāyaiḥ| tatra kulaputrāstathāgato nānādhimuktānāṃ sattvānāmalpakuśalamūlānāṃ bahūpakleśānāmevaṃ vadati-daharo'hamasmi bhikṣavo jātyābhiniṣkrāntaḥ| acirābhisaṃbuddho'smi bhikṣavo'nuttarāṃ samyaksaṃbodhim| yatkhalu punaḥ kulaputrāḥ, tathāgata evaṃ cirābhisaṃbuddha evaṃ vyāharati-acirābhisaṃbuddho'hamasmīti, nānyatra sattvānāṃ paripācanārtham| avatāraṇārthamete dharmaparyāyā bhāṣitāḥ| sarve ca te kulaputrā dharmaparyāyāstathāgatena sattvānāṃ vinayārthāya bhāṣitāḥ|
yāṃ ca kulaputrāstathāgataḥ sattvānāṃ vinayārthavācaṃ bhāṣate ātmopadarśanena vā paropadarśanena vā, ātmārambaṇena vā parārambanena vā yatkiṃcittathāgato vyāharati, sarve te dharmaparyāyāḥ satyāstathāgatena bhāṣitāḥ| nāstyatra tathāgatasya mṛṣāvādaḥ| tatkasya hetoḥ? dṛṣṭaṃ hi tathāgatena traidhātukaṃ yathābhūtam| na jāyate na mriyate na cyavate nopapadyate na saṃsarati na parinirvāti, na bhūtaṃ nābhūtaṃ na santaṃ nāsantaṃ na tathā nānyathā na vitathā nāvitathā| na tathā traidhātukaṃ tathāgatena dṛṣṭaṃ yathā bālapṛthagjanāḥ paśyanti| pratyakṣadharmā tathāgataḥ khalvasmin sthāne'saṃpramoṣadharmā| tatra tathāgato yāṃ kāṃcidvācaṃ vyāharati, sarvaṃ tatsatyaṃ na mṛṣā nānyathā| api tu khalu punaḥ sattvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārthaṃ vividhān dharmaparyāyān vividhairārambaṇairvyāharati| yaddhi kulaputrāstathāgatena kartavyaṃ tattathāgataḥ karoti| tāvaccirābhisaṃbuddho'parimitāyuṣpramāṇastathāgataḥ sadā sthitaḥ| aparinirvṛtastathāgataḥ parinirvāṇamādarśayati vaineyavaśena| na ca tāvanme kulaputrā adyāpi paurvikī bodhisattvacaryāṃ pariniṣpāditā| āyuṣpramāṇamapyaparipūrṇam| api tu khalu punaḥ kulaputrā adyāpi taddviguṇena me kalpakoṭīnayutaśatasahasrāṇi bhaviṣyanti āyuṣpramāṇasyāparipūrṇatvāt| idānīṃ khalu punarahaṃ kulaputrā aparinirvāyamāṇa eva parinirvāṇamārocayāmi| tatkasya hetoḥ? sattvānahaṃ kulaputrā anena paryāyeṇa paripācayāmi-mā haiva me'ticiraṃ tiṣṭhato'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannāḥ tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyuḥ, na ca tathāgate durlabhasaṃjñāmutpādayeyuḥ-āsannā vayaṃ tathāgatasyeti|
vīryaṃ nārabheyustraidhātukānniḥsaraṇārtham, na ca tathāgate durlabhasaṃjñāmutpādayeyuḥ| tataḥ kulaputrāḥ tathāgataḥ upāyakauśalyena teṣāṃ sattvānāṃ durlabhaprādurbhāvo bhikṣavastathāgata iti vācaṃ vyāharati sma| tatkasya hetoḥ? tathā hi teṣāṃ sattvānāṃ bahubhiḥ kalpakoṭīnayutaśatasahasrairapi tathāgatadarśanaṃ bhavati vā na vā| tataḥ khalvahaṃ kulaputrāstadārambaṇaṃ kṛtvaivaṃ vadāmi-durlabhaprādurbhāvā hi bhikṣavastathāgatā iti| te bhūyasyā mātrayā durlabhaprādurbhāvāṃstathāgatān viditvā āścaryasaṃjñāmutpādayiṣyanti, śokasaṃjñāmutpādayiṣyanti| apaśyantaśca tathāgatānarhataḥ samyaksaṃbuddhān tṛṣitā bhaviṣyanti tathāgatadarśanāya| teṣāṃ tāni tathāgatārambaṇamanaskārakuśalamūlāni dīrgharātramarthāya hitāya sukhāya ca bhaviṣyanti| etamarthaṃ viditvā tathāgato'parinirvāyanneva parinirvāṇamārocayati sattvānāṃ vaineyavaśamupādāya| tathāgatasyaiṣa kulaputrā dharmaparyāyo yadevaṃ vyāharati| nāstyatra tathāgatasya mṛṣāvādaḥ||
tadyathāpi nāma kulaputrāḥ kaścideva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya| tasya ca puruṣasya bahavaḥ putrā bhaveyurdaśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā| sa ca vaidyaḥ pravāsagato bhavet, te cāsya sarve putrā garapīḍā vā viṣapīḍā vā bhaveyuḥ| tena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirabhitūrṇā bhaveyuḥ| te tena gareṇa vā viṣeṇa vā dahyamānāḥ pṛthivyāṃ prapateyuḥ| atha sa teṣāṃ vaidyaḥ pitā pravāsādāgacchet| te cāsya putrāstena gareṇa vā viṣeṇa vā duḥkhābhirvedanābhirārtāḥ| kecidviparītasaṃjñino bhaveyuḥ, kecidaviparītasaṃjñino bhaveyuḥ| sarve ca te tenaiva duḥkhenārtāstaṃ pitaraṃ dṛṣṭvābhinandeyuḥ, evaṃ cainaṃ vadeyuḥ-diṣṭyāsi tāta kṣemasvastibhyāmāgataḥ| tadasmākamasmādātmoparodhād garādvā viṣādvā parimocayasva| dadasva nastāta jīvitamiti|
atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānān, tato mahābhaiṣajyaṃ samudānayitvā varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannaṃ ca, śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyāt, evaṃ cainān vadet-pibatha putrā idaṃ mahābhaiṣajyaṃ varṇasaṃpannaṃ gandhasaṃpannaṃ rasasaṃpannam| idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve, svasthā bhaviṣyatha arogāśca| tatra ye tasya vaidyasya putrā aviparītasaṃjñinaḥ te bhaiṣajyasya varṇaṃ ca dṛṣṭvā gandhaṃ cāghrāya rasaṃ cāsvādya kṣipramevābhyavahareyuḥ| te cābhyavaharantastasmādābādhāt sarveṇa sarvaṃ vimuktā bhaveyuḥ| ye punastasya putrā viparītasaṃjñinaḥ te taṃ pitaramabhinandeyuḥ, enaṃ caivaṃ vadeyuḥ-diṣṭayāsi tāta kṣemasvastibhyāmāgato yastvamasmākaṃ cikitsaka iti| te caivaṃ vācaṃ bhāṣeran, tacca bhaiṣajyamupanāmitaṃ na pibeyuḥ| tatkasya hetoḥ? tathā hi teṣāṃ tayā viparītasaṃjñyā tad bhaiṣajyamupanāmitaṃ varṇenāpi na rocate, gandhenāpi rasenāpi na rocate| atha khalu sa vaidyapuruṣa evaṃ cintayet-ime mama putrā anena gareṇa vā viṣeṇa vā viparītasaṃjñinaḥ|
te khalvidaṃ mahābhaiṣajyaṃ na pibanti, māṃ cābhinandanti| yannavahamimān putrānupāyakauśalyena idaṃ bhaiṣajyaṃ pāyayeyamiti| atha khalu sa vaidyastān putrānupāyakauśalyena tadbhaiṣajyaṃ pāyayitukāma evaṃ vadet-jīrṇo'hamasmi kulaputrāḥ, vṛddho mahallakaḥ| kālakriyā ca me pratyupasthitā| mā ca yūyaṃ putrāḥ śociṣṭha, mā ca klamamāpadhvam| idaṃ vo mayā mahābhaiṣajyamupanītam| sacedākāṅkṣadhve, tadeva bhaiṣajyaṃ pibadhvam| sa evaṃ tān putrānupāyakauśalyena anuśiṣya anyataraṃ janapadapradeśaṃ prakrāntaḥ| tatra gatvā kālagatamātmānaṃ yeṣāṃ glānānāṃ putrāṇāmārocayet, te tasmin samaye'tīva śocayeyuḥ, atīva parideveyuḥ-yo hyasmākaṃ pitā nātho janako'nukampakaḥ so'pi nāmaikaḥ kālagataḥ, te'dya vayamanāthāḥ saṃvṛttāḥ| te khalvanāthabhūtamātmānaṃ samanupaśyanto'śaraṇamātmānaṃ samanupaśyanto'bhīkṣṇaṃ śokārtā bhaveyuḥ| teṣāṃ ca tayābhīkṣṇaṃ śokārtatayā sā viparītasaṃjñā aviparītasaṃjñā bhavet| yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tadvarṇagandharasopetameva saṃjānīyuḥ| tatastasmin samaye tadbhaiṣajyamabhyavahareyuḥ| te cābhyavaharantastasmādābādhāt parimuktā bhaveyuḥ| atha khalu sa vaidyastān putrānābādhavimuktān viditvā punarevātmānamupadarśayet| tatkiṃ manyadhve kulaputrā mā haiva tasya vaidyasya tadupāyakauśalyaṃ kurvataḥ kaścinmṛṣāvādena saṃcodayet? āhuḥ-no hīdaṃ bhagavan, no hīdaṃ sugata| āha-evameva kulaputrāḥ ahamapyaprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imāmanuttarāṃ samyaksaṃbodhim| api tu khalu punaḥ kulaputrāḥ ahamantarāntaramevaṃrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham| na ca me kaścidatra sthāne mṛṣāvādo bhavati||
atha khalu bhagavānimāmeva arthagatiṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimāṃ gāthā abhāṣata—
acintiyā kalpasahasrakoṭyo
yāsāṃ pramāṇaṃ na kadāci vidyate|
prāptā mayā eṣa tadāgrabodhi-
rdharmaṃ ca deśemyahu nityakālam||1||
samādapemī bahubodhisattvān
bauddhasmi jñānasmi sthapemi caiva|
sattvāna koṭīnayutānanekān
paripācayāmī bahukalpakoṭyaḥ||2||
nirvāṇabhūmiṃ cupadarśayāmi
vinayārtha sattvāna vadāmyupāyam|
na cāpi nirvāmyahu tasmi kāle
ihaiva co dharmu prakāśayāmi||3||
tatrāpi cātmānamadhiṣṭhahāmi
sarvāṃśca sattvāna tathaiva cāham|
viparītabuddhī ca narā vimūḍhāḥ
tatraiva tiṣṭhantu na paśyiṣū mām||4||
parinirvṛtaṃ dṛṣṭva mamātmabhāvaṃ
dhātūṣu pūjāṃ vividhāṃ karonti|
māṃ cā apaśyanti janenti tṛṣṇāṃ
tatorjukaṃ citta prabhoti teṣām||5||
ṛjū yadā te mṛdumārdavāśca
utsṛṣṭakāmāśca bhavanti sattvāḥ|
tato ahaṃ śrāvakasaṃgha kṛtvāḥ
ātmāna darśemyahu gṛdhrakūṭe||6||
evaṃ ca haṃ teṣa vadāmi paścāt
ihaiva nāhaṃ tada āsi nirvṛtaḥ|
upāyakauśalya mameti bhikṣavaḥ
punaḥ puno bhomyahu jīvaloke||7||
anyehi sattvehi puraskṛto'haṃ
teṣāṃ prakāśemi mamāgrabodhim|
yūyaṃ ca śabdaṃ na śṛṇotha mahyaṃ
anyatra so nirvṛtu lokanāthaḥ||8||
paśyāmyahaṃ sattva vihanyamānān
na cāhu darśemi tadātmabhāvam|
spṛhentu tāvanmama darśanasya
tṛṣitāna saddharmu prakāśayiṣye||9||
sadādhiṣṭhānaṃ mama etadīdṛśaṃ
acintiyā kalpasahasrakoṭyaḥ|
na ca cyavāmī itu gṛdhrakūṭāt
anyāsu śayyāsanakoṭibhiśca||10||
yadāpi sattvā ima lokadhātuṃ
paśyanti kalpenti ca dahyamānam|
tadāpi cedaṃ mama buddhakṣetraṃ
paripūrṇa bhotī marumānuṣāṇām||11||
krīḍā ratī teṣa vicitra bhoti
udyānaprāsādavimānakoṭyaḥ|
pratimaṇḍitaṃ ratnamayaiśca parvatai-
rdrumaistathā puṣpaphalairupetaiḥ||12||
upariṃ ca devābhihananti tūryān
mandāravarṣaṃ ca visarjayanti|
mamaṃ ca abhyokiri śrāvakāṃśca
ye cānya bodhāviha prasthitā vidū||13||
evaṃ ca me kṣetramidaṃ sadā sthitaṃ
anye ca kalpentimu dahyamānam|
subhairavaṃ paśyiṣu lokadhātuṃ
upadrutaṃ śokaśatābhikīrṇam||14||
na cāpi me nāma śṛṇonti jātu
tathāgatānāṃ bahukalpakoṭibhiḥ|
dharmasya vā mahya gaṇasya cāpi
pāpasya karmasya phalevarūpam||15||
lyadā tu sattvā mṛdu mārdavāśca
utpanna bhontīha manuṣyaloke|
utpannamātrāśca śubhena karmaṇā
paśyanti māṃ dharmu prakāśayantam||16||
na cāhu bhāṣāmi kadāci teṣāṃ
imāṃ kriyāmīdṛśikīmanuttarām|
teno ahaṃ dṛṣṭa cirasya bhomi
tato'sya bhāṣāmi sudurlabhā jināḥ||17||
etādṛśaṃ jñānabalaṃ mayedaṃ
prabhāsvaraṃ yasya na kaścidantaḥ|
āyuśca me dīrghamanantakalpaṃ
samupārjitaṃ pūrva caritva caryām||18||
mā saṃśayaṃ atra kurudhva paṇḍitā
vicikitsitaṃ co jahathā aśeṣam|
bhūtāṃ prabhāṣāmyahameta vācaṃ
mṛṣā mamā naiva kadāci vāg bhavet||19||
yathā hi so vaidya upāyaśikṣito
viparītasaṃjñīna sutāna hetoḥ|
jīvantamātmāna mṛteti brūyāt
taṃ vaidyu vijño na mṛṣeṇa codayet||20||
yameva haṃ lokapitā svayaṃbhūḥ
cikitsakaḥ sarvaprajāna nāthaḥ|
viparīta mūḍhāṃśca viditva bālān
anirvṛto nirvṛta darśayāmi||21||
kiṃ kāraṇaṃ mahyamabhīkṣṇadarśanād
viśraddha bhontī abudhā ajānakāḥ|
viśvasta kāmeṣu pramatta bhontī
pramādahetoḥ prapatanti durgatim||22||
cariṃ cariṃ jāniya nityakālaṃ
vadāmi sattvāna tathā tathāham|
kathaṃ nu bodhāvupanāmayeyaṃ
katha buddhadharmāṇa bhaveyu lābhinaḥ||23||
ityāryasaddharmapuṇḍarīke dharmaparyāye tathāgatāyuṣpramāṇaparivarto nāma pañcadaśamaḥ||
16 puṇyaparyāyaparivartaḥ|
asmin khalu punastathāgatāyuṣpramāṇanirdeśe nirdiśyamāne aprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaḥ kṛto'bhūt| atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma-asmin khalu punarajita tathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne aṣṭaṣaṣṭigaṅgānadīvālukāsamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāmanutpattikadharmakṣāntirutpannā| ebhyaḥ sahasraguṇena yeṣāṃ bodhisattvānāṃ mahāsattvānāṃ dhāraṇīpratilambho'bhūt| anyeṣāṃ ca sāhasrikalokadhātuparamāṇurajaḥsamānāṃ bodhisattvānāṃ mahāsattvānāmimaṃ dharmaparyāyaṃ śrutvā asaṅgapratibhānatāpratilambho'bhūt| anyeṣāṃ ca dvisāhasrikalokadhātuparamāṇurajaḥsamānāṃ bodhisattvānāṃ mahāsattvānāṃ koṭīnayutaśatasahasraparivartāyā dhāraṇyāḥ pratilambho'bhūt|
anye ca trisāhasrikalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā avaivartyadharmacakraṃ pravartayāmāsuḥ| anye ca madhyamakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā vimalanirbhāsacakraṃ pravartayāmāsuḥ| anye ca kṣudrakalokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā aṣṭajāti[prati]baddhā abhūvan anuttarāyāṃ samyaksaṃbodhau| anye ca catuścāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā caturjātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau| anye ca tricāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā trijātipratibaddhā abhūvan anuttarāyāṃ samyaksaṃbodhau| anye ca dvicāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā dvijātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau| anye caikacāturdvīpikā lokadhātuparamāṇurajaḥsamā bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śrutvā ekajātipratibaddhā abhūvannanuttarāyāṃ samyaksaṃbodhau| aṣṭatrisāhasramahāsāhasralokadhātuparamāṇurajaḥsamaiśca bodhisattvairmahāsattvairimaṃ dharmaparyāyaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni||
atha samanantaranirdiṣṭe bhagavataiṣāṃ bodhisattvānāṃ mahāsattvānāṃ dharmābhisamaye pratiṣṭhāne, atha tāvadevoparivaihāyasādantarīkṣānmāndāravamahāmāndāravāṇāṃ puṣpāṇāṃ puṣpavarṣamabhipravṛṣṭam| teṣu ca lokadhātukoṭīnayutaśatasahasreṣu yāni tāni buddhakoṭīnayutaśatasahasrāṇyāgatya ratnavṛkṣamūleṣu siṃhāsanopaviṣṭāni, tāni sarvāṇi cāvakiranti sma, abhyavakiranti sma, abhiprakiranti sma| bhagavantaṃ ca śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ parinirvṛtaṃ siṃhāsanopaviṣṭamavakiranti sma, abhyavakiranti sma, abhiprakiranti sma| taṃ ca sarvāvantaṃ bodhisattvagaṇaṃ tāścatasraḥ parṣado'vakiranti sma, abhyavakiranti sma, abhiprakiranti sma| divyāni ca candanāgarucūrṇānyantarīkṣāt pravarṣanti sma| upariṣṭāccāntarīkṣe vaihāyasaṃ mahādundubhayo'ghaṭṭitāḥ praṇedurmanojñamadhuragambhīranirghoṣāḥ| divyāni ca dūṣyayugmaśatasahasrāṇyupariṣṭādantarīkṣāt prapatanti sma| hārārdhahāramuktāhāramaṇiratnamahāratnāni copariṣṭādvaihāyasamantarīkṣe samantāt savāsu dikṣu pralambanti sma| samantācca anarghaprāptasya dhūpasya ghaṭikāsahasrāṇi ratnamayāni svayameva pravicaranti sma| ekaikasya ca tathāgatasya ratnamayīṃ chatrāvalīṃ yāvad brahmalokādupari vaihāyasamantarīkṣe bodhisattvā mahāsattvā dhārayāmāsuḥ| anena paryāyeṇa sarveṣāṃ teṣāmaprameyāṇāmasaṃkhyeyānāṃ buddhakoṭīnayutaśatasahasrāṇāṃ te bodhisattvā mahāsattvā ratnamayīṃ chatrāvalīṃ yāvadbrahmalokādupari vaihāyasamantarīkṣe dhārayāmāsuḥ| pṛthak pṛthag gāthābhinirhārairbhūtairbuddhastavaistāṃstathāgatānābhiṣṭuvanti sma||
atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāmimā gāthā abhāṣata—
āścarya dharmaḥ sugatena śrāvito
na jātu asmābhiḥ śrutaiṣa pūrvam|
mahātmatā yādṛśi nāyakānāṃ
āyuṣpramāṇaṃ ca yathā anantam||1||
evaṃ ca dharmaṃ śruṇiyāna adya
vibhajyamānaṃ sugatena saṃmukham|
prītisphuṭāḥ prāṇasahasrakoṭyo
ya aurasā lokavināyakasya||2||
avivartiyā keci sthitāgrabodhau
keci sthitā dhāraṇiye varāyām|
asaṅgapratibhāṇi sthitāśca kecit
koṭīsahasrāya ca dhāraṇīye||3||
paramāṇukṣetrasya tathaiva cānye
ye prasthitā uttamabuddhajñāne|
kecicca jātībhi tathaiva cāṣṭabhi
jinā bhaviṣyanti anantadarśinaḥ||4||
kecittu catvāri atikramitvā
kecitribhiścaiva dvibhiśca anye|
lapsyanti bodhiṃ paramārthadarśinaḥ
śruṇitva dharmaṃ imu nāyakasya||5||
ke cāpi ekāya sthihitva jātyā
sarvajña bhoṣyanti bhavāntareṇa|
śruṇitva āyu imu nāyakasya
etādṛśaṃ labdhu phalaṃ anāsravam||6||
aṣṭāna kṣetrāṇa yathā rajo bhavet
evāpramāṇā gaṇanāya tattakāḥ|
yāḥ sattvakoṭyo hi śruṇitva dharmaṃ
utpādayiṃsū varabodhicittam||7||
etādṛśaṃ karma kṛtaṃ maharṣiṇā
prakāśayantenima buddhabodhim|
anantakaṃ yasya pramāṇu nāsti
ākāśadhātū ca yathāprameyaḥ||8||
māndāravāṇāṃ ca pravarṣi varṣaṃ
bahudevaputrāṇa sahasrakoṭyaḥ|
śakrāśca brahmā yathā gaṅgavālikā
ye āgatā kṣetrasahasrakoṭibhiḥ||9||
sugandhacūrṇāni ca candanasya
agarusya cūrṇāni ca muñcamānāḥ|
caranti ākāśi yathaiva pakṣī
abhyokirantā vidhivajjinendrān||10||
upariṃ ca vaihāyasu dundubhīyo
ninādayanto madhurā aghaṭṭitāḥ|
divyāna dūṣyāṇa sahasrakoṭyaḥ
kṣipanti bhrāmenti ca nāyakānām||11||
anarghamūlyasya ca dhūpanasya
ratnāmayī ghaṭikasahasrakoṭyaḥ|
svayaṃ samantena viceru tatra
pūjārtha lokādhipatisya tāyinaḥ||12||
uccān mahantān ratanāmayāṃśca
chatrāṇa koṭīnayutānanantān|
dhārantime paṇḍita bodhisattvāḥ
avataṃsakān yāvat brahmalokāt||13||
savaijayantāṃśca sudarśanīyān
dhvajāṃśca oropayi nāyakānām|
gāthāsahasraiśca abhiṣṭuvanti
prahṛṣṭacittāḥ sugatasya putrāḥ||14||
etādṛśāścaryaviśiṣṭa adbhutā
vicitra dṛśyantimi adya nāyakāḥ|
āyuṣpramāṇasya nidarśanena
prāmodyalabdhā imi sarvasattvāḥ||15||
vipulo'dya artho daśasū diśāsu
ghoṣaśca abhyudgatu nāyakānām|
saṃtarpitāḥ prāṇasahasrakoṭyaḥ
kuśalena bodhāya samanvitāśca||16||
atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma-yairajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvairekacittotpādikāpyadhimuktirutpāditā, abhiśraddadhānatā vā kṛtā, kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu, sādhu ca suṣṭhu ca manasi kuru| bhāṣiṣye'haṃ yāvat puṇyaṃ prasavantīti| tadyathāpi nāma ajitakaścideva kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhikāṅkṣamāṇaḥ pañcasu pāramitāsvaṣṭau kalpakoṭīnayutaśatasahasrāṇi caret| tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā, yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtā, asya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti, sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti, saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate| evaṃrūpeṇa ajita puṇyābhisaṃskāreṇa samanvāgataḥ kulaputro vā kuladuhitā vā vivartate'nuttarāyāḥ samyaksaṃbodheriti naitat sthānaṃ vidyate||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata-
yaśca pāramitāḥ pañca samādāyehi vartate|
idaṃ jñānaṃ gaveṣanto buddhajñānamanuttaram||17||
kalpakoṭīsahasrāṇi aṣṭau pūrṇāni yujyate|
dānaṃ dadanto buddhebhyaḥ śrāvakebhyaḥ punaḥ punaḥ||18||
pratyekabuddhāṃstarpento bodhisattvāna koṭiyaḥ|
khādyabhojyānnapānehi vastraśayyāsanehi ca||19||
pratiśrayān vihārāṃśca candanasyeha kārayet|
ārāmān ramaṇīyāṃśca caṃkramasthānaśobhitān||20||
etādṛśaṃ daditvāna dānaṃ citra bahūvidham|
kalpakoṭīsahasrāṇi datvā bodhāya nāmayet||21||
punaśca śīlaṃ rakṣeta śuddhaṃ saṃbuddhavarṇitam|
akhaṇḍaṃ saṃstutaṃ vijñairbuddhajñānasya kāraṇāt||22||
punaśca kṣānti bhāveta dāntabhūmau pratiṣṭhitaḥ|
dhṛtimān smṛtimāṃścaiva paribhāṣāḥ kṣame bahūḥ||23||
ye copalambhikāḥ sattvā adhimāne pratiṣṭhitāḥ|
kutsanaṃ ca sahetteṣāṃ buddhajñānasya kāraṇāt||24||
nityodyuktaśca vīryasmin abhiyukto dṛḍhasmṛtiḥ|
ananyamanasaṃkalpo bhaveyā kalpakoṭiyaḥ||25||
araṇyavāsi tiṣṭhanto caṃkramaṃ abhiruhya ca|
styānamiddhaṃ ca varjitvā kalpakoṭyo hi yaścaret||26||
yaśca dhyāyī mahādhyāyī dhyānārāmaḥ samāhitaḥ|
kalpakoṭyaḥ sthito dhyāyet sahasrāṇyaṣṭanūnakāḥ||27||
tena dhyānena so vīraḥ prārthayed bodhimuttamām|
ahaṃ syāmiti sarvajño dhyānapāramitāṃ gataḥ||28||
yacca puṇyaṃ bhavetteṣāṃ niṣevitvā imāṃ kriyām|
kalpakoṭīsahasrāṇi ye pūrvaṃ parikīrtitāḥ||29||
āyuṃ ca mama yo śrutvā strī vāpi puruṣo'pi vā|
ekakṣaṇaṃ pi śraddhāti idaṃ puṇyamanantakam||30||
vicikitsāṃ ca varjitvā iñjitā manyitāni ca|
adhimucyenmuhūrtaṃ pi phalaṃ tasyedamīdṛśam||31||
bodhisattvāśca ye bhonti caritāḥ kalpakoṭiyaḥ|
na te trasanti śrutvedaṃ mama āyuracintiyam||32||
mūrdhena ca namasyanti ahamapyedṛśo bhavet|
anāgatasminnadhvāni tāreyaṃ prāṇikoṭiyaḥ||33||
yathā śākyamunirnāthaḥ śākyasiṃho mahāmuniḥ|
bodhimaṇḍe niṣīditvā siṃhanādamidaṃ nadet||34||
ahamapyanāgate'dhvāni satkṛtaḥ sarvadehinām|
bodhimaṇḍe niṣīditvā āyuṃ deśeṣyamīdṛśam||35||
adhyāśayena saṃpannāḥ śrutādhārāśca ye narāḥ|
saṃdhābhāṣyaṃ vijānanti kāṅkṣā teṣāṃ na vidyate||36||
punaraparamajita ya imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā avataredadhimucyeta avagāheta avabudhyeta, so'smādaprameyataraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam| kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayeda dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryāt, gurukuryānmānayet pūjayet satkārayedvā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapātakābhistailapradīpairvā ghṛtapradīpairvā gandhatailapradīpairvā, bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam||
yadā ca ajita sa kulaputro vā kuladuhitā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāya śrutvā adhyāśayenādhimucyate, tadā tasyedamadhyāśayalakṣaṇaṃ veditavyam-yaduta gṛdhrakūṭaparvatagataṃ māṃ dharmaṃ nirdeśayantaṃ drakṣyati bodhisattvagaṇaparivṛtaṃ bodhisattvagaṇapuraskṛtaṃ śrāvakasaṃghamadhyagatam| idaṃ ca me buddhakṣetraṃ sahāṃ lokadhātuṃ vaiḍūryamayīṃ samaprastarāṃ drakṣyati suvarṇasūtrāṣṭāpadavinaddhāṃ ratnavṛkṣairvicitritām| kūṭāgāraparibhogeṣu ca atra bodhisattvān nivasato drakṣyati| idamajita adhyāśayenādhimuktasya kulaputrasya vā kuladuhiturvā adhyāśayalakṣaṇaṃ veditavyam||
api tu khalu punarajita tānapyahamadhyāśayādhimuktān kulaputrān vadāmi, ye tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ śrutvā na pratikṣepsyanti uttari cābhyanumodayiṣyanti| kaṃḥ punarvādo ye dhārayiṣyanti vācayiṣyanti| tatastathāgataṃ soṃ'sena pariharati ya imaṃ dharmaparyāyaṃ pustakagataṃ kṛtvā aṃsena pariharati| na me tenājita kulaputreṇa vā kuladuhitrā vā stūpāḥ kartavyāḥ, na vihārā kartavyāḥ, na bhikṣusaṃghāya glānapratyayabhaiṣajyapariṣkārāstenānupradeyā bhavanti| tatkasya hetoḥ? kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā, saptaratnamayāśca stūpāḥ kāritāḥ, yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratāḥ, teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhirvividhama-dhuramanojñapaṭupaṭahadundubhimahādundubhibhirvādyatālaninādarnirghoṣaśabdairnānāvidhaiśca gītanṛtyalāsyaprakārairbahubhiraparimitairbahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati| imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ|
pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsāḥ| ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ| te ca bahvaprameyā yaduta śataṃ vā sahasraṃ vā śatasahasraṃ vā koṭī vā koṭīśataṃ vā koṭīsahasraṃ vā koṭiśatasahasraṃ vā koṭīnayutaśatasahasraṃ vā| te ca mama saṃmukhaṃ śrāvakasaṃghasya niryātitāḥ, te ca mayā paribhuktā veditavyāḥ| ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayedvā vācayedvā deśayedvā likhedvā lekhayedvā, tadanenāhamajitaparyāyeṇa evaṃ vadāmi-na me tena parinirvṛtasya dhātustūpāḥ kārayitavyāḥ, na saṃghapūjā| kaḥ punarvādo'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā saṃpādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā saṃpādayet, bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyamaprameyamasaṃkhyeyamaparyantam|
tadyathāpi nāma ajita ākāśa dhāturaparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣu, evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayedvā vācayedvā deśayedvā likhedvā likhāpayedvā| tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet, tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta, bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet, pareṣāṃ ca saṃprakāśayet, kṣāntyā ca saṃpādayet, śīlavāṃśca bhavet, kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhavet, dāntaśca bhavedanabhyasūyakaśca, apagatakrodhamanaskāro'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhavet, vīryavāṃśca nityābhiyuktaśca bhavet, buddhadharmaparyeṣṭyā dhyāyī ca bhavet, pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet, praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā|
yasya kasyacidajita bodhisattvasya mahāsattvasya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya dhārayataḥ ime evaṃrūpā guṇā bhaveyurye mayā parikīrtitāḥ, so'jita kulaputro vā kuladuhitā vā evaṃ veditavyaḥ-bodhimaṇḍasaṃprasthito'yaṃ kulaputro vā kuladuhitā vā bodhimabhisaṃboddhuṃ bodhivṛkṣamūlaṃ gacchati| yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṃkramedvā, tatra ajita tathāgatamuddiśya caityaṃ kartavyam, tathāgatastūpo'yamiti ca sa vaktavyaḥ sadevakena lokeneti||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
puṇyaskandho aparyanto varṇito me punaḥ punaḥ|
ya idaṃ dhārayetsūtraṃ nirvṛte naranāyake||37||
pūjāśca me kṛtāstena dhātustūpāśca kāritāḥ|
ratnāmayā vicitrāśca darśanīyaḥ suśobhanāḥ||38||
brahmalokasamā uccā chatrāvalibhiranvitāḥ|
pariṇāhavantaḥ śrīmanto vaijayantīsamanvitāḥ||39||
paṭughaṇṭā raṇantaśca paṭṭadāmopaśobhitāḥ|
vāteritāstathā ghaṇṭā śobhanti jinadhātuṣu||40||
pūjā ca vipulā teṣāṃ puṣpagandhavilepanaiḥ|
kṛtā vādyaiśca vastraiśca dundubhībhiḥ punaḥ puna||41||
madhurā vādyabhāṇḍā ca vāditā teṣu dhātuṣu|
gandhatailapradīpāśca dattāste'pi samantataḥ||42||
ya idaṃ dhārayet sūtraṃ kṣayakāli ca deśayet|
īdṛśī me kṛtā tena vividhā pūjanantikā||43||
agrā vihārakoṭyo'pi bahuścandanakāritāḥ|
dvātriṃśatī ca prāsādā uccaistvenāṣṭavattalāḥ||44||
śayyāsanairupastabdhāḥ khādyabhojyaiḥ samanvitāḥ|
praveṇī praṇīta prajñaptā āvāsāśca sahasraśaḥ||45||
ārāmāścaṃkramā dattāḥ puṣpārāmopaśobhitāḥ|
bahu ucchadakāścaiva bahurūpavicitritāḥ||46||
saṃghasya vividhā pūjā kṛtā me tena saṃmukham|
ya idaṃ dhārayetsūtraṃ nirvṛtasmin vināyake||47||
adhimuktisāro yo syādato bahutaraṃ hi saḥ|
puṇyaṃ labheta yo etatsūtraṃ vācellikheta vā||48||
likhāpayennaraḥ kaścit suniruktaṃ ca pustake|
pustakaṃ pūjayettacca gandhamālyavilepanaiḥ||49||
dīpaṃ ca dadyādyo nityaṃ gandhatailasya pūritam|
jātyutpalātimuktaiśca prakaraiścampakasya ca||50||
kuryādetādṛśīṃ pūjāṃ pustakeṣu ca yo naraḥ|
bahu prasavate puṇyaṃ pramāṇaṃ yasya no bhavet||51||
yathaivākāśadhātau hi pramāṇaṃ nopalabhyate||
diśāsu daśasū nityaṃ puṇyaskandho'yamīdṛśaḥ||52||
kaḥ punarvādo yaśca syāt kṣānto dāntaḥ samāhitaḥ|
śīlavāṃścaiva dhyāyī ca pratisaṃlānagocaraḥ||53||
akrodhano apiśunaścaityasmin gaurave sthitaḥ|
bhikṣūṇāṃ praṇato nityaṃ nādhimānī na cālasaḥ||54||
prajñavāṃścaiva dhīraśca praśnaṃ pṛṣṭo na kupyati|
anulomaṃ ca deśeti kṛpābuddhī ca prāṇiṣu||55||
ya īdṛśo bhavetkaścid yaḥ sūtraṃ dhārayedidam|
na tasya puṇyaskandhasya pramāṇamupalabhyate||56||
yadi kaścinnaraḥ paśyedīdṛśaṃ dharmabhāṇakam|
dhārayantamidaṃ sūtraṃ kuryādvai tasya satkriyām||57||
divyaiśca puṣpaistatha okireta
divyaiśca vastrairabhicchādayeta|
mūrdhena vanditva ca tasya pādau
tathāgato'yaṃ janayeta saṃjñām||58||
dṛṣṭvā ca taṃ cintayi tasmi kāle
gamiṣyate eṣa drumasya mūlam|
budhyiṣyate bodhimanuttarāṃ śivāṃ
hitāya lokasya sadevakasya||59||
yasmiṃśca so caṃkrami tādṛśo viduḥ
tiṣṭheta vā yatra niṣīdayedvā|
śayyāṃ ca kalpeya kahiṃci dhīro
bhāṣantu gāthāṃ pi tu ekasūtrāt||60||
yasmiṃśca stūpaṃ puruṣottamasya
kārāpayeccitrasudarśanīyam|
uddiśya buddhaṃ bhagavanta nāyakaṃ
pūjāṃ ca citrāṃ tahi kārayettathā||61||
mayā sa bhuktaḥ pṛthivīpradeśo
mayā svayaṃ caṃkramitaṃ ca tatraṃ|
tatropaviṣṭo ahameva ca syāṃ
yatra sthitaḥ so bhavi buddhaputraḥ||62||
iti śrīsaddharmapuṇḍarīke dharmaparyāye puṇyaparyāyaparivarto nāma ṣoḍaśamaḥ||
17 anumodanāpuṇyanirdeśaparivartaḥ|
atha khalu maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-yo bhagavan imaṃ dharmaparyāyaṃ deśyamānaṃ śrutvā anumodet kulaputro vā kuladuhitā vā, kiyantaṃ sa bhagavan kulaputro vā kuladuhitā vā puṇyaṃ prasavediti?
atha khalu maitreyo bodhisattvo mahāsattvastasyāṃ velāyāmimāṃ gāthāmabhāṣata—
yo nirvṛte mahāvīre śṛṇuyātsūtramīdṛśam|
śrutvā cābhyanumodeyā kiyantaṃ kuśalaṃ bhavet||1||
atha khalu bhagavān maitreyaṃ bodhisattvaṃ mahāsattvametadavocat-yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāya deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā, kumārikā vā, śrutvā ca abhyanumodeta, sacettato dharmaśravaṇādutthāya prakrāmet, sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalamaparasya sattvasyācakṣīta māturvā piturvā jñātervā, saṃmoditasya vā anyasya vā saṃstutasya kasyacit, so'pi yadi śrutvā anumodeta, anumodya ca punaranyasmai ācakṣīta| so'pi yadi śrutvānumodeta, anumodya ca so'pyaparasmai ācakṣīta, so'pi taṃ śrutvānumodeta| ityanena paryāyeṇa yāvat pañcāśat paraṃparayā| atha khalvajita yo'sau pañcāśattamaḥ puruṣo bhavet paraṃparāśravānumodakaḥ, tasyāpi tāvadahamajita kulaputrasya vā kuladuhiturvā anumodanāsahagataṃ puṇyābhisaṃskāramabhinirdekṣyāmi| taṃ śṛṇu, sādhu ca suṣṭhu ca manasikuru| bhāṣiṣye'haṃ te||
tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannāḥ, aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti| atha kaścideva puruṣaḥ samutpadyeta puṇyakāmo hitakāmastasya sattvakāyasya sarvakāmakrīḍāratiparibhogāniṣṭān kāntān priyān manāpān dadyāt| ekaikasya sattvasya jambudvīpaṃ paripūrṇaṃ dadyāt kāmakrīḍāratiparibhogāya, hiraṇyasuvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānaśvarathagorathahastirathān dadyāt prāsādān kūṭāgārān| anena paryāyeṇa ajita sa puruṣo dānapatirmahādānapatiḥ paripūrṇānyaśītiṃ varṣāṇi dānaṃ dadyāt| atha khalvajita sa puruṣo dānapatirmahādānapatirevaṃ cintayet-ime khalu sattvāḥ sarve mayā krīḍāpitā ramāpitāḥ sukhaṃ jivāpitāḥ| ime ca te bhavantaḥ sattvā balinaḥ palitaśiraso jīrṇavṛddhā mahallakā aśītivarṣikā jātyā| abhyāśībhūtāścaite kālakriyāyāḥ| yannvahametāṃstathāgatapravedite dharmavinaye'vatārayeyamanuśāsayeyam| atha khalvajita sa puruṣastān sarvasattvān samādāpayet| samādāpayitvā ca tathāgatapravedite dharmavinaye'vatārayed grāhayet|
tasya te sattvāstaṃ ca dharmaṃ śṛṇuyuḥ| śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ, sakṛdāgāmino'nāgāmino'nāgāmiphalaṃ prāpnuyuryāvadarhanto bhaveyuḥ, kṣīṇāsravā dhyāyino mahādhyāyino'ṣṭavimokṣadhyāyinaḥ| tatkiṃ manyase ajita api nu sa puruṣo dānapatirmahādānapatistatonidānaṃ bahu puṇyaṃ prasavedaprameyamasaṃkhyeyam? evamukte maitreyo bodhisattvo mahāsattvo bhagavantametadavocat-evametat bhagavan, evametat sugata| anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatirmahādānapatirbahu puṇyaṃ prasavet, yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt| kaḥ punarvādo yaduttariarhattve pratiṣṭhāpayet||
evamukte bhagavānajitaṃ bodhisattvaṃ mahāsattvametadavocat-ārocayāmi te ajita, prativedayāmi| yaśca sa dānapatirmahādānapatiḥ puruṣaścaturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasavet, yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta| yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu, yacca tasya puruṣasya dānapatermahādānapaterdānasahagatamarhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastu, idameva tato bahutaram| yo'yaṃ puruṣaḥ pañcāśattamaḥ, tataḥ puruṣaparaṃparāta ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodet| asya anumodanāsahagatasya ajita puṇyābhisaṃskārasya kuśalamūlābhisaṃskārasya anumodanāsahagatasya agrataḥasau paurviko dānasahagataśca arhattvapratiṣṭhāpanāsahagataśca puṇyābhisaṃskāraḥ śatatamīmapi kalāṃ nopayāti, sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīmapi kalāṃ nopayāti| saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upaniṣadamapi na kṣamate| evamaprameyamasaṃkhyeyamajita so'pi tāvat pañcāśattamaḥ paraṃparāśravaṇe puruṣa ito dharmaparyāyādantaśa ekagāthāmapi ekapadamapi anumodya ca puṇyaṃ prasavati| kaḥ punarvādo'jita yo'yaṃ mama saṃmukhamimaṃ dharmaparyāyaṃ śṛṇuyāt, śrutvā cābhyanumodet, aprameyataramasaṃkhyayetaraṃ tasyāhamajita taṃ puṇyābhisaṃskāraṃ vadāmi||
yaḥ khalu punarajita asya dharmaparyāyasya śravāṇārthaṃ kulaputro vā kuladuhitā vā svagṛhānniṣkramya vihāraṃ gacchet| sa ca gattvā tasminnimaṃ dharmaparyāyaṃ muhūrtakamapi śṛṇuyāt sthito vā niṣaṇṇo vā| sa sattvastanmātreṇa puṇyābhisaṃskāreṇa kṛtenopacitena jātivinivṛtto dvitīye samucchraye dvitīye ātmabhāvapratilambhe gorathānāṃ lābhī bhaviṣyati, aśvarathānāṃ hastirathānāṃ śibikānāṃ goyanānāmṛṣabhayānānāṃ divyānāṃ ca vimānānāṃ lābhī bhaviṣyati| sacet punastatra dharmaśravaṇe muhūrtamātramapi niṣadya idaṃ dharmaparyāyaṃ śṛṇuyāt, paraṃ vā niṣādayet, āsanasaṃvibhāgaṃ vā kuryādaparasya sattvasya, tena sa puṇyābhisaṃskāreṇa lābhī bhaviṣyati śakrāsanānāṃ brahmāsanānāṃ cakravartisaṃhāsanānām| sacet punarajita kaścideva kulaputro vā kuladuhitā vā aparaṃ puruṣamevaṃ vadet-āgaccha tvaṃ bhoḥ puruṣa|
saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ śṛṇuṣva| sa ca puruṣastasya tāṃ protsāhanāmāgamya yadi muhūrtamātramapi śṛṇuyāt, sa sattvastena protsāhena kuśalamūlenābhisaṃskṛtena dhāraṇīpratilabdhairbodhisattvaiḥ sārdhaṃ samavadhānaṃ pratilabhate| ajaḍaśca bhavati, tīkṣṇendriyaḥ prajñāvān| na tasya jātiśatasahasrairapi pūti mukhaṃ bhavati na durgandhi| nāpyasya jihvārogo bhavati, na mukharogo bhavati| na ca śyāmadanto bhavati, na viṣamadanto bhavati, na pītadanto bhavati, na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati, nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati| na cipīṭanāso bhavati, na vakranāso bhavati| na dīrghamukho bhavati, na vaṅkamukho bhavati, na kṛṣṇamukho bhavati, nāpriyadarśanamukhaḥ| api tu khalvajita sūkṣmasujātajihvādantoṣṭho bhavati āyatanāsaḥ| praṇītamukhamaṇḍalaḥ subhrūḥ suparinikṣiptalalāṭo bhavati| suparipūrṇapuruṣavyañjanapratilābhī ca bhavati| tathāgataṃ ca avavādānuśāsakaṃ pratilabhate| kṣipraṃ ca buddhairbhagavadbhiḥ saha samavadhānaṃ pratilabhate| paśya ajita ekasattvamapi nāma utsāhayitvā iyat puṇyaṃ prasavati| kaḥ punarvādo yaḥ satkṛtya śṛṇuyāt, satkṛtya vācayet, satkṛtya deśayet, satkṛtya prakāśayediti||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
pañcāśimo yaśca paraṃparāyāṃ
sūtrasyimasyo śṛṇutekagāthām|
anumodayitvā ca prasannacittaḥ
śṛṇuṣva puṇyaṃ bhavi yattakaṃ tat||2||
sa caiva puruṣo bhavi dānadātā
sattvān koṭīnayuteṣu nityam|
ye pūrvamaupamyakṛtā mayā vai
tān sarvi tarpeya aśīti varṣān||3||
so dṛṣṭva teṣāṃ ca jarāmupasthitāṃ
valī ca khaṇḍaṃ ca śiraśca pāṇḍaram|
hāhādhimucyanti hi sarvasattvā
yannūna dharmeṇa hu ovadeyam||4||
so teṣa dharmaṃ vadatīha paścā-
nnirvāṇabhūmiṃ ca prakāśayeta|
sarve bhavāḥ phenamarīcikalpā
nirvidyathā sarvabhaveṣu kṣipram||5||
te sarvasattvāśca śruṇitva dharmaṃ
tasyaiva dātuḥ puruṣasya antikāt|
arhantabhūtā bhavi ekakāle
kṣīṇāsravā antimadehadhāriṇaḥ||6||
puṇyaṃ tato bahutaru tasya hi syat
paraṃparātaḥ śruṇi ekagāthām|
anumodi vā yattaku tasya puṇyaṃ
kala puṇyaskandhaḥ purimo na bhoti||7||
evaṃ bahu tasya bhaveta puṇyaṃ
anantakaṃ yasya pramāṇu nāsti|
gāthāṃ pi śrutvaika paraṃparāya
kiṃ vā punaḥ saṃmukha yo śruṇeyā||8||
yaścaikasattvaṃ pi vadeya tatra
protsāhaye gaccha śṛṇuṣva dharmam|
sudurlabhaṃ sutramidaṃ hi bhoti
kalpāna koṭīnayutairanekaiḥ||9||
sa cāpi protsāhitu tena sattvaḥ
śruṇeya sūtrema muhūrtakaṃ pi|
tasyāpi dharmasya phalaṃ śṛṇohi
mukharoga tasya na kadāci bhoti||10||
jihvāpi tasya na kadāci duḥkhati
na tasya dantā patitā bhavanti|
śyāmātha pītā viṣamā ca jātu
bībhatsitoṣṭho na ca jātu bhoti||11||
kuṭilaṃ ca śuṣkaṃ ca na jātu dīrghaṃ
mukhaṃ na cipiṭaṃ sya kadāci bhoti|
susaṃsthitā nāsa tathā lalāṭaṃ
dantā ca oṣṭho mukhamaṇḍalaṃ ca||12||
priyadarśano bhoti sadā narāṇāṃ
pūrtiṃ ca vakraṃ na kadāci bhoti|
yathotpalasyeha sadā sugandhiḥ
pravāyate tasya mukhasya gandhaḥ||13||
gṛhādvihāraṃ hi vrajitva dhīro
gaccheta sūtraṃ śravaṇāya etat|
gatvā ca so tatra śṛṇe muhūrtaṃ
prasannacittasya phalaṃ śṛṇotha||14||
sugauru tasyo bhavatetmabhāvaḥ
pariyāti co aśvarathehi dhīraḥ|
hastīrathāṃśco abhiruhya uccān
ratanehi citrānanucaṃkrameyā||15||
vibhūṣitāṃ so śibikāṃ labheta
narairanekairiha vāhyamānām|
gatvāpi dharmaṃ śravaṇāya tasya
phalaṃ śubhaṃ bhoti ca evarūpam||16||
niṣadya cāsau pariṣāya tatra
śuklena karmeṇa kṛtena tena|
śakrāsanānāṃ bhavate sa lābhī
brahmāsanānāṃ ca nṛpāsanānām||17||
iti śrīsaddharmapuṇḍarīke dharmaparyāye anumodanāpuṇyanirdeśaparivarto nāma saptadaśamaḥ||

    « Xem quyển trước «      « Kinh này có tổng cộng 7 quyển »       » Xem quyển tiếp theo »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Cảm tạ xứ Đức


Vô niệm (Pháp bảo Đàn kinh)


Gió Bấc


Kinh Bi Hoa

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 18.191.236.174 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập