Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê. Người trí như ngựa phi, bỏ sau con ngựa hènKinh Pháp cú (Kệ số 29)
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Người trí dù khoảnh khắc kề cận bậc hiền minh, cũng hiểu ngay lý pháp, như lưỡi nếm vị canh.Kinh Pháp Cú - Kệ số 65
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Nếu người nói nhiều kinh, không hành trì, phóng dật; như kẻ chăn bò người, không phần Sa-môn hạnh.Kinh Pháp cú (Kệ số 19)
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)

Trang chủ »» Kinh Bắc truyền »» Diệu Pháp Liên Hoa Kinh [妙法蓮華經] »» Bản Việt dịch quyển số 7 »»

Diệu Pháp Liên Hoa Kinh [妙法蓮華經] »» Bản Việt dịch quyển số 7


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Việt dịch (2) » Việt dịch (3) » Việt dịch (4) » English version (1) » English version (2) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 1.31 MB) » Vĩnh Lạc (PDF, 0.81 MB)

Chọn dữ liệu để xem đối chiếu song song:

Saddharmapuṇḍarīkasūtram

Kinh này có 7 quyển, bấm chọn số quyển sau đây để xem:    1 | 2 | 3 | 4 | 5 | 6 | Quyển cuối

Đại Tạng Kinh Việt Nam
Font chữ:

24 samantamukhaparivartaḥ||
atha khalu akṣayamatirbodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇāmya bhagavantametadavocat-kena kāraṇena bhagavan avalokiteśvaro bodhisattvo mahāsattvo'valokiteśvara ityucyate? evamukte bhagavānakṣayamatiṃ bodhisattvaṃ mahāsattvametadavocat-iha kulaputra yāvanti sattvakoṭīnayutaśatasahasrāṇi yāni duḥkhāni pratyuanubhavanti, tāni sacedavalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṃ śṛṇuyuḥ, te sarve tasmādduḥkhaskandhād parimucyeran| ye ca kulaputra sattvā avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyaṃ dhārayiṣyanti, sacette mahatyagniskandhe prapateyuḥ, sarve te avalokiteśvarasya bodhisattvasya mahāsattvasya tejasā tasmānmahato'gniskandhāt parimucyeran| sacet punaḥ kulaputra sattvā nadībhiruhyamānā avalokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryuḥ, sarvāstā nadyasteṣāṃ sattvānāṃ gādhaṃ dadyuḥ| sacet punaḥ kulaputra sāgaramadhye vahanābhirūḍhānāṃ sattvakoṭīnayutaśatasahasrāṇāṃ hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravālāśmagarbhamusāragalvalohitamuktādīnāṃ kṛtanidhīnāṃ sa potasteṣāṃ kālikāvātena rākṣasīdvīpe kṣiptaḥ syāt, tasmiṃśca kaścidevaikaḥ sattvaḥ syāt yo'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryāt, sarve te parimucyeraṃstasmād rākṣasīdvīpāt| anena khalu punaḥ kulaputra kāraṇena avalokiteśvaro bodhisattvo mahāsattvo'valokiteśvara iti saṃjñāyate||
sacet kulaputra kaścideva vadhyotsṛṣṭo'valokiteśvarasya bodhisattvasya mahāsattvasyākrandaṃ kuryāt, tāni teṣāṃ vadhyaghātakānāṃ śastrāṇi vikīryeran| sacet khalu punaḥ kulaputra ayaṃ trisāhasramahāsāhasro lokadhāturyakṣarākṣasaiḥ paripūrṇo bhavet, te'valokiteśvarasya mahāsattvasya nāmadheyagrahaṇena duṣṭacittā draṣṭumapyaśaktāḥ syuḥ| sacetkhalu punaḥ kulaputra kaścideva sattvo dārvāyasmayairhaḍinigaḍabandhanairbaddho bhavet, aparādhyanaparādhī vā, tasyāvalokiteśvarasya bodhisattvasya mahāsattvasya nāmadheyagrahaṇena kṣipraṃ tāni haḍinigaḍabandhanāni vivaramanuprayacchanti| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||
sacetkulaputra ayaṃ trisāhasramahāsāhasro lokadhāturdhūrtairamitraiścauraiśca śastrapāṇibhiḥ paripūrṇo bhavet, tasmiṃścaikaḥ sārthavāho mahāntaṃ sārthaṃ ratnāḍhyamanardhyaṃ gṛhītvā gacchet| te gacchantastāṃścaurān dhūrtān śatrūṃśca śastrahastān paśyeyuḥ| dṛṣṭvā ca punarbhītāstrastā aśaraṇamātmānaṃ saṃjānīyuḥ| sa ca sārthavāhastaṃ sārthamevaṃ brūyāt-mā bhaiṣṭa kulaputrāḥ, mā bhaiṣṭa, abhayaṃdadamavalokiteśvaraṃ bodhisattvaṃ mahāsattvamekasvareṇa sarve samākrandadhvam| tato yūyamasmāccaurabhayādamitrabhayāt kṣiprameva parimokṣyadhve| atha khalu sarva eva sa sārthaḥ ekasvareṇa avalokiteśvaramākrandet-namo namastasmai abhayaṃdadāyāvalokiteśvarāya bodhisattvāya mahāsattvāyeti|| sahanāmagrahaṇenaiva sa sārthaḥ sarvabhayebhyaḥ parimukto bhavet| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||
ye kulaputra rāgacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatarāgā bhavanti| ye dveṣacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatadveṣā bhavanti| ye mohacaritāḥ sattvāḥ, te'valokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kṛtvā vigatamohā bhavanti| evaṃ maharddhikaḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ||
yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya putrakāmo mātṛgrāmo namaskāraṃ karoti, tasya putraḥ prajāyate abhirūpaḥ prāsādiko darśanīyaḥ| putralakṣaṇasamanvāgato bahujanapriyo manāpo'varopitakuśalamūlaśca bhavati| yo dārikāmabhinandati, tasya dārikā prajāyate abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkaratayā samanvāgatā dārikā-lakṣaṇasamanvāgatā bahujanapriyā manāpā avaropitakuśalabhūlā ca bhavati| īdṛśaḥ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya prabhāvaḥ||
ye ca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kariṣyanti, nāmadheyaṃ ca dhārayiṣyanti, teṣāmamoghaphalaṃ bhavati| yaśca kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kariṣyati, nāmadheyaṃ ca dhārayiṣyati, yaśca dvāṣaṣṭīnāṃ gaṅgānadīvālikāsamānāṃ buddhānāṃ bhagavatāṃ namaskāraṃ kuryāt, nāmadheyāni ca dhārayet, yaśca tāvatāmeva buddhānāṃ bhagavatāṃ tiṣṭhatāṃ dhriyatāṃ yāpayatāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pūjāṃ kuryāt, tatkiṃ manyase kulaputra kiyantaṃ sa kulaputro vā kuladuhitā vā tatonidānaṃ puṇyābhisaṃskāraṃ prasavet? evamukte akṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-bahu bhagavan, bahu sugata sa kulaputro vā kuladuhitā vā tatonidānaṃ bahuṃ puṇyābhisaṃskāraṃ prasavet| bhagavānāha-yaśca kulaputra tāvatāṃ buddhānāṃ bhagavatāṃ satkāraṃ kṛtvā puṇyābhisaṃskāraḥ, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya antaśa ekamapi namaskāraṃ kuryāt nāmadheyaṃ ca dhārayet, samo'nadhiko'natirekaḥ puṇyābhisaṃskāraḥ ubhayato bhavet| yaśca teṣāṃ dvāṣaṣṭīnāṃ gaṅgānadīvālikāsamānāṃ buddhānāṃ bhagavatāṃ satkāraṃ kuryāt nāmadheyāni ca dhārayet, yaśca avalokiteśvarasya bodhisattvasya mahāsattvasya namaskāraṃ kuryāt nāmadheyaṃ ca dhārayet, etāvubhau puṇyaskandhau na sukarau kṣapayituṃ kalpakoṭīnayutaśatasahasrairapi| evamaprameyaṃ kulaputra avalokiteśvarasya bodhisattvasya mahāsattvasya nāmadhāraṇāt puṇyam||
atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-kathaṃ bhagavan avalokiteśvaro bodhisattvo mahāsattvo'syāṃ sahāyāṃ lokadhātau pravicarati? kathaṃ sattvānāṃ dharmaṃ deśayati? kīdṛśaścāvalokiteśvarasya bodhisattvasya mahāsattvasyopāyakauśalyaviṣayaḥ? evamukte bhagavānakṣayamatiṃ bodhisattvaṃ mahāsattvametadavocat-santi kulaputra lokadhātavaḥ yeṣvavalokiteśvaro bodhisattvo mahāsattvo buddharūpeṇa sattvānāṃ dharmaṃ deśayati| santi lokadhātavaḥ, yeṣvavalokiteśvaro bodhisattvo mahāsattvo bodhisattvarūpeṇa sattvānāṃ dharmaṃ deśayati| keṣāṃcit pratyekabuddharūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| keṣāṃcicchrāvakarūpeṇa avalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| keṣāṃcid brahmarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| keṣāṃcicchakrarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ dharmaṃ deśayati|| keṣāṃcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| keṣāṃcid gandharvarūpeṇāvalokiteśvaro bodhisattvo mahāsattvaḥ sattvānāṃ dharmaṃ deśayati| yakṣavaineyānāṃ sattvānāṃ yakṣarūpeṇa dharmaṃ deśayati| īśvaravaineyānāṃ sattvānāmīśvararūpeṇa, maheśvaravaineyānāṃ sattvānāṃ maheśvararūpeṇa dharmaṃ deśayati| cakravartirājavaineyānāṃ sattvānāṃ cakravartirājarūpeṇa dharmaṃ deśayati| piśācavaineyānāṃ sattvānāṃ piśācarūpeṇa dharmaṃ deśayati| vaiśravaṇavaineyānāṃ sattvānāṃ vaiśravaṇarūpeṇa dharmaṃ deśayati|
senāpativaineyānāṃ sattvānāṃ senāpatirūpeṇa dharmaṃ deśayati| brāhmaṇavaineyānāṃ sattvānāṃ brāhmaṇarūpeṇa dharmaṃ deśayati| vajrapāṇivaineyānāṃ sattvānāṃ vajrapāṇirūpeṇa dharmaṃ deśayati| evamacintyaguṇasamanvāgataḥ kulaputra avalokiteśvaro bodhisattvo mahāsattvaḥ| tasmāttarhi kulaputra avalokiteśvaraṃ bodhisattvaṃ mahāsattvaṃ pūjayadhvam| eṣa kulaputra avalokiteśvaro bodhisattvo mahāsattvo bhītānāṃ sattvānāmabhayaṃ dadāti| anena kāraṇena abhayaṃdada iti saṃjñāyate iha sahāyāṃ lokadhātau||
atha khalvakṣayamatirbodhisattvo mahāsattvo bhagavantametadavocat-dāsyāmo vayaṃ bhagavan avalokiteśvarāya bodhisattvāya mahāsattvāya dharmaprābhṛtaṃ dharmācchādam| bhagavānāhayasyedānīṃ kulaputra kālaṃ manyase| atha khalvakṣayamatirbodhasattvo mahāsattvaḥ svakaṇṭhādavartāya śatasahasramūlyaṃ muktāhāramavalokiteśvarāya bodhisattvāya mahāsattvāya dharmācchādamanuprayacchati sma-pratīccha satpuruṣa imaṃ dharmācchādaṃ mamāntikāt| sa na pratīcchati sma| atha khalvakṣayamatirbodhisattvo mahāsattvo'valokiteśvaraṃ bodhisattvaṃ mahāsattvametadavocat-pratigṛhāṇa tvaṃ kulaputra imaṃ muktāhāramasmākamanukampāmupādāya| atha khalvavalokiteśvaro bodhisattvo mahāsattvo'kṣayamaterbodhisattvasya mahāsattvasyāntikāt taṃ muktāhāraṃ pratigṛhṇāti sma akṣayamaterbodhisattvasya mahasattvasyānukampāmupādāya, tāsāṃ ca catasṛṇāṃ parṣadāṃ teṣāṃ ca devanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyāṇāmanukampāmupādāya| pratigṛhya ca dvau pratyaṃśau kṛtavān| kṛtvā caikaṃ pratyaṃśaṃ bhagavate śākyamunaye dadāti sma, dvitīyaṃ pratyaṃśaṃ bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya ratnastūpe samupanāmayāyāsa| īdṛśyā kulaputra vikurvayā avalokiteśvaro bodhisattvo mahāsattvo'syāṃ sahāyāṃ lokadhātāvanuvicarati||
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata—
citradhvaja akṣayomatī
etamarthaṃ paripṛcchi kāraṇāt||
kenā jinaputra hetunā
ucyate hi avalokiteśvaraḥ||1||
atha sa diśatā vilokiyā
praṇidhīsāgaru akṣayomati|
citradhvajo'dhyabhāṣata
śṛṇu caryāmavalokiteśvare||2||
kalpaśata nekakoṭyacintiyā
bahubuddhāna sahasrakoṭibhiḥ|
praṇidhāna yathā viśodhitaṃ
statha śṛṇvāhi mama pradeśataḥ||3||
śravaṇo atha darśano'pi ca
anupūrvaṃ ca tathā anusmṛtiḥ|
bhavatīha amogha prāṇināṃ
sarvaduḥkhabhavaśokanāśakaḥ||4||
saci agnikhadāya pātayed
ghatanārthāya praduṣṭamānasaḥ|
smarato avalokiteśvaraṃ
abhisikto iva agni śāmyati||5||
saci sāgaradurgi pātaye-
nnāgamakarasurabhūtaālaye|
smarato avalokiteśvaraṃ
jalarāje na kadācisīdati||6||
saci merutalātu pātayed
ghatanārthāya praduṣṭamānasaḥ|
smarato avalokiteśvaraṃ
sūryabhūto va nabhe pratiṣṭhati||7||
vajrāmaya parvato yadi
ghatanārthāya hi mūrdhni oṣaret|
smarato avalokiteśvaraṃ
romakūpa na prabhonti hiṃsitum||8||
saci śatrugaṇaiḥ parīvṛtaḥ
śastrahastairvihiṃsacetasaiḥ|
smarato avalokiteśvaraṃ
maitracitta tada bhonti tatkṣaṇam||9||
saci āghatane upasthito
vadhyaghātanavaśaṃgato bhavet|
smarato avalokiteśvaraṃ
khaṇḍakhaṇḍa tada śastra gacchiyuḥ||10||
saci dārumayairayomayai-
rhaḍinigaḍairiha baddhabandhanaiḥ|
smarato avalokiteśvaraṃ
kṣiprameva vipaṭanti bandhanā||11||
mantrā bala vidya oṣadhī
bhūta vetāla śarīranāśakā|
smarato avalokiteśvaraṃ
tān gacchanti yataḥ pravartitāḥ||12||
saci ojaharaiḥ parīvṛto
nāgayakṣasurabhūtarākṣasaiḥ|
smarato avalokiteśvaraṃ
romakūpa na prabhonti hiṃsitum||13||
saci vyālamṛgaiḥ parīvṛta-
stīkṣṇadaṃṣṭranakharairmahābhayaiḥ|
smarato avalokiteśvaraṃ
kṣipra gacchanti diśā anantataḥ||14||
saci dṛṣṭiviṣaiḥ parīvṛto
jvalanārciśikhiduṣṭadāruṇaiḥ|
smarato avalokiteśvaraṃ
kṣiprameva te bhonti nirviṣāḥ||15||
gambhīra savidyu niścarī
meghavajrāśani vāriprasravāḥ|
smarato avalokiteśvaraṃ
kṣiprameva praśamanti tatkṣaṇam||16||
bahuduḥkhaśatairupadrutān
sattva dṛṣṭva bahuduḥkhapīḍitān|
śubhajñānabalo vilokiyā
tena trātaru gaje sadevake||17||
ṛddhībalapāramiṃgato
vipulajñāna upāyaśikṣitaḥ|
sarvatra daśaddiśī jage
sarvakṣetreṣu aśeṣa dṛśyate||18||
ye ca akṣaṇadurgatī bhayā
narakatiryagyamasya śāsane|
jātījaravyādhipīḍitā
anupūrvaṃ praśamanti prāṇinām||19||
atha khalu akṣamatirhṛṣṭatuṣṭamanā imā gāthā abhāṣata—
śubhalocana maitralocanā
prajñājñānaviśiṣṭalocanā|
kṛpalocana śuddhalocanā
premaṇīya sumukhā sulocanā||20||
amalāmalanirmalaprabhā
vitimira jñānadivākaraprabhā|
apahṛtānilajvalaprabhā
pratapanto jagatī virocase||21||
kṛpasadguṇamaitragarjitā
śubhaguṇa maitramanā mahāghanā|
kleśāgni śamesi prāṇināṃ
dharmavarṣaṃ amṛtaṃ pravarṣasi||22||
kalahe ca vivādavigrahe
narasaṃgrāmagate mahābhaye|
smarato avalokiteśvaraṃ
praśameyā arisaṃgha pāpakā||23||
meghasvara dundubhisvaro
jaladharagarjita brahmasusvaraḥ|
svaramaṇḍalapāramiṃgataḥ
smaraṇīyo avalokiteśvaraḥ||24||
smarathā smarathā sa kāṅkṣathā
śuddhasattvaṃ avalokiteśvaram|
maraṇe vyasane upadrave
trāṇu bhoti śaraṇaṃ parāyaṇam||25||
sarvaguṇasya pāramiṃgataḥ
sarvasattvakṛpamaitralocano|
guṇabhūta mahāguṇodadhī
vandanīyo avalokiteśvaraḥ||26||
yo'sau anukampako jage
buddha bheṣyati anāgate'dhvani|
sarvaduḥkhabhayaśokanāśakaṃ
praṇamāmī avalokiteśvaram||27||
lokeśvara rājanāyako
bhikṣudharmākaru lokapūjito|
bahukalpaśatāṃścaritva ca
prāptu bodhi virajāṃ anuttarām||28||
sthita dakṣiṇavāmatastathā
vījayanta amitābhanāyakam|
māyopamatā samādhinā
sarvakṣetre jina gatva pūjiṣu||29||
diśi paścimataḥ sukhākarā
lokadhātu virajā sukhāvatī|
yatra eṣa amitābhanāyakaḥ
saṃprati tiṣṭhati sattvasārathiḥ||30||
na ca istriṇa tatra saṃbhavo
nāpi ca maithunadharma sarvaśaḥ|
upapāduka te jinorasāḥ
padmagarbheṣu niṣaṇṇa nirmalāḥ||31||
so caiva amitābhanāyakaḥ
padmagarbhe viraje manorame|
siṃhāsani saṃniṣaṇṇako
śālarajo va yathā virājate||32||
so'pi tathā lokanāyako
yasya nāsti tribhavesmi sādṛśaḥ|
yanme puṇya stavitva saṃcitaṃ
kṣipra bhomi yatha tvaṃ narottama||33|| iti||
atha khalu dharaṇiṃdharo bodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇāmya bhagavantametadavocat-na te bhagavan sattvāḥ avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ye'valokiteśvarasya bodhisattvasya mahāsattvasyemaṃ dharmaparyāyaparivartaṃ śroṣyanti avalokiteśvarasya bodhisattvasya mahāsattvasya vikurvānirdeśaṃ samantamukhaparivartaṃ nāma avalokiteśvarasya bodhisattvasya vikurvaṇaprātihāryam||
asmin khalu punaḥ samantamukhaparivarte bhagavatā nirdeśyamāne tasyāḥ parṣadaścaturaśītināṃ prāṇisahasrāṇāmasamasamāyāmanuttarāyāṃ samyaksaṃbodhau cittānyutpannānyabhūvan||
iti śrīsaddharmapuṇḍarīke dharmaparyāye samantamukhaparivarto nāmāvalokiteśvara-
vikurvaṇanirdeśaścaturviśatimaḥ||
25 śubhavyūharājapūrvayogaparivartaḥ|
atha khalu bhagavān sarvāvantaṃ bodhisattvagaṇamāmantrayāmāsa-bhūtapūrvaṃ kulaputra atīte'dhvanyasaṃkhyeyaiḥ kalpairasaṃkhyeyatarairyadāsīt| tena kālena tena samayena jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijño nāma tathāgato'rhan samyaksaṃbuddho loka udapādi, vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān priyadarśane kalpe vairocanaraśmipratimaṇḍitāyāṃ lokadhātau| tasya khalu punaḥ kulaputrā jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasya pravacane śubhavyūho nāma rājābhūt| tasya khalu punaḥ kulaputrā rājñaḥ śubhavyūhasya vimaladattā nāma bhāryābhūt| tasya khalu punaḥ kulaputrā rājñaḥ śubhavyūhasya dvau putrāvabhūtām-eko vimalagarbho nāma, dvitīyo vimalanetro nāma| tau ca dvau dārakāvṛddhimantau cābhūtām, prajñāvantau ca puṇyavantau ca jñānavantau ca bodhisattvacaryāyāṃ ca abhiyuktāvabhūtām| tadyathā-dānapāramitāyāmabhiyuktāvabhūtām, śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāmupāyakauśalyapāramitāyāṃ maitryāṃ karuṇāyāṃ muditāyāmupekṣāyāṃ yāvat saptatriṃśatsu bodhipakṣikeṣu dharmeṣu| sarvatra pāraṃgatāvabhūtām, vimalasya samādheḥ pāraṃgatau, nakṣatrarājādityasya samādheḥ pāraṃgatau, vimalanirbhāsasya samādheḥ pāraṃgatau, vimalabhāsasya samādheḥ pāraṃgatau, alaṃkāraśubhasya samādheḥ pāraṃgatau, mahātejogarbhasya samādheḥ pāraṃgatāvabhūtām| sa ca bhagavāṃstena kālena tena samayena imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ deśayāmāsa teṣāṃ sattvānāmanukampāyai, tasya ca rājñaḥ śubhavyūhasyānukampāyai| atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārako yena svamātā janayitrī, tenopasaṃkrāmatām|
upasaṃkramya daśanakhamañjaliṃ pragṛhya janayitrīmetadavocatām ehyamba gamiṣyāvastasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sakāśam taṃ bhagavantaṃ jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ darśanāya vandanāya paryupāsanāya| tatkasya hetoḥ? eṣa hyamba sa bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato'rhan samyaksaṃbuddhaḥ sadevakasya lokasya purataḥ saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ visteraṇa saṃprakāśayati, taṃ śravaṇāya gamiṣyāvaḥ| evamukte kulaputrā vimaladattā rājabhāryā vimalagarbhaṃ dārakaṃ vimalanetraṃ ca dārakametadavocat-eṣa khalu kulaputrau yuvayoḥ pitā rājā śubhavyūho brāhmaṇeṣvabhiprasannaḥ| tasmānna lapsyatha taṃ tathāgataṃ darśanāyābhigantum| atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārako daśanakhamañjaliṃ pragṛhya tāṃ svamātaraṃ janayitrīmetadavocatām-mithyādṛṣṭikule'sminnāvāṃ jātau? āvāṃ punardharmarājaputrāviti| atha khalu kulaputrā vimaladattā rājabhāryā tau dvau dārakāvetadavocat-sādhu sādhu kulaputrau| yuvāṃ tasya svapitū rājñaḥ śubhavyūhasyānukampāyai kiṃcideva prātihāryaṃ saṃdarśayatam| apyeva nāma yuvayorantike prasādaṃ kuryāt| prasannacittaśca asmākamanujānīyāt tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhamabhigantum||
atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārakastasyāṃ velāyāṃ saptatālamātraṃ vaihāyasamabhyudgamya tasya pitū rājñaḥ śubhavyūhasyānukampāyai buddhānujñātāni yamakāni prātihāryāṇyakurutām| tau tatraivāntarīkṣe gatau śayyāmakalpayatām| tatraivāntarīkṣe caṃkramataḥ, tatraivāntarīkṣe rajo vyadhunītām, tatraivāntarīkṣe'dhaḥkāyādvāridhārāṃ pramumocatuḥ, ūrdhvakāyādagniskandhaṃ prajvālayataḥ sma| ūrdhvakāyādvāridhārāṃ pramumocatuḥ, adhaḥkāyādagniskandhaṃ prajvālayataḥ sma| tau tasminnevākāśe mahāntau bhūtvā khuḍḍakau bhavataḥ, khuḍḍakau bhūtvā mahāntau bhavataḥ| tasminnevāntarīkṣe'ntardhāyataḥ| pṛthivyāmunmajjataḥ| pṛthivyāmunmajjitvā ākāśaunmajjataḥ| iyadbhiḥ khalu punaḥ kulaputrā ṛddhiprātihāryaistābhyāṃ dvābhyāṃ dārakābhyāṃ sa śubhavyūho rājā svapitā vinītaḥ| atha khalu kulaputrāḥ sa rājā śubhavyūhastayordārakayostamṛddhiprātihāryaṃ dṛṣṭvā tasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto daśanakhamañjaliṃ pragṛhya tau dārakāvetadavocat-ko yuvayoḥ kulaputrau śāstā, kasya vā yuvāṃ śiṣyāviti? atha khalu kulaputrāstau dvau dārakau taṃ rājānaṃ śubhavyūhametadavocat-eṣa sa mahārāja bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato'rhan samyaksaṃbuddhastiṣṭhati dhriyate yāpayati ratnamaye bodhivṛkṣamūle dharmāsanopaviṣṭaḥ| sadevakasya lokasya purataḥ saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ vistareṇa saṃprakāśayati| sa āvayorbhagavān śāstā| tasyāvāṃ mahārāja śiṣyau| atha khalu kulaputrāḥ sa rājā śubhavyūhastau dārakāvetadavocat-paśyāmo vayaṃ kulaputrau taṃ yuvayoḥ śāstāram| gamiṣyāmo vayaṃ tasya bhagavataḥ sakāśam||
atha khalu kulaputrāstau dvau dārakau tato'ntarīkṣādavatīrya yena svamātā janayitrī tenopasaṃkrāmatām| upasaṃkramya daśanakhamañjaliṃ pragṛhya svamātaraṃ janayitrīmetadavocatām-eṣa āvābhyāmamba vinītaḥ svapitā anuttarāyāṃ samyaksaṃbodhau| kṛtamāvābhyāṃ pituḥ śāstṛkṛtyam| tadidānīmutsraṣṭumarhasi| āvāṃ tasya bhagavataḥ sakāśe pravrajiṣyāva iti||
atha khalu kulaputrā vimalagarbho dārako vimalanetraśca dārakastasyāṃ velāyāṃ svamātaraṃ janayitrīṃ gāthābhyāmadhyabhāṣatām-
anujānīhyāvayoramba pravrajyāmanagārikām|
āvāṃ vai pravrajiṣyāvo durlabho hi tathāgataḥ||1||
audumbaraṃ yathā puṣpaṃ sudurlabhataro jinaḥ|
utsṛjya pravrajiṣyāvo durlabhā kṣaṇasaṃpadā||2||
vimaladattā rājabhāryā āha-
utsṛjāmi yuvāmadya gacchathā sādhu dārakau|
vayaṃ pi pravrajiṣyāmo durlabho hi tathāgataḥ||3|| iti||
atha khalu kulaputrāstau dvau dārakāvime gāthe bhāṣitvā tau mātāpitarāvetadavocatām-sādhu amba tāta eta| vayaṃ sarve sahitā bhūtvā gamiṣyāmastasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sakāśam| upasaṃkramiṣyāmastaṃ bhagavantaṃ darśanāya vandanāya paryupāsanāya dharmaśravaṇāya| tatkasya hetoḥ? durlabho hyamba tāta buddhotpādaḥ, udumbarapuṣpasadṛśo mahārṇavyugacchidrakūrmagrīvāpraveśavat| durlabhaprādurbhāvā amba buddhā bhagavantaḥ| tasmāttarhi amba tāta paramapuṇyopastabdhā vayamīdṛśe pravacane upapannāḥ| tat sādhu amba tāta utsṛjadhvam| āvāṃ gamiṣyāvaḥ| tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sakāśe pravrajiṣyāvaḥ| durlabhaṃ hi amba tāta tathāgatānāṃ darśanam| durlabho hyadya kālaḥ| īdṛśo dharmarājā| paramadurlabhedṛśī kṣaṇasaṃpat||
tena khalu punaḥ kulaputrāḥ samayena tasya rājñaḥ śūbhavyūhasya antaḥpurāccaturaśītirantaḥpurikāsahasrāṇi asya saddharmapuṇḍarīkasya dharmaparyāyasya bhājanabhutānyabhūvan| vimalanetraśca dārako'smin dharmaparyāye caritāvī| vimalagarbhaśca dārako bahukalpakoṭīnayutaśatasahasrāṇi sarvasattvapāpajahane samādhau carito'bhūt kimiti sarvasattvāḥ sarvapāpaṃ jaheyuriti| sā ca tayordārakayormātā vimaladattā rājabhāryā sarvabuddhasaṃgītiṃ sarvabuddhadharmaguhyasthānāni ca saṃjānīte sma| atha khalu kulaputrā rājā śubhavyūhastābhyāṃ dvābhyāṃ dārakābhyāṃ tathāgataśāsane vinītaḥ, avatāritaśca, paripācitaśca sarvasvajanaparivāraḥ| sā ca vimaladattā rājabhāryā sarvasvajanaparivārā tau ca dvau dārakau rājñaḥ śubhavyūhasya putrau dvācatvāriṃśadbhiḥ prāṇisahasraiḥ sārdhaṃ sāntapurau sāmātyau sarve sahitāḥ samagrāḥ yena bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato'rhan samyaksaṃbuddhaḥ, tenopasaṃkrāman| upasaṃkramya tasya bhagavataḥ pādau śirasābhivandya taṃ bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya ekānte tasthuḥ||
atha khalu kulaputrāḥ sa bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato'rhan samyaksaṃbuddho rājānaṃ śubhavyūhaṃ saparivāramupasaṃkrāntaṃ viditvā dhārmyā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati| atha khalu kulaputrā rājā śubhavyūhastena bhagavatā dhārmyā kathayā sādhu ca suṣṭhu ca saṃdarśitaḥ samādāpitaḥ samuttejitaḥ saṃpraharṣitastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ kanīyaso bhrātuḥ paṭṭaṃ baddhvā rājye pratiṣṭhāpya saputrasvajanaparivāraḥ, sā ca vimaladattā rājabhāryā sarvastrīgaṇaparivārā, tau ca dvau dārakau sārdhaṃ tairdvācatvāriṃśadbhiḥ prāṇisahasraiḥ, sarve sahitāḥ samagrāstasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya pravacane śraddhayā agārādanagārikāṃ pravrajitāḥ| pravrajitvā ca rājā śubhavyūhaḥ saparivāraścaturaśītivarṣasahasrāṇyabhiyukto vijahāra imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ cintayan bhāvayan paryavadāpayan| atha khalu kulaputrāḥ sa rājā śubhavyūhasteṣāṃ caturaśītīnāṃ varṣasahasrāṇāmatyayena sarvaguṇālaṃkāravyūhaṃ nāma samādhiṃ pratilabhate sma| sahapratilabdhāccāsya samādheḥ, atha tāvadeva saptatālamātraṃ vaihāyasamabhyudgacchati sma||
atha khalu kulaputrāḥ sa rājāḥ śubhavyūho gaganatale sthitastaṃ bhagavantaṃ jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat-imau bhagavan mama putrau śāstārau bhavataḥ| yadahamābhyāmṛddhiprātihāryeṇa tasmānmahato dṛṣṭigatādvinivartitaḥ, tathāgataśāsane ca pratiṣṭhapitaḥ, paripācitaśca avatāritaśca, tathāgatadarśanāya ca saṃcoditaḥ| kalyāṇamitrau bhagavan mama tau dvau dārakau putrarūpeṇa mama gṛha upapannau, yaduta pūrvakuśalamūlasmaraṇārtham||
evamukte bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgato'rhan samyaksaṃbuddhastaṃ rājānaṃ śubhavyūhametadavocat-evametanmahārāja, evametad yathā vadasi| avaropitakuśalamūlānāṃ hi mahārāja kulaputrāṇāṃ kuladuhitṛṇāṃ ca sarveṣu bhavagaticyutyupapattyāyataneṣūpapannānāṃ sulabhāni bhavanti kalyāṇamitrāṇi, yāni śāstṛkṛtyena pratyupasthitāni bhavanti, yānyanuttarāyāṃ samyaksaṃbodhau śāsakānyavatārakāṇi paripācakāni bhavanti| udārametanmahārāja sthānaṃ yaduta kalyāṇamitraparigrahastathāgatadarśanasamādāpakaḥ| paśyasi tvaṃ mahārāja etau dvau dārakau? āha-paśyāmi bhagavan, paśyāmi sugata| bhagavānāha-etau khalu punarmahārāja kulaputrau pañcaṣṭīnāṃ gaṅgānadīvālikāsamānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike pūjāṃ kariṣyataḥ, imaṃ ca saddharmapuṇḍarīkaṃ dharmaparyāyaṃ dhārayiṣyataḥ sattvānāmanukampāyai, mithyādṛṣṭīnāṃ ca sattvānāṃ samyagdṛṣṭaye vīryasaṃjananārtham||
atha khalu kulaputrāḥ sa rājā śubhavyūhastato gaganatalādavatīrya daśanakhamañjaliṃ pragṛhya taṃ bhagavantaṃ jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat-tatsādhu bhagavan| nirdiśatu tathāgataḥ-kīdṛśena jñānena samanvāgatastathāgato'rhan samyaksaṃbuddho yena mūrdhni uṣṇīṣo vibhāti, vimalanetraśca bhagavān, bhruvormadhye corṇā vibhāti śaśiśaṅkhapāṇḍarābhā, sā ca samasahitā dantāvalī vadanāntare virājati, bimboṣṭhaśca bhagavāṃścārunetraśca sugataḥ||
atha khalu kulaputrāḥ sa rāja śubhavyūha iyadbhirguṇaistaṃ bhagavantaṃ jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhamabhiṣṭutya anyaiśca guṇakoṭīnayutaśatasahasraistaṃ bhagavantamabhiṣṭutya tasyāṃ velāyāṃ taṃ bhagavantaṃ jaladharagarjitabhoṣasusvaranakṣatrarājasaṃkusumitābhijñaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadavocat-āścaryaṃ bhagavan yāvanmahārthamidaṃ tathāgataśāsanam, acintyaguṇasamanvāgataśca tathāgatapravedito dharmavinayaḥ, yāvat suprajñaptā ca tathāgataśikṣā| adyāgreṇa vayaṃ bhagavanna bhūyaścittasya vaśagā bhaviṣyāmaḥ, na bhūyo mithyādṛṣṭervaśagā bhaviṣyāmaḥ, na bhūyaḥ krodhasya vaśagā bhaviṣyāmaḥ, na bhūyaḥ pāpakānāṃ cittotpādānāṃ vaśagā bhaviṣyāmaḥ| ebhirahaṃ bhagavan iyadbhirakuśalaidharmaiḥ samanvāgato necchāmi bhagavato'ntikamupasaṃkramitum| sa tasya bhagavato jaladharagarjitaghoṣasusvaranakṣatrajasaṃkusumitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya pādau śirasābhivandya antarīkṣagata evāsthāt||
atha khalu sa rājā śubhavyūhaḥ sā ca vimaladattā rājabhāryā śatasahasramūlyaṃ muktāhāraṃ bhagavata uparyantarīkṣe'kṣaipsīt| samanantarakṣiptaśca sa muktāhārastasya bhagavato mūrdhni muktāhāraḥ kūṭāgāraḥ saṃsthito'bhūccaturasraścatuḥsthūṇaḥ samabhāgaḥ suvibhakto darśanīyaḥ| tasmiṃśca kūṭāgāre paryaṅkaḥ prādurbhūto'nekadūṣyaśatasahasrasaṃstṛtaḥ| tasmiṃśca paryaṅke tathāgatavigrahaḥ paryaṅkabaddhaṃ saṃdṛśyate sma| atha khalu rājñaḥ śubhavyūhasyaitadabhavat-mahānubhāvamidaṃ buddhajñānam, acintyaguṇasamanvāgataśca tathāgataḥ| yatra hi nāma ayaṃ tathāgatavigrahaḥ kūṭāgāramadhyagataḥ saṃdṛśyate prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkaratayā samanvāgataḥ||
atha khalu bhagavān jaladharagarjitaghoṣasusvaranakṣatrarājasaṃkusumitābhijñastathāgataścatasraḥ parṣadaḥ āmantrayate sma-paśyatha bhikṣavo yūyaṃ śubhavyūhaṃ rājānaṃ gaganatalasthaṃ siṃhanādaṃ nadantam? āhuḥ- paśyāmo bhagavan| bhagavānāha-eṣa khalu bhikṣavaḥ śubhavyūho rājā mama śāsane bhikṣubhāvaṃ kṛtvā śālendrarājo nāma tathāgato'rhan samyaksaṃbuddho loke bhaviṣyati, vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān vistīrṇavatyāṃ lokadhātau| abhyudgatarājo nāma sa kalpo bhaviṣyati| tasya khalu punarbhikṣavaḥ śālendrarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya aprameyo bodhisattvasaṃgho bhaviṣyati, aprameyaḥ śrāvakasaṃghaḥ| samā pāṇitalajātā ca vaidūryamayī sā vistīrṇavatī lokadhāturbhaviṣyati| evamacintyaḥ sa tathāgato'rhan samyaksaṃbuddho bhaviṣyati| syāt khalu punaḥ kulaputrāḥ yuṣmākaṃ kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena śubhavyūho nāma rājābhūt? na khalu punaḥ kulaputrā yuṣmābhirevaṃ draṣṭavyam| tatkasya hetoḥ? ayameva sa padmaśrīrbodhisattvo mahāsattvastena kālena tena samayena śubhavyūho nāma rājābhut| syātkhalu punaḥ kulaputrā yuṣmākaṃ kāṅkṣā vā vimatirvā vicikitsā vā-anyā sā tena kālena tena samayena vimaladattā nāma rājabhāryābhūt? na khalu punaḥ kulaputrā yuṣmābhirevaṃ draṣṭavyam| tatkasya hetoḥ? ayaṃ sa vairocanaraśmipratimaṇḍitadhvajarājo nāma bodhisattvo mahāsattvastena kālena tena samayena vimaladattā nāma rājabhāryābhut| tasya rājñaḥ śubhavyūhasyānukampāyai teṣāṃ ca sattvānāṃ rājñaḥ śubhavyūhasya bhāryātvamabhyupagato'bhūt| syātkhalu punaḥ kulaputrā yuṣmākaṃ kāṅkṣā vā vimatirvā vicikitsā vā-anyau tau tena kālena tena samayena dvau dārakāvabhūtām? na khalu punaḥ kulaputrā yuṣmābhirevaṃ draṣṭavyam| tatkasya hetoḥ? imau tau bhaiṣajyarājaśca bhaiṣajyasamundataśca tena kālena tena samayena tasya rājñaḥ śubhavyūhasya putrāvabhūtām| evamacintyaguṇasamanvāgatau kulaputrā bhaiṣajyarājo bhaiṣajyasamudgataśca bodhisattvau mahāsattvau, bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlau etāvubhāvapi satpuruṣāvacintyadharmasamanvāgatau| ye ca etayoḥ satpuruṣayornāmadheyaṃ dhārayiṣyanti, te sarve namaskaraṇīyā bhaviṣyanti sadevakena lokena||
asmin khalu punaḥ pūrvayogaparivarte bhāṣyamāṇe caturaśītīnāṃ prāṇisahasrāṇāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham||
iti śrīsaddharmapuṇḍarīke dharmaparyāye śubhavyūharājapūrvayogaparivarto nāma pañcaviṃśatimaḥ||
26 samantabhadrotsāhanaparivartaḥ|
atha khalu samantabhadro bodhisattvo mahāsattvaḥ pūrvasyāṃ diśi gaṇanāsamatikrāntairbodhisattvairmahāsattvaiḥ sārdhaṃ parivṛtaḥ puraskṛtaḥ prakampadbhiḥ kṣetrai pravarṣadbhiḥ padmaiḥ pravādyamānaistūryakoṭīnayutaśatasahasraiḥ, mahatā bodhisattvānubhāvena mahatyā bodhisattvavikurvayā mahatyā bodhisattvaddharyā mahata bodhisattvamāhātmyena mahatā bodhisattvasamāhitena mahatā bodhisattvatejasā jājvalyamānena, mahatā bodhisattvayānena, mahatā bodhisattvaprātihāryeṇa, mahadbhirdevanāgayakṣagandharvāsuragarūḍakinnaramahoragamanuṣyāmanuṣyaiḥ parivṛtaḥ puraskṛtaḥ evamacintyairṛddhiprātihāryaiḥ samantabhadro bodhisattvo mahāsattva imāṃ lokadhātuṃ saṃprāptaḥ| sa yenagṛdhrakūṭaḥ parvatarājaḥ yena ca bhagavāṃstenopasaṃkrāmat| upasaṃkramya bhagavataḥ pādau śirasābhivandya saptakṛtvaḥ pradakṣiṇīkṛtya bhagavantametadavocat-ahaṃ bhagavaṃstasya bhagavato ratnatejobhyudgatarājasya tathāgatasya buddhakṣetrādihāgataḥ iha bhagavan sahāyāṃ lokadhātāvayaṃ saddharmapuṇḍarīko dharmaparyāyo deśyata iti| tamahaṃ śravaṇāyāgato bhagavataḥ śākyamunestathāgatasya sakāśam|
amūni ca bhagavannetāvanti bodhisattvaśatasahasrāṇi imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ śravaṇāyāgatāni| tatsādhu bhagavān deśayatu tathāgato'rhan samyaksaṃbuddha imaṃ saddharmapuṇḍārīkaṃ dharmaparyāyameṣāṃ bodhisattvānāṃ mahāsattvānāṃ vistareṇa| evamukte bhagavān samantabhadraṃ bodhisattvaṃ mahāsattvametadavocat-uddhaṭitajñā hi kulaputra ete bodhisattvā mahāsattvāḥ| api tvayaṃ saddharmapuṇḍarīko dharmaparyāyo yaduta asaṃbhinnatathatā| te bodhisattvā āhuḥ-evametad bhagavan, evametatsugata| atha khalu yāstasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikāśca saṃnipatitāḥ, tāsāṃ saddharmapuṇḍarīke dharmaparyāye pratiṣṭhāpanārthaṃ punarapi bhagavān samantabhadraṃ bodhisattvaṃ mahāsattvametadavocat-caturbhiḥ kulaputra dharmaiḥ samanvāgatasya mātṛgrāmasya ayaṃ saddharmapuṇḍarīko dharmaparyāyo hastagato bhaviṣyati| katamaiścaturbhiḥ? yaduta buddhairbhagavadbhiradhiṣṭhito bhaviṣyati, avaropitakuśalamūlaśca bhaviṣyati, nirayarāśivyavasthitaśca bhaviṣyati, sarvasattvaparitrāṇārthamanuttarāyāṃ samyaksaṃbodhau cittamutpādayiṣyati| ebhiḥ kulaputra caturbhirdharmaiḥ samanvāgatasya mātṛgrāmasya ayaṃ saddharmapuṇḍarīko dharmaparyāyo hastagato bhaviṣyati||
atha khalu samantabhadro bodhisattvo mahāsattvo bhagavantametadavocat-ahaṃ bhagavan paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ vartamānāyāmevaṃrūpāṇāṃ sūtrāntadhārakāṇāṃ bhikṣūṇāṃ rakṣāṃ kariṣyāmi, svastyayanaṃ kariṣyāmi, daṇḍaparihāraṃ kariṣyāmi, viṣadūṣaṇaṃ kariṣyāmi, yathā na kaścitteṣāṃ dharmabhāṇakānāmavatāraprekṣī avatāragaveṣī avatāraṃ lapsyate| na māraḥ pāpīyānavatāraprekṣī avatāragaveṣī avatāraṃ lapsyate, na māraputrā na mārakāyikā devaputrā na mārakanyā na mārapārṣadyā yāvanna bhūyo māraparyutthito bhaviṣyati| na devaputrā na yakṣā na pretā na pūtanā na kṛtyā na vetālāstasya dharmabhāṇakasyāvatāraprekṣiṇo'vatāragaveṣiṇo'vatāraṃ lapsyante| ahaṃ bhagavaṃstasya dharmabhāṇakasya satatasamitaṃ nityakālaṃ rakṣāṃ kariṣyāmi| yadā ca sa dharmabhāṇako'smin dharmaparyāye cintāyogamanuyuktaścaṃkramābhirūḍho bhaviṣyati, tadāhaṃ bhagavaṃstasya dharmabhāṇakasyāntike śvetaṣaḍdantaṃ gajarājamabhiruhya tasya dharmabhāṇakasya caṃkramakuṭīmupasaṃkramiṣyāmi bodhisattvagaṇaparivṛto'sya dharmaparyāyasyārakṣāyai| yadā punastasya dharmabhāṇakasya asmin dharmaparyāye cintāyogamanuyuktasya sataḥ ito dharmaparyāyadantaśaḥ padavyañjanaṃ paribhraṣṭaṃ bhaviṣyati, tadāhaṃ tasmin śvetaṣaḍdante gajarāje'bhiruhya tasya dharmabhāṇakasya saṃmukhamupadarśayitvā imaṃ dharmaparyāyamavikalaṃ pratyuccārayiṣyāmi| sa ca dharmabhāṇako mamātmabhāvaṃ dṛṣṭvā imaṃ ca dharmaparyāyamavikalaṃ mamāntikācchrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhūyasyā mātrayā asmin dharmaparyāye vīryamārapsyate, āttamanāḥ pramuditaḥ prītisaumanasyajāto bhūyasyā mātrayā asmin dharmaparyāye vīryamārapsyate, mama ca sahadarśanena samādhiṃ pratilapsyate, dhāraṇyāvartāṃ ca nāma dhāraṇīṃ pratilapsyate, koṭīśatasahasrāvartāṃ ca nāma dhāraṇīṃ pratilapsyate, sarvarutakauśalyāvartāṃ ca nāma dhāraṇīṃ pratilapsyate||
ye ca bhagavan paścime kāle paścime samaye paścimāyāṃ pañcāśatyāṃ bhikṣavo vā bhikṣūṇyo vā upāsakā vā upāsikā vā evaṃ sūtrāntadhārakā evaṃ sūtrāntalekhakā evaṃ sūtrāntamārgakā evaṃ sūtrāntavācakā ye paścime kāle paścime samaye paścimāyāṃ pañcaśatyāmasmin dharmaparyāye trisaptāhamekaviṃśatidivasāni caṃkramābhirūḍhā abhiyuktā bhaviṣyanti, teṣāmahaṃ sarvasattvapriyadarśanamātmabhāvaṃ saṃdarśayiṣyāmi| tameva śvetaṃ ṣaḍdantaṃ gajarājamabhiruhya bodhisattvagaṇaparivṛtaḥ ekaviṃśatime divase teṣāṃ dharmabhāṇakānāṃ caṃkramamāgamiṣyāmi| āgatya ca tān dharmabhāṇakān parisaṃharṣayiṣyāmi samādāpayiṣyāmi samuttejayiṣyāmi saṃpraharṣayiṣyāmi| dhāraṇīṃ caiṣāṃ dāsyāmi, yathā te dharmabhāṇakā na kenaciddharṣaṇīyā bhaviṣyanti| na caiṣāṃ manuṣyā vā amanuṣyā vā avatāraṃ lapsyante, na ca nāryo'pasaṃhariaṣyanti| rakṣāṃ caiṣāṃ kariṣyāmi, svastyayanaṃ kariṣyāmi, daṇḍaparihāraṃ kariṣyāmi, viṣadūṣaṇaṃ kariṣyāmi| teṣāṃ vayaṃ bhagavan dharmabhāṇakānāmimāni dhāraṇīpadāni dāsyāmi| tāni bhagavan dhāraṇīpadāni| tadyathā—
adaṇḍe daṇḍapati daṇḍāvartani daṇḍakuśale daṇḍasudhāri sudhārapati buddhapaśyane sarvadhāraṇi āvartani saṃvartani saṃghaparīkṣite saṃghanirghātani dharmaparīkṣite sarvasattvarutakauśalyānugate siṃhavikrīḍite anuvarte vartani vartāli svāhā||
imāni tāni bhagavan dhāraṇīpadāni yasya bodhisattvasya mahāsattvasya śrotrendriyasyāvabhāsamāgamiṣyanti, veditavyametat samantabhadrasya bodhisattvasya mahāsattvasyādhiṣṭhānamiti||
ayaṃ ca bhagavan saddharmapuṇḍarīko dharmaparyāyo'smin jambudvīpe pracaramāṇo yeṣāṃ bodhisattvānāṃ mahāsattvānāṃ hastagato bhaviṣyati, tairbhagavan dharmabhāṇakairevaṃ veditavyam-samantabhadrasya bodhisattvasya mahāsattvasyānubhāvena yadasmākamayaṃ dharmaparyāyo hastagataḥ samantabhadrasya bodhisattvasya mahāsattvasya tejasā| samantabhadrasya bodhisattvasya mahāsattvasya caryāyāste bhagavan sattvā lābhino bhaviṣyanti| bahubuddhāvaropitakuśalamūlāśca te sattvā bhaviṣyanti | tathāgatapāṇiparimārjitamūrdhānaśca te bhagavan sattvā bhaviṣyati| ye idaṃ sūtraṃ likhiṣyanti dhārayiṣyanti, mama tairbhagavan priyaṃ kṛtaṃ bhaviṣyati| ya idaṃ sūtraṃ likhisyanti, ye ca asyārthamanubhotsyante, likhitvā ca te bhagavannidaṃ sūtramitaścyutvā trāyastriṃśatāṃ devānāṃ sabhāgatāya upapatsyante, sahopapannānāṃ caiṣāṃ caturaśītirapsarasāṃ sahasrāṇyupasaṃkramiṣyanti| bherīmātreṇa mukuṭena te devaputrāstāsāmapsarasāṃ madhye sthāsyanti|
īdṛśaḥ kulaputrā imaṃ dharmaparyāyaṃ likhitvā puṇyaskandhaḥ| kaḥ punarvādo ye etamuddekṣyanti svādhyāyiṣyanti cintayiṣyanti manasi kariṣyanti| tasmāttarhi kulaputrāḥ satkṛtya ayaṃ saddharmapuṇḍarīko dharmaparyāyo likhitavyaḥ, sarvadetaḥ samanvāhṛtya| yaśca avikṣiptena manasikāreṇa likhiṣyati, tasya buddhasahasraṃ hastamupanāmayiṣyati, maraṇakāle cāsya buddhasahasraṃ saṃmukhamupadarśanaṃ kariṣyati| na ca durgativinipātagāmī bhaviṣyati| itaścyutaśca tuṣitānāṃ devānāṃ sabhāgatāyopapatsyate, yatra sa maitreyo bodhisattvo mahāsattvastiṣṭhati, dvātriṃśadvaralakṣaṇo bodhisattvasattvagaṇaparivṛto'psaraḥkoṭīnayutaśatasahasrapuraskṛto dharmaṃ deśayati| tasmāttarhi kulaputrāḥ paṇḍitena kulaputreṇa vā kuladuhitā vā ayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ satkṛtya likhitavyaḥ satkṛtyoddeṣṭavyaḥ, satkṛtya svādhyāyitavyaḥ, satkṛtya manasikartavyaḥ| imaṃ kulaputrā dharmaparyāyaṃ likhitvā uddiśya svādhyāyitvā bhāvayitvā manasikṛtvā evamaprameyā guṇā bhaviṣyanti| tasmāttarhi tena paṇḍitena bhagavan kulaputreṇa vā kuladuhitrā vā ayaṃ saddharmapuṇḍarīko dharmaparyāyo dhārayitavyaḥ| etāvantasteṣāṃ guṇānuśaṃsā bhaviṣyanti| tasmāttarhi bhagavan ahamapi tāvadimaṃ dharmaparyāyamadhiṣṭhāsyāmi, yathā bhagavan mamādhiṣṭhānena ayaṃ dharmaparyāyo'smin jambudvīpe pracariṣyati||
atha khalu tasyāṃ velāyāṃ bhagavān śākyamunistathāgato'rhan samyaksaṃbuddhaḥ samantabhadrāya bodhisattvāya mahāsattvāya sādhukāramadāt-sādhu sādhu samantabhadra, yatra hi nāma tvamevaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya pratipannaḥ| evamacintyadharmasamanvāgato'si mahākaruṇāsaṃgṛhītenādhyāśayena, acintyasaṃgṛhītena cittotpādena, yastvaṃ svayameva teṣāṃ dharmabhāṇakānāmadhiṣṭhānaṃ karoṣi| ye kecit kulaputrāḥ samantabhadrasya bodhisattvasya mahāsattvasya nāmadheyaṃ dhārayiṣyanti, veditavyaṃ taiḥ śākyamunistathāgato dṛṣṭa iti| ayaṃ ca saddharmapuṇḍarīko dharmaparyāyastasya bhagavataḥ śākyamunerantikācchrutaḥ| śākyamuniśca tathāgatastaiḥ pūjitaḥ| śākyamuneśca tathāgatasya dharmaṃ deśayataḥ sādhukāro'nupradattaḥ| anumoditaścāyaṃ dharmaparyāyo bhaviṣyati śākyamuninā ca tathāgatena teṣāṃ mūrdhni pāṇiḥ pratiṣṭhāpito bhaviṣyati| bhagavāṃśca śākyamunistaiścīvarairavacchādito bhaviṣyati| tathāgataśāsanaparigrāhakāśca te samantabhadra kulaputrā vā kuladuhitaro vā veditavyāḥ| na ca teṣāṃ lokāyate rucirbhaviṣyati, na kāvyaprasṛtāḥ sattvāsteṣāmabhirucitā bhaviṣyanti, na nṛttakā na mallā na nartakā na śauṇḍikaurabhrikakaukkuṭikasaukarikastrīpoṣakāḥ sattvāsteṣāmabhirucitā bhaviṣyanti|
īdṛśāṃśca sūtrāntān śrutvā likhitvā dhārayitvā vācayitvā vā na teṣāmanyadabhirucitaṃ bhaviṣyati| svabhāvadharmasamanvāgatāśca te sattvā veditavyāḥ| pratyātmikaśca teṣāṃ yoniśomanasikāro bhaviṣyati| svapuṇyabalādhārāśca te sattvā bhaviṣyanti, priyadarśanāśca te bhaviṣyanti sattvānām| evaṃ sūtrāntadhārakāśca ye bhikṣavo bhaviṣyanti, na teṣāṃ rāgo vyābādhiṣyati, na dveṣo na moho nerṣyā na mātsaryaṃ na mrakṣo na māno nādhimāno na mithyāmānaḥ| svalābhasaṃtuṣṭāśca te samantabhadra dharmabhāṇakā bhaviṣyanti| yaḥ samantabhadra paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ vartamānāyāmasya saddharmapuṇḍarīkasya dharmaparyāyasya dhārakaṃ bhikṣuṃ paśyet, evaṃ cittamutpādayitavyam-gamiṣyatyayaṃ kulaputro bodhimaṇḍam, nirjeṣyatyayaṃ kulaputro mārakalicakram, pravartayiṣyatyayaṃ dharmacakram, parāhaniṣyatyayaṃ dharmadundubhim, prapūrayiṣyatyayaṃ dharmaśaṅkham, pravarṣayiṣyatyayaṃ dharmavarṣam, abhirokṣyatyayaṃ dharmasiṃhāsanam| ya imaṃ dharmaparyāyaṃ paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ vartamānāyāṃ dhārayiṣyanti, na te bhikṣavo lubdhā bhaviṣyanti, na cīvaragṛddhā na pātragṛddhā bhaviṣyanti| ṛjukāśca te dharmabhāṇakā bhaviṣyanti| trivimokṣalābhinaśca te dharmabhāṇakā bhaviṣyanti|
dṛṣṭadhārmikaṃ ca teṣāṃ nivartiṣyati| ya evaṃ sūtrāntadhārakāṇāṃ dharmabhāṇakānāṃ bhikṣūṇāṃ mohaṃ dāsyanti, jātyandhāste sattvā bhaviṣyanti| ye caivaṃrūpāṇāṃ sūtrāntadhārakāṇāṃ bhikṣūṇāmavarṇaṃ saṃśrāvayiṣyanti, teṣāṃ dṛṣṭa eva dharme kāyaścitro bhaviṣyati| ya evaṃ sūtrāntalekhakānāmuccagghanaṃ kariṣyanti ullapiṣyanti, te khaṇḍadantāśca bhaviṣyanti, varaladantāśca bhaviṣyanti, bībhatsoṣṭhāśca bhaviṣyanti, cipiṭanāsāśca bhaviṣyanti, viparītahastapādāśca bhaviṣyanti, viparītanetrāśca bhaviṣyanti, durgandhikāyāśca bhaviṣyanti, gaṇḍapiṭakavicarcidadrukaṇḍvākīrṇaśarīrāśca bhaviṣyanti| ye īdṛśānāṃ sūtrāntalekhakānāṃ sūtrāntavācakānāṃ ca sūtrāntadhārakāṇāṃ ca sūtrāntadeśakānāṃ ca apriyāṃ vācaṃ bhūtāmabhūtāṃ vā saṃśrāvayiṣyanti, teṣāmidamāgāḍhataraṃ pāpakaṃ karma veditavyam| tasmāttarhi samantabhadra asya dharmaparyāyasya dhārakāṇāṃ bhikṣūṇāṃ dūrata eva pratyutthātavyam| yathā tathāgatasyāntike gauravaṃ kartavyam, tathā teṣāmeva sūtrāntadhārakāṇāṃ bhikṣūṇāmevaṃ gauravaṃ kartavyam||
asmin khalu punaḥ samantabhadrotsāhanaparivarte nirdiśyamāne gaṅgānadīvālikāsamānāṃ bodhisattvānāṃ mahāsattvānāṃ koṭīśatasahasrāvartāyā dhāraṇyāḥ pratilambho'bhūt||
iti śrīsaddharmapuṇḍarīke dharmaparyāye samantabhadrotsāhanaparivarto nāma ṣaḍviṃśatimaḥ||
27 anuparīndanāparivartaḥ|
atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṃbuddha utthāya tasmāddharmāsanāt sarvāṃstān bodhisattvāan piṇḍīkṛtya dakṣiṇena pāṇinā ṛddhayabhisaṃskārapariniṣpannena dakṣiṇahasteṣvadhyālambya tasyāṃ velāyāmetadavocat-imāmahaṃ kulaputrā asaṃkhyeyakalpakoṭīnayutaśatasahasrasamudānītāmanuttarāṃ samyaksaṃbodhiṃ yuṣmākaṃ haste parindāmi anuparindāmi nikṣipāmi upanikṣipāmi| yathā vipulā vaistārikī bhavet, tathā yuṣmābhiḥ kulaputrāḥ karaṇīyam| dvaitīyakamapi traitīyakamapi bhagavān sarvāvantaṃ bodhisattvagaṇaṃ dakṣiṇena pāṇināadhyālambyaitadavocat-imāmahaṃ kulaputrā asaṃkhyeyakalpakoṭīnayutaśatasahasrasamudānītāmanuttarāṃ samyaksaṃbodhiṃ yuṣmākaṃ haste parindāmi anuparindāmi nikṣipāmi upanikṣipami| yuṣmābhiḥ kulaputra udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā deśayitavyā prakāśayitavyā| sarvasattvānāṃ ca saṃśrāvayitavyā| amātsaryo'haṃ kulaputrā aparigṛhītacitto viśārado buddhajñānasya dātā, tathāgatajñānasya svayaṃbhūjñānasya dātā| mahādānapatirahaṃ kulaputrāḥ| yuṣmābhirapi kulaputrā mamaivānuśikṣitavyam| amatsaribhirbhūtvemaṃ tathāgatajñānadarśanaṃ mahopāyakauśalyamāgatānāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca ayaṃ dharmaparyāyaḥ saṃśrāvayitavyaḥ| ye ca aśrāddhāḥ sattvāste'smin dharmaparyāye samādāpayitavyāḥ| evaṃ yuṣmābhiḥ kulaputrāstathāgatānāṃ pratikāraḥ kṛto bhaviṣyati||
evamuktāste bodhisattva mahāsattva bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena mahatā prītiprāmodyena sphutā abhūvan| mahacca gauravamutpādya yena bhagavān śākyamunistathāgato'rhana samyaksaṃbuddhastenāvanatakāyāḥ praṇatakāyāḥ saṃnatakāyāḥ śirāṃsyavanāmya añjaliṃ pragṛhya sarva ekasvaranirghoṣeṇa bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhametadūcuḥ- tathā bhagavan kariṣyāmo yathā tathāgata ājñāpayati| sarveṣāṃ ca tathāgatānāmājñāṃ kariṣyāmaḥ, paripūrayiṣyāmaḥ| alpotsuko bhagavān bhavatu yathāsukhavihārī| dvaitīyakamapi, traitīyakamapi sa sarvāvān bodhisattvagaṇa ekasvaranirghoṣeṇa evaṃ bhāṣate sma-alpotsuko bhagavān bhavatu yathāsukhavihārī| tathā bhagavan kariṣyāmo yathā tathāgata ājñāpayati| sarveṣāṃ ca tathāgatānāmājñāṃ paripūrayiṣyāmaḥ||
atha khalu bhagavān śākyamunistathāgato'rhan samyaksaṃbuddhaḥ sarvāṃstāṃstathāgatānarhataḥ samyaksaṃbuddhānanyebhyo lokadhātubhyaḥ samāgatān visarjayati sma| yathāsukhavihāraṃ ca teṣāṃ tathāgatānāmārocayati sma-yathāsukhaṃ tathāgatā viharantvarhantaḥ samyaksaṃbuddhā iti| taṃ ca tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya ratnastūpaṃ yathābhūmau sthāpayāmāsa| tasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya yathāsukhavihāramārocayāmāsa||
idamavocad bhagavānāttamanāḥ| te cāprameyā asaṃkhyeyāstathāgatā arhantaḥ samyaksaṃbuddhā anyalokadhātvāgatā ratnavṛkṣamūleṣu siṃhāsanopaviṣṭāḥ, prabhutaratnaśca tathāgato'rhan samyaksaṃbuddhaḥ sa ca sarvāvān bodhisattvagaṇaḥ, te ca viśiṣṭacāritrapramukhā aprameyā asaṃkhyeyā bodhisattva mahāsattvā ye pṛthivīvivarebhyo'bhyudgatāḥ, te ca mahāśrāvakāḥ tāśca catasraḥ parṣadaḥ, sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandanniti||
iti śrīsaddharmapuṇḍarīke dharmaparyāye'nuparīndanāparivarto nāma saptaviṃśatimaḥ samāptaḥ||
* * * * * *
ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat|
teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ||

    « Xem quyển trước «      « Kinh này có tổng cộng 7 quyển »

Tải về dạng file RTF

_______________

TỪ ĐIỂN HỮU ÍCH CHO NGƯỜI HỌC TIẾNG ANH

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




BẢN BÌA CỨNG (HARDCOVER)
1200 trang - 54.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
1200 trang - 45.99 USD



BẢN BÌA CỨNG (HARDCOVER)
728 trang - 29.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
728 trang - 22.99 USD

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 3.14.15.94 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập