The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Dầu nói ra ngàn câu nhưng không lợi ích gì, tốt hơn nói một câu có nghĩa, nghe xong tâm ý được an tịnh vui thích.Kinh Pháp cú (Kệ số 101)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Kẻ không biết đủ, tuy giàu mà nghèo. Người biết đủ, tuy nghèo mà giàu. Kinh Lời dạy cuối cùng
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Catuṣpariṣat sūtra »»
catuṣpariṣat sūtram
1| bodhisattvo bhagavān urubilvāyāṁ vihāraṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyuktoviharati |
2| sa rātryāḥ prathame yāme ṛddhiviṣayajñānasākṣīkriyāyā abhijñāyāṁ cittaṁ abhinirnāmayatyanekavidham ṛddhiviṣayaṁ pratyanubhavati |
3| tadyathā eko bhūtvā bahudhā bhavati |bahudhā bhūtvā eko bhavati |āvirbhavati tirobhāvaṁ jñānadarśanena pratyanubhavati | tiraskuḍyaṁ tiraḥśailaṁ tiraḥprākāram asajyamānaḥ kāyena gacchati tadyathā ākāśe pṛthivyām unmajjananimajjanaṁ karoti tadyathā udake| udake asajyamānaḥ kāyena gacchati tadyathā pṛthivyām |
ākāśe paryaṁgena vikramate tadyathā pakṣi śakuniḥ | imāvapi candrasūryau evaṁ mahardhikau evaṁ mahānubhāvau pāṇinā āmārjati parimārjayati yāvad brahmalokādapi kāyena vaśe vartayati |
4| iti bodhisattvo bhagavān uruvilvāyāṁ viharaṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣū dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryāḥ prathame yāme anekavidham ṛddhiviṣayaṁ pratyanubhavati |
5| atha bodhisattvo bhagavān uruvilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati |
6| sa rātryāḥ prathame yāme pūrvenivāsānusmṛtijñānasākṣīkriyāyā abhijñāyāṁ cittam abhinirnāmayati so'nekavidhaṁ pūrvenivāsaṁsamanusmarati |
7| tadyathaikāṁ jātiṁ dve tisraścatasraḥ yāvad anekānapi saṁvartakalpān samanusmarati |
8| iti bodhisattvo bhagavāṁ uruvilvāyāṁ viharaṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryāḥ prathame yāme pūrvenivāsaṁ samanusmarati |
9| atha bodhisattvo bhagavān uruvilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati |
10| sa rātryā madhyame yāme divyaśrotrajñānasākṣīkriyāyā abhijñāyāṁ cittam abhinirnāmayati divyena śrotreṇa viśuddhenātikrāṁtamānuṣeṇaubhayām śṛṇoti mānuṣāṁśca ye vā dūre ye vāntike |
11| iti bodhisattvo bhagavān uruvilvāyāṁ viharaṁ nadyā nairañjanāyāstīre bodhimūle sātatyakārī nipako bodhipākṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryā madhyame yāme divyaśrotrajñānaṁ pratyanubhavati |
12| atha bodhisattvo bhagavān uruvilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati |
13| sa rātryā madhyame yāme divyacakṣurjñānasākṣīkriyāyā vidyāyāṁ cittam abhinirnāmayati |
14| divyena cakṣuṣā viśuddhenātikrāntamānuṣeṇa sattvān paśyati cyavamānānapyupapadyamānānapi suvarṇānapi durvarṇānapi hīnānapi praṇītānapi sugatimapi gacchato durgatimapi yathākarmopagān sattvān yathābhūtaṁ prajānāti |
15| itīme bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatā vāṅmanoduścaritena samanvāgatā āryāṇām apavādakā mithyādṛṣṭayo mithyādṛṣṭikarmadharmasamādānahetostaddhetostatpratyayaṁ kāyasya bhedāt paraṁ maraṇād apāyadurgativinipātam narakeṣūpapadyante |
16| ime vā punarbhavantaḥ sattvāḥ kāyasucaritena samanvāgatā vāṅmanaḥsucaritena samanvāgatā āryāṇām anapavādakāḥ samyagdṛṣṭayaḥ samyagdṛṣṭikarmadharmasamādānahetostaddhetostatpratyayaṁ kāyasya bhedāt sugatau svargaloke deveṣūpapadyante |
17| iti bodhisattvo bhagavān urubilvāyāṁ viharaṁ nadyā nairaṁjanāyāstire bodhimūle sātatyakārī nipako bodhipakṣikeṣu dharmeṣu bhāvanāyogama anuyukto viharaṁ rātryā madhyame yāme divyacakṣurjñānaṁ pratyanubhavati|
18| atha bodhisattvo bhagavān urubilvāyāṁ viharaṁ pūrvavad yavad anuyukto viharati|
19| sa rātryā paścime yāme cetaḥparyāyajñasākṣikriyāya abhijñāyam cittam abhinirnāmayati|
20| parasattvānāṁ parapudgalānaṁ vitarkitaṁ vicaritaṁ manasā mānasaṁ yathābhūtaṁ prajānāti|sarāgacittaṁ sarāgaṁ cittam iti yathābhūtaṁ prajānāti|
vigatarāgaṁ vigatarāgaṁ iti yathābhūtaṁ prajānāti|sadveṣaṁ vigatadveṣaṁ samoham vigatamohaṁ vikṣiptaṁ saṁkṣiptaṁ līnaṁ pragṛhitam
uddhataṁ anuddhataṁ avyupaśāntaṁ vyupaśantaṁ samāhitaṁ asamāhitam abhāvitaṁ bhāvitaṁ avimuktaṁ cittam avimuktaṁ cittaṁ iti yathābhūtaṁ prajānāti|
21| iti bodhisattvo bhagavān urubilvāyāṁ viharaṁ nadyā nairaṁjanāyāstire bodhimūle sātatyakārī nipako bodhipakṣikeṣu dharmeṣu bhāvanāyogam anuyukto viharaṁ rātryāḥ paścime yāmecetaḥparyāyajñānaṁ pratyanubhavati|
22| atha bodhisattvo bhagavān urubilvāyāṁ viharaṁ pūrvavad yāvad anuyukto viharati|
23| sa rātryāḥ paścime yāme āsravakṣayajñānasākṣikriyāyā abhijñāyāṁ cittam abhinirnāmayati|
24| idaṁ duḥkham āryasatyam iti yathābhūtaṁ prajānāti| ayaṁ duḥkhasamudayaḥ| ayaṁ duḥkhanirodhaḥ| iyaṁ duḥkhannirodhagāminī pratipad āryasatyam iti yathābhūtaṁ prajānāti| tasyaivaṁ jānata evaṁ paśyataḥ kāmāsravāccittaṁ vimucyate|bhavāsravād avidyāsravāccittaṁ vimucyate| vimuktasya vimukto'smiīti jñānadarśanaṁ bhavati|
kṣīṇā me jātiruṣitaṁ brahmacaryaṁ kṛtaṁ karaṇīyaṁ nāparam asmād bhavaṁ prajānāmīti|
25|iti bhagavān urubilvayāṁ viharaṁ nadyā nairaṁjanāyāstīre bodhimūle kṛtakṛtyaḥ kṛtakaraṇīyaḥ saṁbuddhabodhis tejodhātuṁ samapannaḥ|
Links:
[1] http://dsbc.uwest.edu/node/7617
[2] http://dsbc.uwest.edu/node/3952
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.154 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập