The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương
Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1)
Hãy tự mình làm những điều mình khuyên dạy người khác. Kinh Pháp cú
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81)
Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103)
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Ārya advayaśatikā prajñāpāramitā sūtra »»
ārya advayaśatikā prajñāpāramitā sūtra
namo bhagavatyai āryaprajñāpāramitāyai||
evaṁ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharatisma gṛdhrakūṭe parvate mahatā bhikṣusaṁghena sārdhamardhatrayodaśabhirbhikṣuśatairanekairbrahmaśakralokapālairdevanāgayakṣagandharvāsuragarūḍa-
kinnaramahoragairūpāsakopāsikābhiḥ sārdham|
tatra khalu bhagavān āyuṣmantaṁ subhūtiṁmāmantrayate sma| ye kecit subhūte śrāvakamārgaḥ śikṣitukāmena prajñāpāramitā śrotavyā udgṛhītavyā dhārayitavyā vācayitavyā [deśayitavyā] paryavāptavyā| ihaiva prajñāpāramitāyāmupāyakauśalya samanvāgatena bodhisattvena mahāsattvena sarvabuddhadharmasamudāgamāya yogaḥ karaṇīyaḥ| tatkasya hetoḥ ? iha prajñāpāramitāyāṁ vistareṇa sarvabuddhadharmā nirdiṣṭāḥ| yatra bodhisattvena śikṣitavyam, ye kecit subhūte kuśaladharmā bodhipakṣāḥ śrāvakadharmā vā pratyeka buddhadharmā vā bodhisatvadharmā vā buddhadharmā vā| bodhipakṣāḥ śrāvakadharmāḥ pratyekabuddhadharmā bodhisatvadharmāstvaṁ te prajñāpāramitāyāmantargatāmanupraviṣṭāḥ saṁgrahasamavasaraṇaṁ gacchanti| bhagavānāha- tadyathā subhūte dānapāramiutā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā| adhyātmaśūnyatā vahirdhāśūnyatā adhyātmavahirdhāśūnyatā śūnyatā śūnyatā mahāśūnyatā paramārthaśūnyatā saṁskṛtaśūnyatā asaṁskṛtaśūnyatā atyanta śūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā abhāvasvabhāvaśūnyatā| catvāri smṛutyupasthānāni| catvāri samyakprahāṇāni| catvāri ṛddhipādāni| pañcendriyāṇi| pañcabalāni| saptabodhyaṅgāni| āryāṣṭāṅgikamārgāḥ|| catvāri dhyānāni| catvāri pramāṇāni| catasra ārūpyasamāpattayaḥ| aṣṭau vimokṣāḥ| navānupūrvavihārasamāpattayaḥ| sarvadhāraṇīmukhāni| daśatathāgatabalāni| catvāri vaiśāradyāni| catasraḥ pratisaṁvidaḥ| mahamaitrī mahākarūṇā| aṣṭādaśāveṇikabuddhadharmāḥ śrotāpattiphalaṁ sakṛdāgāmiphalaṁ anāgāmiphalaṁ sarvajñatā ca||
iyameva subhūte kuśaladharmā bodhipakṣāḥ śrāvakadharmāḥ pratyekabuddhadharmāḥ| yatra prajñāpāramitāyāmantargatā anupraviṣṭāḥ sagrahasamavasaraṇaṁ gacchanti|
subhūtirāha-aho ! aho ! duravagāhā vateyaṁ prajñāpāramitā| yatra hi nāma kuśaladharmā bodhipakṣāḥ śrāvakadharmāḥ pratyekabuddhadharmā bodhisatvadharmā buddhadharmā iti| yato prajñāpāramitāyāmantargatā anupraviṣṭāḥ saṁgrahasamavasaraṇaṁ gacchanti|
bhagavānāha - atyantamuktatvāt subhūte prajñāpāramitā|
subhūtirāha - aho ! aho ! duravagāhā vateyaṁ prajñāpāramitā|
bhagavānāha - atyantaviśuddhatvāt subhūte prajñāpāramitā|
subhūtirāha - aho ! aho ! duravagāhā vateyaṁ bhagavan prajñāpāramitā|
bhagavānāha - atyantaśuddhatvāt subhūte prajñāpāramitā, tasmāttarhi subhūte ākāśopamā prajñāpāramitā|
subhūtirāha - aho ! aho ! duravagāhā vateya prajñāpāramitā bhagavan abhiyuktena|
bhagavānāha - evameva tadyathā vadasi| duradhimocā prajñāpāramitā anabhiyuktena parītakuśalamūlena durmedhasa anāvilena subhūtinā| nahi na yadyena pāpamitrasahitena pāpamitrasavargeṇa bahulena pāpamitrasamādāyena saddharmāntaka samanvāgatena ādikarmikeṇa atyantarūpeṇa aparipṛcchakajātīyena duṣprajñasaṁvarttanīyena kusīdena hīnasatvena nādhimuktena kuśaleṣu dharmeṣu anabhiyuktena tasyaiva hi subhūte duradhimocāṁ prajñāpāramitāmucyate|
punaraparaṁ subhūte yaḥ kaścit kulaputro vā kuladuhitā vā imāṁ prajñāpāramitāṁ gambhīrāṁ bhāṣanti dhārayi vācayi deśayi paryavāpsyanti so'tītānāgatapratyutpannānāṁ bhagavatāṁ buddhabodhiṁ bodhisattvā dhārayiṣyanti| tasmāttarhi subhūte adhyāśayena bhikṣavo'nuttarāyāṁ samyaksambodhikāmenābhijñyaprajñāpāramitā udgṛhītavyā|
idamavocad bhagavānnāttamanā sā ca sarvāvatī parvadīyaṁ bhagavato bhāṣitamabhinandanniti||
advayaśatikā prajñāpāramitā dhāraṇī sūtra samāptā||0||
Links:
[1] http://dsbc.uwest.edu/node/7679
[2] http://dsbc.uwest.edu/node/3786
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 216.73.216.154 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập