Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62)
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63)
Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Người nhiều lòng tham giống như cầm đuốc đi ngược gió, thế nào cũng bị lửa táp vào tay. Kinh Bốn mươi hai chương
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Xưng Tán Tịnh Độ Phật Nhiếp Thọ Kinh [稱讚淨土佛攝受經] »»

Kinh điển Bắc truyền »» Bản Việt dịch Xưng Tán Tịnh Độ Phật Nhiếp Thọ Kinh [稱讚淨土佛攝受經]


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Việt dịch (2) » Việt dịch (3) » English version (1) » English version (2) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.37 MB) » Vĩnh Lạc (PDF, 0.37 MB)

Chọn dữ liệu để xem đối chiếu song song:

sukhāvatīvyūhaḥ



Đại Tạng Kinh Việt Nam
Font chữ:

sukhāvatīvyūhaḥ |
(saṃkṣiptamātṛkā |)
|| namaḥ sarvajñāya ||
evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśatairabhijñātābhijñātaiḥ sthavirairmahāśrāvakaiḥ sarvairarhadbhiḥ | tadyathā-sthavireṇa ca śāriputreṇa, mahāmaudgalyāyanena ca mahākāśyapena ca mahākapphiṇena ca mahākātyāyanena ca mahākauṣṭhilena ca revatena ca śuddhipanthakena ca nandena ca ānandena ca rāhulena ca gavāṃpatinā ca bharadvājena ca kālodayinā ca vakkulena ca aniruddhena ca | etaiścānyaiśca saṃbahulairmahāśrāvakaiḥ | saṃbahulaiśca bodhisattvairmahāsattvaiḥ | tadyathā mañjuśriyā ca kumārabhūtena, ajitena ca bodhisattvena, gandhahastinā ca bodhisattvena, nityodyuktena ca bodhisattvena, anikṣiptadhureṇa ca bodhisattvena | etaiścānyaiśca saṃbahulairbodhisattvairmahāsattvaiḥ | śakreṇa ca devānāmindreṇa, brahmaṇā ca sahāṃpatinā | etaiśvānyaiśca saṃbahulairdevaputranayutaśatasahasraiḥ || 1 ||
tatra khalu bhagavānāyuṣmantaṃ śāriputramāmantrayati sma-asti śāriputra paścime digbhāge ito buddhakṣetraṃ koṭiśatasahasraṃ buddhākṣetrāṇāmatikramya sukhāvatī nāma lokadhātuḥ | tatra amitāyurnāma tathāgato'rhan samyaksaṃbuddha etarhi tiṣṭhati dhriyate yāpayati, dharmaṃ ca deśayati tatkiṃ manyase śāriputra kena kāraṇena sā lokadhātuḥ sukhāvatītyucyate ? tatra khalu punaḥ śāriputra sukhāvatyāṃ lokadhātau nāsti sattvānāṃ kāyaduḥkhaṃ na cittaduḥkham | apramāṇānyeva sukhakāraṇāni | tena kāraṇena sā lokadhātuḥ sukhāvatītyucyate || 2 ||
punaraparaṃ śāriputra sukhāvatī lokadhātuḥ saptabhirvedikābhiḥ saptabhistālapaṅktibhiḥ kiṅkiṇījālaiśca samalaṃkṛtā samantato'nupatikṣiptā citrā darśanīyā caturṇāṃ ratnānām | tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya | evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣetram || 3 ||
punaraparaṃ śāriputra sukhāvatyāṃ lokadhātau saptaratnamayyaḥ puṣkariṇyaḥ-tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamuktasya aśmagarbhasya musāragalvasya saptamasya ratnasya | aṣṭāṅgopetavāriparipūrṇāḥ samatīrthakāḥ kākapeyā suvarṇavālukāsaṃstṛtāḥ | tāsu ca puṣkariṇīṣu samantāccaturdiśaṃ catvāri sopānāni citrāṇi darśanīyāni caturṇāṃ ratnānām-tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya | tāsāṃ ca puṣkariṇīnāṃ samantādratnavṛkṣā jātāścitrā darśanīyāḥ saptānāṃ ratnānām-tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamuktasyāśmagarbhasya musāragalvasya saptamasya ratnasya | tāsu ca puṣkariṇīṣu santi padmāni jātāni nīlāni nīlavarṇāni nīlanirbhāsāni nīlanidarśanāni | pītāni pītavarṇāni pītanirbhāsāni pītanidarśanāni | lohitāni lohitavarṇāni lohitanirbhāsāni lohitanidarśanāni | avadātāni avadātavarṇāni avadātanirbhāsāni avadātanidarśanāni | citrāṇi citravarṇāni citranirbhāsāni citranidarśanāni śakaṭacakrapramāṇapariṇāhāni | evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣetram || 4 ||
punaraparaṃ śāriputra tatra buddhakṣetre nityapravāditāni divyāni tūryāṇi | suvarṇavarṇā ca mahāpṛthivī ramaṇīyā | tatra ca buddhakṣetre triṣkṛtvo rātrau triṣkṛtvo divasasya puṣpavarṣaṃ pravarṣati divyānāṃ māndāravapuṣpāṇām | tatra ye sattvā upapannāste ekena purobhaktena koṭiśatasahasraṃ buddhānāṃ vandanti anyāllokadhātūn gatvā | ekaikaṃ ca tathāgataṃ koṭiśatasahasrābhiḥ puṣpavṛṣṭibhirabhyavakīrya punarapi tāmeva lokadhātumāgacchanti divāvihārāya | evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣetram || 5 ||
punaraparaṃ śāriputra tatra buddhakṣetre santi haṃsāḥ krauñcā mayūrāśca | te triṣkṛtvo rātro triṣkṛtvo divasasya saṃnipatya saṃgītiṃ kurvanti sma, svakasvakāni ca rutāni pravyāharanti | teṣāṃ pravyāharatāmindriyabalabodhyaṅgaśabdo niścarati | tatra teṣāṃ manuṣyāṇāṃ taṃ śabdaṃ śrutvā buddhamanasikāra utpadyate, dharmamanasikāra utpadyate, saṃghamanasikāra utpadyate | tatkiṃ manyase śāriputra tiryagyonigatāste sattvāḥ ? na punarevaṃ draṣṭvyam | tatkasmāddhetoḥ ? nāmāpi śāriputra tatra buddhakṣetre nirayāṇāṃ nāsti, tiryagyonīnāṃ yamalokasya nāsti | te punaḥ pakṣisaṃghāstenāmitāyuṣā tathāgatena nirmitā dharmaśabdaṃ niścārayanti | evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣetram || 6 ||
punaraparaṃ śāriputra tatra buddhakṣetre tāsāṃ ca tālapaṅktīnāṃ teṣāṃ ca kiṅkiṇījālānāṃ vāteritānāṃ valgurmanojñaḥ śabdo niścarati-tadyathāpi nāma śāriputra koṭiśatasahasrāṅgikasya divyasya tūryasya cāryaiḥ saṃpravāditasya valgurmanojñaḥ śabdo niścarati, evameva śāriputra tāsāṃ ca tālapaṅktīnāṃ teṣāṃ ca kiṅkiṇījālānāṃ vāteritānāṃ valgurmanojñaḥ śabdo niścarati | tatra teṣāṃ manuṣyāṇāṃ taṃ śabdaṃ śrutvā buddhānusmṛtiḥ kāye saṃtiṣṭhati, dharmānusmṛtiḥ kāye saṃtiṣṭhati, saṃghānusmṛtiḥ kāye saṃtiṣṭhati | evarūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣetram || 7 ||
tatkiṃ manyase śāriputra kena kāraṇena sa tathāgato'mitāyurnāmocyate ? tasya khalu punaḥ śāriputra tathāgatasya teṣāṃ ca manuṣyāṇāmaparimitamāyuḥpramāṇam | tena kāraṇena sa tathāgato'mitāyurnāmocyate | tasya ca śāriputra tathāgatasya daśa kalpā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhasya || 8 ||
tatkiṃ manyase śāriputra kena kāraṇena sa tathāgato'mitābho nāmocyate ? tasya khalu punaḥ śāriputra tathāgatasyābhā apratihatā sarvabuddhakṣetreṣu | tena kāraṇena sa tathāgato'mitābho nāmocyate | tasya ca śāriputra tathāgatasyāprameyaḥ śrāvakasaṃgho yeṣāṃ na sukaraṃ pramāṇamākhyātuṃ śuddhānāmarhatām | evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣetram || 9 ||
punaraparaṃ śāriputra ye amitāyuṣastathāgatasya buddhakṣetre sattvā upapannāḥ śuddhā bodhisattvā avinivartanīyā ekajātipratibaddhāsteṣāṃ śāriputra bodhisattvānāṃ na sukaraṃ pramāṇamākhyātumanyatrāprameyāsaṃkhyeyā iti gacchanti | tatra khalu punaḥ śāriputra buddhakṣetre sattvaiḥ praṇidhānaṃ kartavyam | tatkasmāddhetoḥ ? yatra hi nāma tathārūpaiḥ satpuruṣaiḥ saha samavadhānaṃ bhavati | nāvaramātrakeṇa śāriputra kuśalamūlena amitāyuṣastathāgatasya buddhakṣetre sattvā upapadyante | yaḥ kaścicchāriputra kulaputro vā kuladuhitā vā tasya bhagavato'mitāyuṣastathāgatasya nāmadheyaṃ śroṣyati, śrutvā ca manasikariṣyati, ekarātraṃ vā dvirātraṃ vā trirātraṃ vā catūrātraṃ vā pañcarātraṃ vā ṣaḍrātraṃ vā saptarātraṃ vāvikṣiptacitto manasikariṣyati, yadā sa kulaputro vā kuladuhitā vā kālaṃ kariṣyati, tasya kālaṃ kurvataḥ so'mitāyustathāgataḥ śrāvakasaṃghaparivṛto bodhisattvaguṇapuraskṛtaḥ purataḥ sthāsyati | so'viparyastacittaḥ kālaṃ kariṣyati ca | sa kālaṃ kṛtvā tasyaivāmitāyuṣastathāgatasya buddhakṣetre sukhāvatyāṃ lokadhātāvupapatsyate | tasmāttarhi śāriputra idamarthavaśaṃ saṃpaśyamāna eva vadāmi-satkṛtya kulaputreṇa vā kuladuhitrā vā tatra buddhakṣetre cittapraṇidhānaṃ kartavyam || 10 ||
tadyathāpi nāma śāriputra ahametarhi tāṃ parikīrtayāmi, evameva śāriputra pūrvasyāṃ diśi akṣobhyo nāma tathāgato merudhvajo nāma tathāgato mahāmerurnāma tathāgato meruprabhāso nāma tathāgato mañjudhvajo nāma tathāgataḥ | evaṃpramukhāḥ śāriputra pūrvasyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyamidamacintyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam || 11 ||
evaṃ dakṣiṇasyāṃ diśi candrasūryapradīpo nāma tathāgato yaśaḥprabho nāma tathāgato mahārciḥskandho nāma tathāgato merupradīpo nāma tathāgato'nantavīryo nāma tathāgataḥ | evaṃpramukhāḥ śāriputra dakṣiṇasyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyamidamacintyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam || 12 ||
evaṃ paścimāyāṃ diśi amitāyurnāma tathāgato'mitaskandho nāma tathāgato'mitadhvajo nāma tathāgato mahāprabho nāma tathāgato mahāratnaketurnāma tathāgataḥ śuddharaśmiprabho nāma tathāgataḥ | evaṃpramukhāḥ śāriputra paścimāyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyamidamacintyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam || 13 ||
evamuttarāyāṃ diśi mahārciḥskandho nāma tathāgato vaiśvānaranirghoṣo nāma tathāgato dundubhisvaranirghoṣo nāma tathāgato duṣpradharṣo nāma tathāgataḥ ādityasaṃbhavo nāma tathāgato jaleniprabho nāma tathāgataḥ prabhākaro nāma tathāgataḥ | evaṃpramukhāḥ śāriputra uttarāyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyamidamacintyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam || 14 ||
evamadhastāyāṃ diśi siṃho nāma tathāgato yaśo nāma tathāgato yaśaḥprabhāso nāma tathāgato dharmo nāma tathāgato dharmadharo nāma tathāgato dharmadhvajo nāma tathāgataḥ | evaṃpramukhāḥ śāriputra adhastāyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūiyamidamacintyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam || 15 ||
evamupariṣṭhāyāṃ diśi brahmaghoṣo nāma tathāgato nakṣatrarājo nāma tathāgata indraketudhvajarājo nāma tathāgato gandhottamo nāma tathāgato gandhaprabhāso nāma tathāgato mahārciskandho nāma tathāgato ratnakusumasaṃpuṣpitagātro nāma tathāgataḥ sālendrarājo nāma tathāgato ratnotpalaśrīrnāma tathāgataḥ sarvārthadarśī nāma tathāgataḥ sumerukalpo nāma tathāgataḥ | evaṃpramukhāḥ śāriputra upariṣṭhāyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyamidamacintyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam || 16 ||
tatkiṃ manyase śāriputra kena kāraṇenāyaṃ dharmaparyāyaḥ sarvabuddhaparigraho nāmocyate ? ye kecicchāriputra kulaputra vā kuladuhitaro vā asya dharmaparyāyasya nāmadheyaṃ śroṣyanti, teṣāṃ va buddhānāṃ bhagavatāṃ nāmadheyaṃ dhārayiṣyanti, sarve te buddhaparigṛhītā bhaviṣyanti, avinivartanīyāśca bhaviṣyanti anuttarāyāṃ samyaksambodhau | tasmāttarhi śāriputra śraddadhādhvaṃ pratīyatha mā kāṅkṣayatha mama ca teṣāṃ ca buddhānāṃ bhagavatām | ye kecicchāriputra kulaputrā vā kuladuhitaro vā tasya bhagavato'mitāyuṣastathāgatasya buddhakṣetre cittapraṇidhānaṃ kariṣyanti, kṛtaṃ vā kurvanti vā, sarve te'vinivartanīyā bhaviṣyantyanuttarāyāṃ samyaksaṃbodhau | tatra ca buddhakṣetra upapatsyanti, upapannā vā upapadyanti vā | tasmāttarhi śāriputra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhiśca tatra buddhakṣetre cittapraṇidhirutpādayitavyaḥ || 17 ||
tadyathāpi nāma śāriputra ahametarhi teṣāṃ buddhānāṃ bhagavatāmevamacintyaguṇān parikīrtayāmi, evameva śāriputra mamāpi te buddhā bhagavanta evamacintyaguṇān parikīrtayanti | suduṣkaraṃ bhagavatāṃ śākyamuninā śākyādhirājena kṛtam | sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvalokavipratyayanīyo dharmo deśitaḥ kalpakaṣāye sattvakaṣāye dṛṣṭikaṣāya āyuṣkaṣāye kleśakaṣāye || 18 ||
tanmamāpi śāriputra paramaduṣkaraṃ yanmayā sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvalokavipratyayanīyo dharmo deśitaḥ sattvakaṣāye dṛṣṭikaṣāye kleśakaṣāya āyuṣkaṣāye kalpakaṣāye || 19 ||
idamavocadbhagavānāttamanāḥ | āyuṣmān śāriputraste ca bhikṣavaste ca bodhisattvāḥ sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan || 20 ||
sukhāvatīvyūho nāma mahāyānasūtram ||
(saṃkṣiptamātṛkā | )

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Tổng quan về Nghiệp


Thiếu Thất lục môn


Cho là nhận


Học Phật Đúng Pháp

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 3.144.154.208 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập