Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Chớ khinh tội nhỏ, cho rằng không hại; giọt nước tuy nhỏ, dần đầy hồ to! (Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.)Kinh Đại Bát Niết-bàn
Chiến thắng hàng ngàn quân địch cũng không bằng tự thắng được mình. Kinh Pháp cú
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Biện Trung Biên Luận Tụng [辯中邊論頌] »»

Kinh điển Bắc truyền »» Bản Việt dịch Biện Trung Biên Luận Tụng [辯中邊論頌]


» Tải tất cả bản dịch (file RTF) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.25 MB) » Vĩnh Lạc (PDF, 0.24 MB)


Madhyāntavibhāga kārikāḥ



Đại Tạng Kinh Việt Nam
Font chữ:

LAKṢAṆAPARICCHEDAḤ PRATHAMAḤ
ārya maitreyapraṇītā
madhyāntavibhāgakārikā
lakṣaṇaparicchedaḥ prathamaḥ
lakṣaṇaṃ hyāvṛtistattvaṃ pratipakṣasya bhāvanā|
tatrā'vasthā phalaprāptiryānā ''nuttaryameva ca||1||
abhūtaparikalpo'sti dvayaṃ tatra na vidyate|
śūnyatā vidyate tvatra tasyāmapi sa vidyate||2||
na śūnyaṃ nā'pi cā'śūnyaṃ tasmāt sarvaṃ vidhīyate|
sattvādasattvāt sattvācca madhyamā pratipacca sā ||3||
arthasattvātmavijñaptipratibhāsaṃ prajāyate|
vijñānaṃ nāsti cāsyārthastadabhāvāttadapyasat||4||
abhūtaparikalpatvaṃ siddhamasya bhavatyataḥ|
na tathā sarvathā'bhāvāt tatkṣayānmuktiriṣyate||5||
kalpitaḥ paratantraśca pariniṣpanna eva ca|
arthādabhūtakalpācca dvayā'bhāvācca deśitaḥ||6||
upalabdhiṃ samāśritya nopalabdhiḥ prajāyate|
nopalabdhiṃ samāśritya nopalabdhiḥ prajāyate||7||
upalabdhestataḥ siddhā nopalabdhisvabhāvatā|
tasmācca samatā jñeyā nopalambhopalambhayoḥ||8||
abhūtaparikalpaśca cittacaittāstridhātukāḥ|
tatrārthadṛṣṭirvijñānaṃ tadviśeṣe tu caitasāḥ||9||
evaṃ pratyayavijñānaṃ dvitīyaṃ caupabhogikam|
upabhogaparicchedaprerakāstatra caitasāḥ||10||
chādanādropaṇāccaiva nayanātsaṃparigrahāt|
pūraṇāt triparicchedādupabhogācca karṣaṇāt||11||
nibandhanādābhimakhyād duḥkhanāt kliśyate jagat|
tredhā dvedhā ca saṃkleśaḥ saptadhā'bhūtakalpanāt ||12||
lakṣaṇaṃ cā'tha paryāyastadartho bheda eva ca|
sādhanañceti vijñeyaṃ śūnyatāyāḥ samāsataḥ||13||
dvayā'bhāvo hyabhāvasya bhāvaḥ śūnyasya lakṣaṇam|
na bhāvo nā'pi cā'bhāvao na pṛthaktvaikalakṣaṇam||14||
tathatā bhūtakoṭiścā'nimittaṃ paramārthatā|
dharmadhātuśca paryāyāḥ śūnyatāyāḥ samāsataḥ||15||
ananyathā'viparyāsatannirodhāryagocaraiḥ|
hetutvāccāryadharmaṇāṃ paryāyārtho yathākramam||16||
saṃkliṣṭā ca viśuddhā ca samalā nirmalā ca sā|
abdhātukanakākāśaśuddhivacchuddhiriṣyate||17||
bhoktṛbhojanataddhehapratiṣṭhāvastuśūnyatā|
tacca yena yathā dṛṣṭaṃ yadarthaṃ tasya śūnyatā||18||
śubhadvayasya prāptyartha sadā sattvahitāya ca|
saṃsārā'tyajanārthaṃ ca kuśalasyā'kṣayāya ca||19||
gotrasya ca viśuddhayarthaṃ lakṣaṇavyañjanāptaye|
śuddhaye bu[ddha]dharmāṇāṃ bodhisattvaḥ prapadyate||20||
pudgalasyā'tha dharmāṇāmabhāvaḥ śūnyatā'tra hi|
tadabhāvasya sadbhāvastasmin sā śūnyatā'parā||21||
saṃkliṣṭā cedbhavennāsau muktāssyuḥ sarvadehinaḥ|
viśuddhā cedbhavennā'sau vyāyāmo niṣphalo bhavet||22||
na kliṣṭā nā'pi va'ākliṣṭā śuddhā'śuddhā na caiva sā|
prabhāsvaratvāccittasya kleśasyāgantukatvataḥ||23||
||iti lakṣaṇaparicchedaḥ prathamaḥ||
ĀVARAṆAPARICCHEDO DVITĪYAḤ
āvaraṇaparicchedo dvitīyaḥ
vyāpi prādeśikodriktasamādānavivarjanam|
dvayāvaraṇamākhyātaṃ navadhā kleśalakṣaṇam ||1||
saṃyojanānyāvaraṇamudvegasamupekṣayoḥ|
tattvadṛṣṭeśca satkāyadṛṣṭestadvastuno'pi ca||2||
nirodhamārgaratneṣu lābhasatkāra eva ca|
saṅkleśasya parijñāne śubhādau daśadhā'param||3||
aprayogo'nāyatane'yogavihitaśca yaḥ|
notpattiramanaskāraḥ sambhārasyā'prapūrṇatā||4||
gotramitrasya vaidhuryaṃ cittasya parikheditā|
pratipatteśca vaidhuryaṃ kuduṣṭajanavāsatā||5||
dauṣṭhulyamavaśiṣṭatvaṃ trayāt prajñā'vipakvatā|
prakṛtyā caiva dauṣṭhulyaṃ kausīdyaṃ ca pramāditā||6||
saktirbhave ca bhoge ca līnacittatvameva ca|
aśraddhā'nadhimuktiśca yathārutavicāraṇā||7||
saddharme'gauravaṃ lābhe gurutā'kṛpatā tathā|
śrutavyasanamalpatvaṃ samādhyaparikarmitā||8||
śubhaṃ bodhiḥ samādānaṃ dhīmattvā'bhrāntyanāvṛtī|
nṛtyatrāso'matsaritvaṃ vaśitvañca śubhādayaḥ||9||
trīṇi trīṇi ca eteṣāṃ jñeyānyāvaraṇāni hi|
pakṣyapāramitābhūmiṣvanyadāvaraṇaṃ punaḥ||10||
vastvakauśalakausīdyaṃ samādherdvayahīnatā|
aropaṇā'tha daurbalyaṃ dṛṣṭidauṣṭhulyaduṣṭatā||11||
aiśvaryasyā'tha sugateḥ sattvā'tyāgasya cāvṛtiḥ|
hānivṛddhyośca doṣāṇāṃ guṇānāmavatāraṇe||12||
vimocane'kṣayatve ca nairantarye śubhasya ca|
niyatīkaraṇe dharmasambhogaparipācane||13||
sarvatragārthe agrārthe niṣyandāgrārtha eva ca|
niṣparigrahatārtha ca santānā'bheda eva ca||14||
nissaṅkleśaviśuddhyarthe'nānātvārtha eva ca|
ahīnā'nadhikārthe ca caturdhāvaśitāśraye||15||
dharmadhātāvavidyeyamakliṣṭā daśadhāvṛtiḥ|
daśabhūmivipakṣeṇa pratipakṣāstu bhūmayaḥ||16||
kleśāvaraṇamākhyātaṃ jñeyāvaraṇameva ca|
sarvāṇyāvaraṇānīha yatkṣayānmuktiriṣyate||17||
||ityāvaraṇaparicchedo dvitīyaḥ||
TATTVAPARICCHEDASTṚTĪYAḤ
tattvaparicchedastṛtīyaḥ
mūlalakṣaṇatattvamaviparyāsalakṣaṇam|
phalahetumayaṃ tattvaṃ sūkṣmaudārikameva ca||1||
prasiddhaṃ śuddhiviṣayaṃ saṅgrāhyaṃ bhedalakṣaṇam|
kauśalyatattvaṃ daśadhā ātmadṛṣṭivipakṣataḥ||2||
svabhāvastrividho'sacca nityaṃ saccā'pyatattvataḥ|
sadasattattvataśceti svabhāvatrayamiṣyate||3||
samāropā'pavādasya dharmapudgalayoriha|
grāhyagrāhakayoścāpi bhāvā'bhāve ca darśanam||4||
yajjñānānna pravarteta taddhi tattvasya lakṣaṇam|
asadartho hyanityārtha utpādadavyayalakṣaṇaḥ||5||
samalā'malabhāvena mūlatattve yathākramam|
duḥkhamādānalakṣmākhyaṃ sambandhenā'paraṃ matam||6||
abhāvaścāpyatadbhāvaḥ prakṛtiḥ śūnyatā matā|
alakṣaṇañca nairātmyaṃ tad-vilakṣaṇameva ca||7||
svalakṣaṇañca nirdiṣṭaṃ duḥkhasatyamato matam|
vāsanā'tha samutthānamavisaṃyoga eva ca||8||
svabhāvadvayanotpattirmalaśāntidvayaṃ matam|
parijñāyāṃ prahāṇe ca prāptisākṣātkṛtāvayam||9||
mārgasatyaṃ samākhyātaṃ prajñaptipratipattitaḥ|
tathodbhāvanayaudāraṃ paramārthantu ekataḥ||10||
arthaprāptiprapattyā hi paramārthastridhā mataḥ|
nirvikārā'viparyāsapariniṣpattito dvayam||11||
lokaprasiddhamekasmāt trayād yuktiprasiddhakam|
viśuddhagocaraṃ dvedhā ekasmādeva kīrtitam||12||
nimittasya vikalpasya nāmnaśca dvayasaṅgrahaḥ|
samyagjñānasatattvasya ekenaiva ca saṅgrahaḥ||13||
pravṛttitattvaṃ dvividhaṃ sanniveśakupannatā|
ekaṃ lakṣaṇavijñaptiśuddhisamyakprapannatā||14||
ekahetutvabhoktṛtvakartṛtvavaśavartane|
ādhipatyārthanityatve kleśaśuddhyāśraye'pi ca||15||
yogitvā'muktamuktatve ātmadarśanameṣu hi|
parikalpavikalpārthadharmatārthena teṣu te||16||
anekatvā'bhisaṅkṣepaparicchedārtha āditaḥ|
grāhakagrāhyatadgrāhabījārthaścā'paro mataḥ||17||
veditārthaparicchedabhogāyadvārato'param|
punarhetuphalāyāsānāropā'napavādataḥ||18||
aniṣṭeṣṭaviśuddhīnāṃ samotpattyādhipatyayoḥ|
samprāptisamudācārapāratantryārthato'param||19||
grahaṇasthānasandhānabhogaśuddhidvayārthataḥ|
phalahetūpayogārthanopayogāttathā'param||20||
vedanāsanimittārthatannimittaprapattitaḥ|
tacchamapratipakṣārthayogādaparamiṣyate||21||
guṇadoṣā'vikalpena jñānena parataḥ svayam|
niryāṇādaparaṃ jñeyaṃ saprajñaptisahetukāt||22||
nimittāt praśamāt sārthāt paścimaṃ samudāhṛtam||
||iti tattvaparicchedastṛtīyaḥ||
PRATIPAKṢABHĀVANĀ'VASTHĀPHALAPARICCHEDAŚCATURTHAḤ
pratipakṣabhāvanā'vasthāphalaparicchedaścaturthaḥ
dauṣṭhulyāt tarṣahetutvād vastutvādavimohataḥ|
catussatyāvatārāya smṛtyupasthānabhāvanā||1||
parijñāte vipakṣe ca pratipakṣe ca sarvathā|
tadapāyāya vīryaṃ hi caturdhā sampravartate||2||
karmaṇyatā sthitestatra sarvārthānāṃ samṛddhaye|
pañcadoṣaprahāṇā'ṣṭasaṃskārāsevanā'nvayā||3||
kausīdyamavavādasya sammoṣo laya uddhavaḥ|
asaṃskāro'tha saṃskāraḥ pañca doṣā ime matāḥ||4||
āśrayo'thāśritastasya nimittaṃ phalameva ca|
ālambane'sammoṣo layauddhatyānubuddhyanā||5||
tadapāyā'bhisaṃskāraḥ śāntau praśaṭhavāhitā|
ropite mokṣabhāgīye cchandayogādhipatyataḥ||6||
ālambane'sammoṣāvisāravicayasya ca|
vipakṣasya hi saṃlekhāt pūrvasya phalamuttaram||7||
dvau dvau nirvedhabhāgīyāvindriyāṇi balāni ca|
āśrayāṅgaṃ svabhāvāṅgaṃ niryāṇāṅgaṃ tṛtīyakam||8||
caturthamanuśaṃsāṅgaṃ niḥkleśāṅgaṃ tridhā matam|
nidānenāśrayeṇeha svabhāvena ca deśitam||9||
paricchedo'tha samprāptiḥ parasambhāvanā tridhā|
vipakṣapratipakṣaśca mārgasyāṅgaṃ tadaṣṭadhā||10||
dṛṣṭau śīle'tha saṃlekhe paravijñaptiriṣyate|
kleśopakleśavaibhutvavipakṣapratipakṣatā||11||
anukūlā viparyastā sānubandhā viparyayā|
aviparyastaviparyāsā'nanubandha ca bhāvanā||12||
ālambanamanaskāraprāptitastad viśiṣṭatā|
hetvavasthā'vatārākhyā prayogaphalasaṃjñitā||13||
kāryākāryaviśiṣṭā ca uttarā'nuttarā ca sā|
adhimuktau praveśe ca niryāṇe vyākṛtāvapi||14||
kathikatve'bhiṣeke ca samprāptāvanuśaṃsane|
kṛtyānuṣṭhāna uddiṣṭā dharmādhātau tridhā punaḥ||15||
aśuddhāśuddhaśuddhā ca viśuddhā ca yathārthataḥ|
pudgalānāṃ vyavasthānaṃ yathāyogamato matam||16||
bhājanatvaṃ vipākākhyaṃ balantasyādhipatyataḥ|
rucirvṛddhirviśuddhiśca phalametad yathākramam||17||
uttarottaramādyañca tadabhyāsat samāptitaḥ|
ānukūlyād vipakṣācca visaṃyogād viśeṣataḥ||18||
uttarā'nuttaratvācca phalamanyat samāsataḥ|
||iti pratipakṣabhāvanādiparicchedaścaturthaḥ||
YĀNĀ'NUTTARYAPARICCHEDAḤ PAÑCAMAḤ
yānā'nuttaryaparicchedaḥ pañcamaḥ
ānuttaryaṃprapattau hi punarālambane matam|
samudāgama uddiṣṭaṃ pratipattistu ṣaḍ vidhā||1||
paramā'tha manaskāre anudharme'ntavarjane|
viśiṣṭā cāviśiṣṭā ca paramā dvādaśātmikā||2||
audāryamāyatatvañca adhikaro'kṣayātmatā|
nairantaryamakṛcchratvaṃ vittatvañca parigrahaḥ||3||
ārambhaprāptiniṣyandaniṣpattiḥ paramā matā|
tataśca paramārthena daśa pāramitā matāḥ||4||
dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā|
praṇidhānaṃ balaṃ jñānametāḥ pāramitā daśa||5||
anugraho'vighātaśca karma tasya ca marṣaṇam|
guṇavṛddhiśca sāmarthyamavatāravimocane||6||
akṣayatvaṃ sadā vṛttirniyataṃ bhogapācane|
yathāprajñaptito dharmamahāyānamanaskriyā||7||
bodhisattvasya satataṃ prajñayā triprakārayā|
dhātupuṣṭayaipraveśāya cārthasiddhyai bhavatyasau||8||
saṃyuktā dharmacaritaiḥ sā jñeyā daśabhiḥ punaḥ|
lekhanā pūjanā dānaṃ śravaṇaṃ vācanod grahaḥ||9||
prakāśanā'tha svādhyāyaścintanā bhāvanā ca tat|
ameyapuṇyaskandhaṃ hi caritaṃ tad daśātmakam||10||
viśeṣādakṣayatvācca parānugrahato'śamāt|
avikṣiptā'viparyāsapraṇatā cā'nudhārmikī||11||
vyutthānaṃ viṣaye sārastathāsvādalayoddhavaḥ|
sambhāvanā'bhisandhiśca manaskāre'pyahaṃkṛtiḥ||12||
hīnacittañca vikṣepaḥ parijñeyo hi dhīmatā|
vyañjanā'rthamanaskāre'visāre lakṣaṇadvaye||13||
aśuddhaśuddhāvāgantukatve'trāsitā'nunnatau|
saṃyogāt saṃstavāccaiva viyogādapyasaṃstavāt||14||
arthasattvamasattvañca vyañjane so'viparyayaḥ|
dvayena pratibhāsatvaṃ tathā cā'vidyamānatā||15||
arthe sa cā'viparyāsaḥ sadasattvena varjitaḥ|
tajjalpabhāvito jalpamanaskārastadāśrayaḥ||16||
manaskāre'viparyāso dvayaprakhyānakāraṇe|
māyādivadasattvañca sattvañcā'rthasya tanmatam||17||
so'visāre'viparyāso bhāvā'bhāvā'visārataḥ|
sarvasya nāmamātratvaṃ sarvakalpā'pravṛttaye||18||
svalakṣaṇe'viparyāsaḥ paramārthe svalakṣaṇe|
dharmadhātuvinirmukto yasmād dharmo na vidyate||19||
sāmānyalakṣaṇantasmāt sa ca tatrā'viparyayaḥ|
viparyastamanaskārā'vihāniparihāṇitaḥ||20||
tadaśuddhirviśuddhiśca sa ca tatrā'viparyayaḥ|
dharmadhātorviśuddhatvāt prakṛtyā vyomavatpunaḥ||21||
dvayasyāgantukatvaṃ hi sa ca tatrā'viparyayaḥ|
saṃkleśaśca viśuddhiśca dharmapudgalayorna hi||22||
asattvāt trāsatāmānau nā'taḥ so'trā'viparyayaḥ|
pṛthaktvaikatvamantaśca tīrthyaśrāvakayorapi||23||
samāropā'pavādā'nto dvidhā pudgaladharmayoḥ|
vipakṣapratipakṣā'ntaḥ śāśvatocchedasaṃjñitaḥ||24||
grāhyagrāhakasaṃkleśavyavadāne dvidhā tridhā|
vikalpadvayatā'ntaśca sa ca saptavidho mataḥ||25||
bhāvā'bhāve praśāmye'tha śamane trāsyatadbhaye|
grāhyagrāhe'tha samyaktvamithyātve vyāpṛtau na ca||26||
ajanmasamakālatve sa vikalpadvayā'ntatā|
viśiṣṭā cā'viśiṣṭā ca jñeyā daśasu bhūmiṣu||27||
vyavasthānantato dhātuḥ sādhyasādhanadhāraṇā|
avadhārapradhārā ca prativedhaḥ pratānatā||28||
pragamaḥ praśaṭhatvañca prakarṣālambanammatam|
avaikalyā'pratikṣepo'vikṣepaśca prapūraṇā||29||
samutpādo nirūḍhiśca karmaṇyatvā'pratiṣṭhitā|
nirāvaraṇatā tasyā'praśrabdhisamudāgamaḥ||30||
śāstraṃ madhyavibhāgaṃ hi gūḍhasārārthameva ca|
mahārthañcaiva sarvārthaṃ sarvā'narthapraṇodanam||31||
||iti yānānuttarya paricchedaḥ pañcamaḥ||
samāptā madhyāntavibhāgakārikāḥ

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Kinh Kim Cang


Báo đáp công ơn cha mẹ


Rộng mở tâm hồn và phát triển trí tuệ


Sống thiền

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 3.145.191.169 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập