Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356) Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252) Nay vui, đời sau vui, làm phước, hai đời vui.Kinh Pháp Cú (Kệ số 16) Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14) Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202) Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228) Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
» Tải tất cả bản dịch (file RTF)
» Hán văn » Phiên âm Hán Việt
» Càn Long (PDF, 0.32 MB) » Vĩnh Lạc (PDF, 0.3 MB)
adhyardhaśatikā prajñāpāramitā
Font chữ: + A
+ A
+ A
+ A
naya-dvyardhaśatikā-ardhaśatikādyaparaparyāyā
adhyardhaśatikā prajñāpāramitā|
om namo bhagavatyai prajñāpāramitāyai namaḥ|
evaṃ mayā śrutam| ekasmin samaye bhagavān * * * * * * * vajrapāṇinā bodhisattvena mahāsattvena, avalokiteśvareṇa ca bodhisattvena mahāsattvena, ākāśagarbheṇa ca, vajramuṣṭinā ca, mañjuśriyā, ca sacittotpādadharmacakrapravarta(rti)nā (?) ca, gaganagañjena ca, sarvamārapramardinā ca bodhisattvena mahāsattvena| evaṃpramukhairaṣṭābhirbodhisattvakoṭibhiḥ * * * ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ sadarthaṃ supadākṣaraṃ paryavadātam, sarvadharmaviśuddhinirhāraṃ deśayati sma-kāmaviśuddhipadametat yaduta bodhisattvapadam| dṛṣṭiviśuddhipadametat yaduta bodhisattvapadam| rativiśuddhipadametat yaduta bodhisattvapadam| tṛṣṇāviśuddhipadametat yaduta bodhisattvapadam| bhūṣaṇaviśuddhipadametat yaduta bodhisattvapadam| āhlādanaviśuddhipadametat yaduta bodhisattvapadam| ālokaviśuddhipadametat yaduta bodhisattvapadam| kāyasukhaviśuddhipadematat yaduta bodhisattvapadam| [vāksukha] viśuddhipadametat yaduta bodhisattvapadam| manoviśuddhipadametat yaduta bodhisattvapadam| śabdaviśuddhipadametat yaduta bodhisattvapadam| gandhaviśuddhipadametat yaduta bodhisattvapadam| rasaviśuddhipadametat yaduta bodhisattvapadam| sparśaviśuddhipadametat yaduta bodhisattvapadam| tatkasya hetoḥ? tadyathā sarvadharmāḥ svabhāvaviśuddhāḥ| sarvadharmāḥ [svabhāvaśūnyāḥ]| svabhāvaśūnyatayā prajñāpāramitāviśuddhirbhavati||
atha bhagavān vairocanastathāgataḥ punarapīdaṃ prajñāpāramitānayaṃ sarvatathāgataśāntadharmatābhisaṃbodhinirhāraṃ deśayati sma-vajrasamatābhisaṃbodhi(dhau?) mahābodhivajradṛḍhatayā| arthasamatābhisaṃbodhau mahābodhirekārthatayā| dharmasamatābhisaṃbodhau mahābodhiḥ svabhāvaśuddhatayā (?)| sarvasamatābhisaṃbodhau mahābodhiḥ sarvāvikalpanatayeti||
atha bhagavān sarvaduṣṭavinayaśākyamunistathāgataḥ punarapi sarvadharmasamatāvijayasaṃgrahaṃ nāma prajñāpāramitānirhāraṃ deśayāmāsa-rāgāprapañcatayā * * *| dveṣāprapañcatayā * * * mohāprapañcatā, mohāprapañcatayā sarvadharmāprapañcatā, sarvadharmāprapañcatayā prajñāpāramitāprapañcatā veditavyā iti||
atha bhagavān svabhāvaśuddhastathāgataḥ punarapīdaṃ sarvadharmasamatāvalokiteśvarajñānamudraṃ nāma prajñāpāramitānayaṃ deśayāmāsa-sarvarāgaviśuddhitā loke dveṣaviśuddhitāyai saṃvartate| sarvamalaviśuddhitā loke dveṣavi[śu]ddhitāyai saṃvartate| sarvamalaviśuddhitā loke sarvapāpaviśuddhitāyai saṃvartate| sarvadharmaviśuddhitā loke sarvasattvaviśuddhitāyai saṃvartate| sarvajñānaviśuddhitā loke prajñāpāramitāviśuddhyai saṃvartate iti||
atha bhagavān sarvatraidhātukādhipatistathāgataḥ punarapi sarvatathāgatābhiṣekasaṃbhavajñānagarbhaṃ nāma prajñāpāramitānayaṃ deśayāmāsa-abhiṣekadānaṃ sarvatraidhātukarājyapratilambhāya saṃvartate| arthadānaṃ sarvāśāparipūraye saṃvartate| dharmadānaṃ sarvadharmatāprāptaye saṃvartate| āmiṣadānaṃ sarvakāyavākcittasukhapratilambhāya saṃvartate iti||
atha bhagavān sarvatathāgatajñānamudrāprāptasarvatathāgatamuṣṭidharastathāgataḥ [śāśvata] (?) punarapi sarvatathāgatajñānamudrādhiṣṭhānavajraṃ nāma prajñāpāramitānayaṃ deśayāmāsa-sarvatathāgatakāyamudrāparigrahaḥ sarvatathāgatatvāya saṃvartate| vāgmudrāparigrahaḥ sarvadharmapratilambhāya saṃvartate| cittamudrāparigrahaḥ sarvasamādhipratilambhāya saṃvartate| vajramudrāpratigrahaḥ sarvakāyavākcittavajrasattvasarvottamasiddhaye saṃvartate iti||
atha bhagavān sarvadharmāprapañcastathāgataḥ punarapi cakrākṣaraparivartaṃ nāma prajñāpāramitānayaṃ deśayāmāsa-śūnyāḥ sarvadharmā niḥsvabhāvayogena, nirnimittāḥ sarvadharmā nirnimittatāmupādāya, apraṇihitāḥ sarvadharmā apraṇidhānayogena, prakṛtiprabhāsvarāḥ prajñāpāramitāpariśuddhyā iti||
atha bhagavān sarvatathāgatacakrāntargatastathāgataḥ punarapi mahācakrapraveśaṃ nāma prajñāpāramitānayaṃ deśayāmāsa-vajrasamatāpraveśaḥ sarvatathāgatacakrapraveśāya saṃvartate| arthasamatāpraveśo mahābodhisattvacakrapraveśāya saṃvartate| dharmasamatāpraveśaḥ sarvadharmacakrapraveśāya saṃvartate| sarvasamatāpraveśaḥ sarvacakrapraveśāya saṃvartate iti||
atha bhagavān sarvapūjāvidhivistarabhājanastathāgataḥ punarapi sarvapūjāgryaṃ nāma prajñāpāramitānayaṃ deśayāmāsa-bodhicittotpādanatā sarvatathāgatapūjāvidhivistaraḥ| sarvasattvadhātuparitrāṇatā sarvatathāgatapūjāvidhivistaraḥ| saddharmaparigrahaḥ sarvatathāgatapūjāvidhivistaraḥ| prajñāpāramitālikhanalekhanadhāraṇavācanoccāraṇabhāvanapūjanakarmaṇa(karma ?) sarvatathāgatapūjāvidhivistaraḥ iti||
atha khalu bhagavān sarvavinayasamarthastathāgataḥ punarapīdaṃ jñānamuṣṭiparigrahaṃ sarva[sa]ttvavinayajñānagarbhaṃ nāma prajñāpāramitānayaṃ deśayāmāsa-sarvasattvasamatāyāṃ krodhasamatā, sarvasattvavinayanatāyāṃ krodhavinayanatā, sarvasattvadharmatāyāṃ krodhadharmatā, sarvasattvavajratāyāṃ krodhavajratā| tatkasya hetoḥ ? sarvasattvavinayo bodhiriti||
atha bhagavān sarvadharmasamatāpratiṣṭhitastathāgataḥ punarapīdaṃ sarvadharmāgryaṃ nāma prajñāpāramitānayaṃ deśayāmāsa-sarvasamatayā prajñāpāramitāsamatā, sarvārthatayā prajñāpāramitārthatā, sarvadharmatayā prajñāpāramitādharmatā, sarvakarmatayā prajñāpāramitākarmatā veditavyā iti||
atha bhagavāṃstathāgato vairocanaḥ punarapi sarvasattvādhiṣṭhānaṃ nāma prajñāpāramitānayaṃ deśayāmāsa-sarvasattvāstathāgatagarbhāḥ samantabhadramahābodhisattvasarvātmatayo (yā ?)| vajragarbhā sarvasattvā vajragarbhābhiṣiktatayā, dharmagarbhāḥ sarvasattvāḥ sarvavākpravartanatayā, karmagarbhāḥ sarvasattvāḥ sarvasattvakaraṇatāprayogatayā iti||
atha bhagavānanantāparyantāniṣṭhastathāgato'nantāparyantāniṣṭhadharmā punarapyasya kalpasya pariniṣṭhādhiṣṭhānārthamidaṃ sarvadharmasamatāparininadhiṣṭhānavajraṃ nāma prajñāpāramitānayaṃ deśayāmāsaprajñāpāramitānantatayā sarvatathāgatānantatā, prajñāpāramitāparyantatayā sarvatathāgatāparyantatā, prajñāpāramitānaikatayā sarvadharmānaikatā, prajñāpāramitāpariniṣṭhatayā sarvadharmāpariniṣṭhatā bhavati||
atha bhagavān vairocanaḥ sarvatathāgataguhyadharmatāprāptasarvadharmāprapañcaḥ punarapi idaṃ mahāsukhavajrāmogha * * * nāma vajrāmoghadharmatāprajñāpāramitāmukhaṃ paramamanādinidhanamadhyaṃ deśayāmāsa- mahārogottamasiddhirmahābodhisattvānāṃ mahāsukhottamasiddhyai saṃvartate| mahāsukhottamasiddhirmahābodhisattvānāṃ sarvatathāgatamahābodhyuttamasiddhyai saṃvartate| sarvatathāgatamahābodhyuttamasiddhirmahābodhisattvānāṃ sarvamahāmārapramardanottamasiddhyai saṃvartate| sarvamahāmārapramardanottamasiddhirmahābodhisattvānāṃ sakalamahātraidhātukaiśvaryottamasiddhyai saṃvartate| sakalamahātraidhātukaiśvaryottamasiddhirmahābodhisattvānāmaśeṣānavaśeṣasarvasattvadhātuparitrāṇasarvasattvahita-
sukhaparamātyantamahāsukhottamasiddhyai saṃvartate iti|| tatkasya hetoḥ ?
yāvadbhavādhiṣṭhāne'tra bhavanti varasūrayaḥ|
tāvatsattvārthamatulaṃ śakyā kartumanirvṛtāḥ||1||
prajñāpāramitopāyajñānādhiṣṭhānasādhitā|
sarvakarmaviśuddhyā tu bhavaśuddhā bhavanti ha||2||
rāgādivinayo loke ābhavātmāsakṛtsadā|
teṣāṃ viśodhanārthaṃ tu vinayaṃ jñātavān svayam||3||
yathā padmaṃ suraktaṃ tu rāgadoṣairna lipyate|
vāsadoṣairbhave nityaṃ na lipyante jagaddhitām (?)||4||
mahārāgaviśuddhāstu mahāsaukhyā mahādhanāḥ|
tridhātvīśvaratāṃ prāptā arthaṃ kurvantu taṃ dṛḍham||5||iti||
adhyardhaśatikā prajñāpāramitā samāptā||
Technical Details
Text Version:
Romanized
Input Personnel:
DSBC Staff
Input Date:
2004
Proof Reader:
Miroj Shakya
Supplier:
Nagarjuna Institute of Exact Methods
Sponsor:
University of the West
« Kinh này có tổng cộng 1 quyển »