Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112) Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212) Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202) Cỏ làm hại ruộng vườn, si làm hại người đời. Bố thí người ly si, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 358) Ai bác bỏ đời sau, không ác nào không làm.Kinh Pháp cú (Kệ số 176) Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357) Kẻ hung dữ hại người cũng như ngửa mặt lên trời mà phun nước bọt. Nước bọt ấy chẳng lên đến trời, lại rơi xuống chính mình.Kinh Bốn mươi hai chương Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn Con tôi, tài sản tôi; người ngu sinh ưu não. Tự ta ta không có, con đâu tài sản đâu?Kinh Pháp Cú (Kệ số 62) Người có trí luôn thận trọng trong cả ý nghĩ, lời nói cũng như việc làm. Kinh Pháp cú
Trang chủ »»
Kinh Bắc truyền »»
Bản Việt dịch Đại [Lạc,Nhạc] Kim Cang Bất Không Chơn Thực Tam Ma Da Kinh [大樂金剛不空真實三麼耶經] »»
» Tải tất cả bản dịch (file RTF)
» Hán văn » Phiên âm Hán Việt
» Càn Long (PDF, 0.22 MB) » Vĩnh Lạc (PDF, 0.31 MB)
adhyardhaśatikā prajñāpāramitā
Font chữ: + A
+ A
+ A
+ A
naya-dvyardhaśatikā-ardhaśatikādyaparaparyāyā
adhyardhaśatikā prajñāpāramitā|
om namo bhagavatyai prajñāpāramitāyai namaḥ|
evaṃ mayā śrutam| ekasmin samaye bhagavān * * * * * * * vajrapāṇinā bodhisattvena mahāsattvena, avalokiteśvareṇa ca bodhisattvena mahāsattvena, ākāśagarbheṇa ca, vajramuṣṭinā ca, mañjuśriyā, ca sacittotpādadharmacakrapravarta(rti)nā (?) ca, gaganagañjena ca, sarvamārapramardinā ca bodhisattvena mahāsattvena| evaṃpramukhairaṣṭābhirbodhisattvakoṭibhiḥ * * * ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ sadarthaṃ supadākṣaraṃ paryavadātam, sarvadharmaviśuddhinirhāraṃ deśayati sma-kāmaviśuddhipadametat yaduta bodhisattvapadam| dṛṣṭiviśuddhipadametat yaduta bodhisattvapadam| rativiśuddhipadametat yaduta bodhisattvapadam| tṛṣṇāviśuddhipadametat yaduta bodhisattvapadam| bhūṣaṇaviśuddhipadametat yaduta bodhisattvapadam| āhlādanaviśuddhipadametat yaduta bodhisattvapadam| ālokaviśuddhipadametat yaduta bodhisattvapadam| kāyasukhaviśuddhipadematat yaduta bodhisattvapadam| [vāksukha] viśuddhipadametat yaduta bodhisattvapadam| manoviśuddhipadametat yaduta bodhisattvapadam| śabdaviśuddhipadametat yaduta bodhisattvapadam| gandhaviśuddhipadametat yaduta bodhisattvapadam| rasaviśuddhipadametat yaduta bodhisattvapadam| sparśaviśuddhipadametat yaduta bodhisattvapadam| tatkasya hetoḥ? tadyathā sarvadharmāḥ svabhāvaviśuddhāḥ| sarvadharmāḥ [svabhāvaśūnyāḥ]| svabhāvaśūnyatayā prajñāpāramitāviśuddhirbhavati||
atha bhagavān vairocanastathāgataḥ punarapīdaṃ prajñāpāramitānayaṃ sarvatathāgataśāntadharmatābhisaṃbodhinirhāraṃ deśayati sma-vajrasamatābhisaṃbodhi(dhau?) mahābodhivajradṛḍhatayā| arthasamatābhisaṃbodhau mahābodhirekārthatayā| dharmasamatābhisaṃbodhau mahābodhiḥ svabhāvaśuddhatayā (?)| sarvasamatābhisaṃbodhau mahābodhiḥ sarvāvikalpanatayeti||
atha bhagavān sarvaduṣṭavinayaśākyamunistathāgataḥ punarapi sarvadharmasamatāvijayasaṃgrahaṃ nāma prajñāpāramitānirhāraṃ deśayāmāsa-rāgāprapañcatayā * * *| dveṣāprapañcatayā * * * mohāprapañcatā, mohāprapañcatayā sarvadharmāprapañcatā, sarvadharmāprapañcatayā prajñāpāramitāprapañcatā veditavyā iti||
atha bhagavān svabhāvaśuddhastathāgataḥ punarapīdaṃ sarvadharmasamatāvalokiteśvarajñānamudraṃ nāma prajñāpāramitānayaṃ deśayāmāsa-sarvarāgaviśuddhitā loke dveṣaviśuddhitāyai saṃvartate| sarvamalaviśuddhitā loke dveṣavi[śu]ddhitāyai saṃvartate| sarvamalaviśuddhitā loke sarvapāpaviśuddhitāyai saṃvartate| sarvadharmaviśuddhitā loke sarvasattvaviśuddhitāyai saṃvartate| sarvajñānaviśuddhitā loke prajñāpāramitāviśuddhyai saṃvartate iti||
atha bhagavān sarvatraidhātukādhipatistathāgataḥ punarapi sarvatathāgatābhiṣekasaṃbhavajñānagarbhaṃ nāma prajñāpāramitānayaṃ deśayāmāsa-abhiṣekadānaṃ sarvatraidhātukarājyapratilambhāya saṃvartate| arthadānaṃ sarvāśāparipūraye saṃvartate| dharmadānaṃ sarvadharmatāprāptaye saṃvartate| āmiṣadānaṃ sarvakāyavākcittasukhapratilambhāya saṃvartate iti||
atha bhagavān sarvatathāgatajñānamudrāprāptasarvatathāgatamuṣṭidharastathāgataḥ [śāśvata] (?) punarapi sarvatathāgatajñānamudrādhiṣṭhānavajraṃ nāma prajñāpāramitānayaṃ deśayāmāsa-sarvatathāgatakāyamudrāparigrahaḥ sarvatathāgatatvāya saṃvartate| vāgmudrāparigrahaḥ sarvadharmapratilambhāya saṃvartate| cittamudrāparigrahaḥ sarvasamādhipratilambhāya saṃvartate| vajramudrāpratigrahaḥ sarvakāyavākcittavajrasattvasarvottamasiddhaye saṃvartate iti||
atha bhagavān sarvadharmāprapañcastathāgataḥ punarapi cakrākṣaraparivartaṃ nāma prajñāpāramitānayaṃ deśayāmāsa-śūnyāḥ sarvadharmā niḥsvabhāvayogena, nirnimittāḥ sarvadharmā nirnimittatāmupādāya, apraṇihitāḥ sarvadharmā apraṇidhānayogena, prakṛtiprabhāsvarāḥ prajñāpāramitāpariśuddhyā iti||
atha bhagavān sarvatathāgatacakrāntargatastathāgataḥ punarapi mahācakrapraveśaṃ nāma prajñāpāramitānayaṃ deśayāmāsa-vajrasamatāpraveśaḥ sarvatathāgatacakrapraveśāya saṃvartate| arthasamatāpraveśo mahābodhisattvacakrapraveśāya saṃvartate| dharmasamatāpraveśaḥ sarvadharmacakrapraveśāya saṃvartate| sarvasamatāpraveśaḥ sarvacakrapraveśāya saṃvartate iti||
atha bhagavān sarvapūjāvidhivistarabhājanastathāgataḥ punarapi sarvapūjāgryaṃ nāma prajñāpāramitānayaṃ deśayāmāsa-bodhicittotpādanatā sarvatathāgatapūjāvidhivistaraḥ| sarvasattvadhātuparitrāṇatā sarvatathāgatapūjāvidhivistaraḥ| saddharmaparigrahaḥ sarvatathāgatapūjāvidhivistaraḥ| prajñāpāramitālikhanalekhanadhāraṇavācanoccāraṇabhāvanapūjanakarmaṇa(karma ?) sarvatathāgatapūjāvidhivistaraḥ iti||
atha khalu bhagavān sarvavinayasamarthastathāgataḥ punarapīdaṃ jñānamuṣṭiparigrahaṃ sarva[sa]ttvavinayajñānagarbhaṃ nāma prajñāpāramitānayaṃ deśayāmāsa-sarvasattvasamatāyāṃ krodhasamatā, sarvasattvavinayanatāyāṃ krodhavinayanatā, sarvasattvadharmatāyāṃ krodhadharmatā, sarvasattvavajratāyāṃ krodhavajratā| tatkasya hetoḥ ? sarvasattvavinayo bodhiriti||
atha bhagavān sarvadharmasamatāpratiṣṭhitastathāgataḥ punarapīdaṃ sarvadharmāgryaṃ nāma prajñāpāramitānayaṃ deśayāmāsa-sarvasamatayā prajñāpāramitāsamatā, sarvārthatayā prajñāpāramitārthatā, sarvadharmatayā prajñāpāramitādharmatā, sarvakarmatayā prajñāpāramitākarmatā veditavyā iti||
atha bhagavāṃstathāgato vairocanaḥ punarapi sarvasattvādhiṣṭhānaṃ nāma prajñāpāramitānayaṃ deśayāmāsa-sarvasattvāstathāgatagarbhāḥ samantabhadramahābodhisattvasarvātmatayo (yā ?)| vajragarbhā sarvasattvā vajragarbhābhiṣiktatayā, dharmagarbhāḥ sarvasattvāḥ sarvavākpravartanatayā, karmagarbhāḥ sarvasattvāḥ sarvasattvakaraṇatāprayogatayā iti||
atha bhagavānanantāparyantāniṣṭhastathāgato'nantāparyantāniṣṭhadharmā punarapyasya kalpasya pariniṣṭhādhiṣṭhānārthamidaṃ sarvadharmasamatāparininadhiṣṭhānavajraṃ nāma prajñāpāramitānayaṃ deśayāmāsaprajñāpāramitānantatayā sarvatathāgatānantatā, prajñāpāramitāparyantatayā sarvatathāgatāparyantatā, prajñāpāramitānaikatayā sarvadharmānaikatā, prajñāpāramitāpariniṣṭhatayā sarvadharmāpariniṣṭhatā bhavati||
atha bhagavān vairocanaḥ sarvatathāgataguhyadharmatāprāptasarvadharmāprapañcaḥ punarapi idaṃ mahāsukhavajrāmogha * * * nāma vajrāmoghadharmatāprajñāpāramitāmukhaṃ paramamanādinidhanamadhyaṃ deśayāmāsa- mahārogottamasiddhirmahābodhisattvānāṃ mahāsukhottamasiddhyai saṃvartate| mahāsukhottamasiddhirmahābodhisattvānāṃ sarvatathāgatamahābodhyuttamasiddhyai saṃvartate| sarvatathāgatamahābodhyuttamasiddhirmahābodhisattvānāṃ sarvamahāmārapramardanottamasiddhyai saṃvartate| sarvamahāmārapramardanottamasiddhirmahābodhisattvānāṃ sakalamahātraidhātukaiśvaryottamasiddhyai saṃvartate| sakalamahātraidhātukaiśvaryottamasiddhirmahābodhisattvānāmaśeṣānavaśeṣasarvasattvadhātuparitrāṇasarvasattvahita-
sukhaparamātyantamahāsukhottamasiddhyai saṃvartate iti|| tatkasya hetoḥ ?
yāvadbhavādhiṣṭhāne'tra bhavanti varasūrayaḥ|
tāvatsattvārthamatulaṃ śakyā kartumanirvṛtāḥ||1||
prajñāpāramitopāyajñānādhiṣṭhānasādhitā|
sarvakarmaviśuddhyā tu bhavaśuddhā bhavanti ha||2||
rāgādivinayo loke ābhavātmāsakṛtsadā|
teṣāṃ viśodhanārthaṃ tu vinayaṃ jñātavān svayam||3||
yathā padmaṃ suraktaṃ tu rāgadoṣairna lipyate|
vāsadoṣairbhave nityaṃ na lipyante jagaddhitām (?)||4||
mahārāgaviśuddhāstu mahāsaukhyā mahādhanāḥ|
tridhātvīśvaratāṃ prāptā arthaṃ kurvantu taṃ dṛḍham||5||iti||
adhyardhaśatikā prajñāpāramitā samāptā||
Technical Details
Text Version:
Romanized
Input Personnel:
DSBC Staff
Input Date:
2004
Proof Reader:
Miroj Shakya
Supplier:
Nagarjuna Institute of Exact Methods
Sponsor:
University of the West
« Kinh này có tổng cộng 1 quyển »