Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)

Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Người biết xấu hổ thì mới làm được điều lành. Kẻ không biết xấu hổ chẳng khác chi loài cầm thú.Kinh Lời dạy cuối cùng
Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29)
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp Cú (Kệ số 8)
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Ni Càn Tử Vấn Vô Ngã Nghĩa Kinh [尼乾子問無我義經] »»

Kinh điển Bắc truyền »» Bản Việt dịch Ni Càn Tử Vấn Vô Ngã Nghĩa Kinh [尼乾子問無我義經]

» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Hán văn » Phiên âm Hán Việt

Chọn dữ liệu để xem đối chiếu song song:

Nairātmyaparipṛcchā nāma mahāyānasūtram



Đại Tạng Kinh Việt Nam
Font chữ:

nairātmyaparipṛcchā nāma mahāyānasūtram |
atha te tīrthikā upalambhadṛṣṭayaḥ savikalpāḥ savitarkā mahāyānikamupasṛtya sādarakṛtāñjalipuṭā nairātmyapraśnaṃ paripṛcchanti sma-nairātmakaṃ śarīramiti kulaputra sarvajñena nirdiśyate | yadi śarīraṃ nairātmakam, paramātmā na vidyate | tat kasmātsakāśādete hasitaruditakrīḍitakrodhamānerṣyāṃpaiśunyādayaḥ samutpadyante ? tadasmākaṃ saṃdehaṃ mocayitumarhati bhagavān-kimasti śarīre paramātmā, kiṃ vā nāsti ?
mahāyānikāḥ prāhuḥ-mārṣāḥ, śarīre paramātmā astītyucyate, na hi nāstīti | dvayamatra nocyate | asti paramātmetyucyamāne mārṣā mithyāpralāpaḥ | yadyasti, tatkathaṃ mārṣāḥ keśanakhadantacarmaromasirāmāṃsāsthimedamajjāsnāyuplīhāntranālaśiraḥkaracaraṇāṅgasakalaśarīre sa bāhyābhyantare vicāryamāṇe na dṛśyate paramātmā ?
tīrthikāḥ prāhuḥ-na dṛśyate kulaputra paramātmā | māṃsacakṣuṣā vayaṃ na paśyāmaḥ | kadāciddivyacakṣuṣaḥ paśyanti |
mahāyānikāḥ prāhuḥ-na mārṣā divyacakṣuṣo'pi paśyanti | yasya na varṇo na rūpaṃ na saṃskāraḥ, tatkathaṃ dṛśyate ?
tīrthikāḥ prāhuḥ-kiṃ nāsti ? mahāyānikāḥ prāhuḥ-nāstītyucyamāne mārṣā mithyāpralāpaḥ | yadi nāsti, tatkathamasya ete hasitaruditakrīḍitakrodhamānerṣyāpaiśunyādayaḥ saṃbhavanti ? tena nāstīti vaktuṃ na pāryate | ubhāvetau dvau nocyete |
tīrthikāḥ prāhuḥ-yadi kulaputra nocyate astīti vā nāstīti vā, tatkimatrālambanaṃ bhavatu ?
mahāyānikāḥ prāhuḥ-na mārṣāḥ kiṃcidālambanaṃ bhavati |
tīrthikāḥ prāhuḥ- kiṃ śūnyamākāśamiva ?
mahāyānikāḥ prāhuḥ-evametanmārṣāḥ, evametat | śūnyamākāśamiva |
tīrthikāḥ prāhuḥ-yadyevaṃ kulaputra, tadete hasitaruditakrīḍitakrodhamānerṣyāpaiśunyādayaḥ kathaṃ draṣṭavyāḥ ?
mahāyānikāḥ prāhuḥ-svapnamāyendrajālasadṛśā draṣṭavyāḥ |
tīrthikāḥ prāhuḥ-kīdṛśī maya, kīdṛśaḥ svapnaḥ, kidṛśa indrajāla iti ?
mahāyānikāḥ prāhuḥ-upalakṣaṇamātraṃ mayā agrāhā, pratibhāsamātraṃ svapnaḥ prakṛtiśūnyatāsvarūpaḥ, indrajālaḥ kṛtrimaprayogaḥ | evaṃ mārṣāḥ sarve svapnamāyendrajālasadṛśā draṣṭavyāḥ | punaraparaṃ dvau bhedau vinirdiṣṭau yaduta saṃvṛtiḥ paramārthaśca | tatra saṃvṛtirnāma ayamātmā, ayaṃ paraḥ | evaṃ jīvaḥ puruṣaḥ pudgalaḥ kārakaḥ vedakaḥ | dhanaputrakalatrādikalpanā yā, sā saṃvṛtirnāma | yatra nātmā na paraḥ, evaṃ na jīvo na pudgalaḥ na puruṣaḥ na kārakaḥ na vedakaḥ na dhanaṃ ----- sā madhyamā pratipattirdharmāṇām | tatredamucyate –
saṃvṛtiḥ paramārthaśca dvau bhedau saṃprakāśitau |
saṃvṛtirlaukiko dharmaḥ paramārthaśca lokottaraḥ || 1 ||
saṃvṛtidharmamāpannāḥ sattvāḥ kleśavaśānugāḥ |
ciraṃ bhramanti saṃsāre paramārthamajānakāḥ || 2 ||
saṃvṛtirlaukiko dharmastaṃ kalpayantyapaṇḍitāḥ |
abhūtaparikalpanādduḥkhānyanubhavanti te || 3 ||
muktimārgaṃ na paśyanti andhā bālāḥ pṛthagjanāḥ |
utpadyante nirudhyante ajasraṃ gatipañcasu || 4 ||
bhramanti cakravanmūḍhā lokadharmasamāvṛtāḥ |
paramārthaṃ na jānanti bhavo yatra nirudhyate |
veṣṭitā bhavajālena saṃsaranti punaḥ punaḥ || 5 ||
yathā candraśca sūryaśca pratyāgacchati gacchati |
bhavaṃ cyutiṃ tathā loke punarāyānti yānti ca || 6 ||
anityāḥ sarvasaṃskārā adhruvāḥ kṣaṇabhaṅgurāḥ |
ataśca paramārthajño varjayetsaṃvṛteḥ padam || 7 ||
svargasthāne tu ye devā gandharvāpsarasādayaḥ |
cyutirasti ca sarveṣāṃ tatsarvaṃ saṃvṛteḥ phalam || 8 ||
siddhā vidyādharā yakṣāḥ kinnarāśca mahoragāḥ |
punaste narakaṃ yānti tatsarvaṃ saṃvṛteḥ phalam || 9 ||
śakratvaṃ cakravartitvaṃ saṃprāpya cottamaṃ padam |
tiryagyonau punarjanma tatsarvaṃ saṃvṛteḥ phalam || 10 ||
ataḥ sarvamidaṃ tyaktvā divyaṃ svargamahāsukham |
bhāvayetsatataṃ prājño bodhicittaṃ prabhāsvaram || 11 ||
niḥsvabhāvaṃ nirālambaṃ sarvaśūnyaṃ nirālayam |
prapañcasamatikrāntaṃ bodhicittasya lakṣaṇam || 12 ||
na kāṭhinyaṃ na ca mṛdutvaṃ na coṣṇaṃ naiva śītalam |
na saṃsparśaṃ na ca grāhyaṃ bodhicittasya lakṣaṇam || 13 ||
na dīrghaṃ nāpi vā hrasvaṃ na piṇḍaṃ na trikoṇakam |
na kṛśaṃ nāpi na sthūlaṃ bodhicittasya lakṣaṇam || 14 ||
na śveta nāpi raktaṃ ca na kṛṣṇaṃ na ca pītakam |
avarṇaṃ ca nirākāraṃ bodhicittasya lakṣaṇam || 15 ||
nirvikāraṃ nirābhāsaṃ nirūhaṃ nirvibandhakam |
arūpaṃ vyomasaṃkāśaṃ bodhicittasya lakṣaṇam || 16 ||
bhāvanāsamatikrāntaṃ tīrthikānāmagocaram |
prajñāpāramitārūpaṃ bodhicittasya lakṣaṇam || 17 ||
anaupamyamanābhāsaṃ adṛśaṃ śāntameva ca |
prakṛtiśuddhamadravyaṃ bodhicittasya lakṣaṇam || 18 ||
sarvaṃ ca tena sādṛśyaṃ niḥsāraṃ budbudopamam |
aśāśvataṃ ca nairātmyaṃ māyāmarīcisaṃnibham || 19 ||
mṛptiṇḍavad ghaṭībhūtaṃ bahuprapañcapūritam |
rāgadveṣādisaṃyuktaṃ svapnamāyā tu kevalam || 20 ||
abhrāntare yathā vidyut kṣaṇādapi na dṛśyate |
prajñāpāramitādṛṣṭyā bhāvayetparamaṃ padam || 21 ||
krīḍitaṃ hasitaṃ nityaṃ jalpitaṃ ruditaṃ tathā |
nṛtyaṃ gītaṃ tathā vādyaṃ sarvaṃ svapnopamaṃ hi tat ||22 ||
māyāsvapnopamaṃ sarvaṃ saṃskāraṃ sarvadehinām |
svapnaṃ ca cittasaṃkalpaṃ cittaṃ ca gaganopamam || 23 ||
bhāvayedya imaṃ nityaṃ prajñāpāramitānayam |
sa sa rvapāpanirmuktaḥ prāpnoti paramaṃ padam || 24 ||
iyaṃ sānuttarā bodhiḥ sarvabuddhaiḥ prakāśitā |
bhāvanāṃ bhāvayitveha nirvāṇaṃ labhate śivam || 25 ||
yāvantaḥ saṃvṛterdoṣāstāvanto nirvṛterguṇāḥ |
nirvṛtiḥ syādanutpattiḥ sarvadoṣairna lipyate || 26 ||
atha te tīrthikāstuṣṭā vikalparahitāstadā bhāvanāṃ samādhāya mahāyānayajñalābhino'bhūvanniti ||
mahāyānanirdeśe nairātmyaparipṛcchā samāptā ||

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

Tiếp tục nghe? 🎧

Bạn có muốn nghe tiếp từ phân đoạn đã dừng không?

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Đức Phật và chúng đệ tử


Các tông phái đạo Phật


Quy Sơn cảnh sách văn


Vô niệm (Pháp bảo Đàn kinh)

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.



Quý vị đang truy cập từ IP 216.73.216.137 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập