Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13)
Nếu chuyên cần tinh tấn thì không có việc chi là khó. Ví như dòng nước nhỏ mà chảy mãi thì cũng làm mòn được hòn đá.Kinh Lời dạy cuối cùng
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Nên biết rằng tâm nóng giận còn hơn cả lửa dữ, phải thường phòng hộ không để cho nhập vào. Giặc cướp công đức không gì hơn tâm nóng giận.Kinh Lời dạy cuối cùng
Cỏ làm hại ruộng vườn, tham làm hại người đời. Bố thí người ly tham, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 356)
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Không làm các việc ác, thành tựu các hạnh lành, giữ tâm ý trong sạch, chính lời chư Phật dạy.Kinh Đại Bát Niết-bàn

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Đại Cát Tường Thiên Nữ Thập Nhị Khế Nhứt Bá Bát Danh Vô Cấu Đại Thừa Kinh [大吉祥天女十二契一百八名無垢大乘經] »»

Kinh điển Bắc truyền »» Bản Việt dịch Đại Cát Tường Thiên Nữ Thập Nhị Khế Nhứt Bá Bát Danh Vô Cấu Đại Thừa Kinh [大吉祥天女十二契一百八名無垢大乘經]

» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.19 MB) » Vĩnh Lạc (PDF, 0.26 MB)

Chọn dữ liệu để xem đối chiếu song song:

Āryaśrīmahādevīvyākaraṇam



Đại Tạng Kinh Việt Nam
Font chữ:

āryaśrīmahādevīvyākaraṇam
om namaḥ sarvabuddhabodhisattvebhyaḥ|| evaṃ mayā śrutamekasamaye bhagavān sukhāvatyāṃ viharati sma mahatā bodhisattvasaṃghena sārdhaṃ - tadyathā avalokiteśvareṇa ca bodhisattvena mahāsattvena mahāsthāmaprāptena ca bodhisattvena mahāsattvena sarvanīvaraṇaviṣkaṃbhinā ca bodhisattvena mahāsattvena kṣitigarbheṇa ca bodhisattvena mahāsattvena samantabhadreṇa ca bodhisattvena mahāsattvena ākāśagarbheṇa ca bodhisattvena mahāsattvena vajrapāṇinā ca bodhisattvena mahāsattvena sarvabhayahareṇa ca bodhisattvena mahāsattvena evaṃ sarvamaṅgaladhāriṇā ca bodhisattvena mahāsattvena sarvapuṇyalakṣaṇadhāriṇā ca bodhisattvena mahāsattvena candrasūryatrailokyadhāriṇā ca bodhisattvena mahāsattvena sarvatīrthamaṅgaladhāriṇā ca bodhisattvena mahāsattvena maṃjuśriyā ca kumāra[bhūtena ca bodhisattvena mahāsattvena] evaṃpramukhairbodhisattvairmahāsattvaiḥ|
atha khalvāryāvalokiteśvaro bodhisattvo mahāsattvo yena bhagavāṃstenopasaṃkrāntaḥ| upasaṃkramya bhagavataḥ pādau śirasābhivandyaikānte nyaṣīdat| śrīrapi mahādevī [bhagava]ntamevopasaṃkrāntā| upasaṃkramya bhagavataḥ pādau śatasahasraṃ pradakṣīṇīkṛtya sarvāṃśca tān sukhāvatīnivāsino bodhisattvān mahāsattvān śirasābhivandyaikānte nyaṣīdat|
atha khalu bhagavānanekaśatasahasrapuṇyālaṃkṛtastathāgatakoṭiparivṛtaḥ sarvaśakrabrahmalokapālastutastavitaḥ śriyaṃ mahādevīṃ dṛṣṭā mahābrahmasvareṇāvalokiteśvaraṃ bodhisattvaṃ mahāsattvametadavocat| yaḥ kaścidavalokiteśvara rājā vā rājamātro vā bhikṣubhikṣuṇyupāsakopāsikā vā brāhmaṇakṣatriyaviṭśūdrā vā śriyā mahādevyā aṣṭottaraṃ śataṃ vimalaprakhyaṃ nāma stotraṃ dhārayiṣyanti tasya rājñaḥ kṣatriyasya viṣaye teṣāṃ sattvānāṃ sarvabhayetyupadravā praśamiṣyanti| sarvacoradhūrtamanuṣyāmanuṣya[bhayaṃ] na bhaviṣyati| sarvadhanadhānyakośakoṣṭhāgāravivṛddhirbhaviṣyati| tasya ca rājñaḥ kṣatriyasya gṛhe śrīrnivasiṣyati| atha te bodhisattvā mahāsattvā evaṃ vācamabhāṣanta| sādhu sādhu bhagavan subhāṣiteyaṃ vāk| ye śriyā mahādevyā nāmadheyāni dhārayiṣyanti teṣāmapīmā guṇānuśaṃsā bhaviṣyanti|
athāryāvalokiteśvaro bodhisattvo mahāsattvo bhagavantametadavocat| kutra bhagavan śriyā mahādevyā kuśalamūlamavaropitam| bhagavānāha| gaṃgānadīvālukāsamānāṃ tathāgatānāmantikāt śriyā mahādevyā kuśalamūlamavaropitam| bhūtapūrvamavalokiteśvara atīte'dhvani ratnasaṃbhavāyāṃ lokadhātau ratnakusumaguṇasāgaravaidūryakanakagirisuvarṇakāṃcanaprabhāsaśrīrnāma tathāgato loke udapādi| tasyāntike śriyā mahādevyā kuśalamūlamavaropitamanyeṣāṃ ca bahūnāṃ tathāgatānāmantike | imāni ca tathāgatanāmāni tasyāḥ śriyā mahādevyāḥ kuśalamūlavivṛddhisaṃpattikarāṇi| sadānubaddhāni[tāni] śriyā mahādevyā yānīha samudīritāni sarvapāpaharāṇi sarvakilviṣanāśanāni sarvakāryavimalīkaraṇāni dhanadhānyākarṣaṇavivṛddhikarāṇi dāridryaparicchedanakarāṇi sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāvarjanākarṣaṇakarāṇi sarvetyupadravopasargopāyāsasarvakalikalahavigrahavivādapraśamanakarāṇi ṣaṭpāramitāniṣpādanakarāṇi|
namaḥ śrīghanāya tathāgatāya| namo ratnakusumaguṇasāgaravaiḍūryakanakagirisuvarṇakāṃcanaprabhāsaśriye tathāgatāya| namo gaṅgāsarvatīrthamukhamaṅgalaśriye tathāgatāya| namaścandanakusumatejonakṣatraprabhāsaśriye tathāgatāya| namaḥ samantāvabhāsavijitasaṃgrāmaśriye tathāgatāya| namo guṇasamudrāvabhāsamaṇḍalaśriye tathāgatāya| namo dhārma[viku]rvaṇadhvajavegaśriye tathāgatāya| namo jyotiḥsaumyagandhāvabhāsaśriye tathāgatāya| namaḥ sattvāśayaśamanaśarīraśriye tathāgatāya| namaḥ praṇidhānasāgarā[vabhāsa]śriye tathāgatāya| namaḥ suparikīrtitanāmadheyaśriye tathāgatāya| namaḥ asaṃkhyeyavīryasusaṃprasthitaśriye tathāgatāya| namaḥ aprameyasuvarṇotta[prabhāsa–] śriye tathāgatāya| namaḥ sarvasvarāṅgarutanirghoṣaśriye tathāgatāya| namaḥ prajñāpradīpāsaṃkhyeyaprabhāketuśriye tathāgatāya| namo nārāyaṇavratasannāhasumeruśriye tathāgatāya| namo brahmaśriye tathāgatāya| namo maheśvaraśriye tathāgatāya| namaścandrasuryaśriye tathāgatāya| namo gambhīradharmaprabhārājaśriye tathāgatāya| namo gaganapradīpābhirāmaśriye tathāgatāya| namaḥ sūryaprabhāketuśriye tathāgatāya| namo gandhapradīpaśriye tathāgatāya| namaḥ sāgaragarbhasaṃbhavaśriye tathāgatāya| namo nirmitameghagarjana[yaśaḥ]śriye tathāgatāya| namaḥ sarvadharmaprabhāsavyūhaśriye tathāgatāya| namo drumarājavivardhitaśriye tathāgatāya| namo ratnārciḥparvataśriye tathāgatāya| namo jñānārciḥ sāgaraśriye tathāgatāya| namo mahāpraṇidhivegaśriye tathāgatāya| namo mahāmeghaśriye tathāgatāya| namaḥ smṛtiketurājaśriye tathāgatāya| nama indraketudhvajarājaśriye tathāgatāya| namaḥ sarvadhanadhānyākarṣaṇaśriye tathāgatāya| namaḥ saumyākarṣaṇaśriye tathāgatāya| namo lakṣmyākarṣaṇaśriye tathāgatāya| imāni tathāgatanāmāni satkṛtya dhārayitavyāni vācayitavyāni evaṃ sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati|
vyākṛtā ca śrīmahādevī tathāgataiḥ| bhaviṣyasi tvaṃ śrīmahādevī anāgate'dhvani śrī[mahā]ratnapratimaṇḍitāyāṃ lokadhātau tatra śrīmaṇiratnasambhavo nāma tathāgato'rhan samyak sambuddhaḥ| sā ca lokadhāturnānādivyaratnapratimaṇḍitā bhaviṣyati| tatra ca lokadhātau sa eva tathāgata ālokakaro bhaviṣyati| te ca bodhisattvāstatra buddhakṣetre svayaṃprabhā bhaviṣyantyaparimitāyuṣaśca| ākāśataśca buddhadharma[saṅgha]śabdo niścariṣyati| ye ca bodhisattvāstatra buddhakṣetre upapatsyante sarve te padmakarkaṭikāsūpapatsyante| tatra katamaddādaśadaṇḍakaṃ nāmāṣṭaśataṃ vimalaprakhyaṃ stotram| śṛṇu abhayāvalokiteśvara śriyā mahādevyā nāmāni| tadyathā sarvatathāgatābhiṣiktā [sarvadevatābhiṣiktā] sarvatathāgatamātā sarvadevatāmātā sarvatathāgataśrīḥ sarvabodhisattvaśrīḥ sarvāryaśrāvakapratyekabuddhaśrīḥ brahmaviṣṇumaheśvaraśrīḥ mahāsthānagataśrīḥ sarvadevatābhimukhaśrīḥ sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragaśrīḥ sarvavidyādharavajrapāṇivajradharaśrīḥ catuḥpañcalokapālaśrīḥ aṣṭagrahāṣṭāviṃśatinakṣatraśrīḥ om sāvitrī dhātrī mātā caturvedaśrīḥ lakṣmīḥ bhūtamātā jayā vijayā gaṅgā sarvatīrthā sarvamaṅgalyā vimalanirmalakaraśrīḥ sarvapāpahantrī nirmada[karā] candraśrīḥ sūryaśrīḥ sarvagrahaśrīḥ siṃhavāhinī śatasahasrakoṭipadmavivarasaṃcchannā padmā padmasambhavā padmālayā padmadharā padmāvatī anekaratnāṃśumālā dhanadā śvetā mahāśvetā śvetabhujā sarvamaṅgaladhāriṇī sarvapuṇyopacitāṅgī dākṣāyaṇī śatasahasrabhujā śatasahasranayanā śatasahasraśirā vividhavicitramaṇimaulidharā surūpā viśvarūpā yaśā mahāyaśā saumyā bahujīmūtā pavitrakeśā candrakāntā sūryakāntā śubhā śubhakartrī sarvasattvābhimukhī āryā [kusumaśrīḥ] kusumeśvarā sarvasumeruparvatarājaśrīḥ sarvanadīsarīcchrīḥ sarvatoyasamudraśrīḥ sarvatīrthābhimukhaśrīḥ sarvauṣadhitṛṇavanaspatidhanadhānyaśrīḥ hiraṇyadā annapānadā [prabhāsvarā ālokakarā pavitrāṅgā] sarvatathāgatavaśavartinī sarvadevagaṇamukhaśrīḥ yamavaruṇākuberavāsavaśrīḥ dātrī bhoktrī tejā tejovatī vibhūtīḥ samṛddhiḥ vivṛddhiḥ unnatiḥ dharmaśrīḥ mādhavāśrayā kusumanilayā anasūyā puruṣakārāśrayā sarvapavitragātrā maṅgalahastā sarvālakṣmīnāśayitrī sarvapuṇyākarṣaṇaśrīḥ sarvapṛthivī[śrīḥ] sarvarājaśrīḥ sarvavidyādhararājaśrīḥ sarvabhūtayakṣarākṣasapretapiśācakuṃbhāṇḍamahoragaśrīḥ dyutiḥ pramodabhāgyalolā sarvarṣipavitraśrīḥ sarvaśrīḥ bhavajyeṣṭhottamaśrīḥ sarvakinnarasarvasūryottamaśrīḥ niravadyasthānavāsinī [rūpavatī sukhakarī] kuberakāntā dharmarājaśrīḥ| om vilokaya tāraya mocaya mama sarvaduḥkhebhyaḥ sarvapuṇyasambhārānāmukhīkuru svāhā| om gaṅgādisarvatīrthānyāmuikhīkuru svāhā| om sāvitryai svāhā| sarvamaṅgaladhāriṇyai svāhā| caturvedanakṣatragrahagaṇādimūrtyai svāhā| brahmaṇe svāhā| viṣṇave svāhā| rudrāya svāhā| viśvamukhāya svāhā| om ni[gri]grini sarvakāryasādhani sini sini āvāhayāmi devi śrīvaiśravaṇāya svāhā| suvarṇadhanadhānyākarṣaṇyai svāhā| sarvapuṇyākarṣaṇyai svāhā| śrīdevatākarṣaṇyai svāhā| sarvapāpanāśanyai svāhā| sarvālakṣmīpraśamanyai svāhā| sarvatathāgatābhiṣiktāyai svāhā| sarvadevatā[bhi]mukhaśriye svāhā| āyurbalavarṇakarāyai svāhā| sarvapavitramaṅgalahastāyai svāhā| siṃhavāhinyai svāhā| padmasaṃbhūtāyai svāhā| sarvakṛtyakākhordavināśanyai svāhā| imāni tānyabhayāvalokiteśvaraśriyā mahādevyā nāmāni sarvakilviṣanāśanāni sarvapāpavidhvaṃsanakarāṇi sarvapuṇyākarṣaṇakarāṇi sarvālakṣmīpraśamanakarāṇi sarvaśrīsaubhāgyākarṣaṇakarāṇi| yaḥ kaścidvārayiṣyati imāni tathāgatanāmāni kalyamutthāya śucinā sarvabuddhānāṃ puṣpadhūpaṃ dattvā śriyai mahādevyai candanadhūpaṃ dattvā vācayitavyāni sarvaśriyamadhigamiṣyati sarvasukhasaumanasyalābhī bhaviṣyati sarvadevatāśca rakṣāvaraṇaguptiṃ kariṣyanti sarvakāryasiddhistasya bhaviṣyati|
idamavocadbhagavānāttamanā abhayāvalokiteśvaro bodhisattvo mahāsattvaḥ| sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandan||

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Kinh Bi Hoa


Cẩm nang phóng sinh


An Sĩ toàn thư - Khuyên người tin sâu nhân quả - Quyển Thượng


Phật giáo và Con người

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.



Quý vị đang truy cập từ IP 3.143.244.33 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập