Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)
Người thực hành ít ham muốn thì lòng được thản nhiên, không phải lo sợ chi cả, cho dù gặp việc thế nào cũng tự thấy đầy đủ.Kinh Lời dạy cuối cùng
"Nó mắng tôi, đánh tôi, Nó thắng tôi, cướp tôi." Ai ôm hiềm hận ấy, hận thù không thể nguôi.Kinh Pháp cú (Kệ số 3)
Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Phật Thuyết Thập Nhứt Diện Quán Thế Âm Thần Chú Kinh [佛說十一面觀世音神咒經] »»

Kinh điển Bắc truyền »» Bản Việt dịch Phật Thuyết Thập Nhứt Diện Quán Thế Âm Thần Chú Kinh [佛說十一面觀世音神咒經]

» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Việt dịch (2) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.31 MB) » Vĩnh Lạc (PDF, 0.4 MB)

Chọn dữ liệu để xem đối chiếu song song:

Ekādaśamukham



Đại Tạng Kinh Việt Nam
Font chữ:

ekādaśamukham
oṃ namaḥ sarvabuddhabodhisattvebhyaḥ ||
evaṃ mayā śru[tameka]samaye bhagavān śrāvastyāṃ viharati sma karīramaṇḍale ca|
| atha khalvāryāvalokiteśvaro bodhisattvo mahāsattvo'nekavidyādharakoṭīniyutaśatasahastra[streṇa] parivṛto yena bhagavāṃstenopasamakrāmat| upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ pradakṣiṇīkṛtya [e]kānte nyasīda bhagavantametadavocat| idaṃ mama bhagavannekādaśamukhaṃ nāma hṛdayamekādaśabhiḥ [kalpako–] ṭībhirbhāṣitam| ahaṃ cettarhi bhāṣiṣyāmi sarva[sattvānā]marthāya hitāya sukhāya sarvavyādhipraśa[ma]nāya sarvapāpālakṣmiduḥsvapnapratinivāraṇāya sarvākālamṛtyupratinivāraṇāya aprasādānāṃ prasādanāya sarvavighnavināyakānāṃ praśamanāya| nā[haṃ] bhagavan samanupaśyāmi sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāḥ prajāyā yadanena hṛdayena rakṣe kṛte paritre parigra[he śā]ntisvastyayane daṇḍaparihare śastraparihare viṣa[prahā]ṇe kṛte yaḥ kaścidatikrame[t] na praśame[t] nedaṃ [sthā]naṃ vidyate sthāptya paurāṇāṃ karma vipacyate| tadasya ca kalpayato'bhiśraddadhataḥ sarveṇa sarvaṃ na bhaviṣyati|
sarvabuddhastutaḥ samanvāhṛto'yaṃ hṛdayaṃ sarvatathāgatānumodito'yaṃ hṛdayam| smarāmyahaṃ bhagavan gaṅgānadīvālukāsamānāṃ kalpānāṃ pareṇa śatapadmanayanacūḍa–pratihataraṅgavela–kiraṇa[rājasya] nāma tathāgatasya| mayā tathāgatasyānti[ke] śrutamayaṃ hṛdayam udgṛhītaṃ [ca]| saha pratilaṃbhe[na] daśasu dikṣu sarvatathāgatāḥ sumukhībhūtā anutpattikadharmakṣāntipratilabdhāḥ| evaṃ bahukaro'yaṃ hṛdayam tasmāttarhi śrāddhena kulaputreṇa vā kuladuhitrā vā satkṛtyāyaṃ hṛdayaṃ sādhayitavyam| ananyamanasā nityaṃ sādhayitavyam| kalyamutthāya aṣṭottaravāraśataṃ pravartayitavyam| ddaṣṭadharmikā guṇā daśa parigrahī[tavyāḥ]| katame daśa| yaduta nirvyādhirbhaviṣyati| sarvatathāgataiḥ parigṛhītaśca bhaviṣyati| dhanadhānyahiraṇyā[bhara]ṇamasya akṣayaṃ bhaviṣyati| sarvaśatravo vaśyā avamarditā bhaviṣyanti| rājasabhāyāṃ prathamamālapitavyaṃ maṃsyati| na viṣaṃ na garaṃ na jvaraṃ na śastraṃ kāye kramiṣyati| nodakena kālaṃ kariṣyati| nāgninā kālaṃ kariṣyati| nākālamṛtyunā kālaṃca kariṣyati| apare cattvāro guṇānuśaṃsā udgrahīṣyati| maraṇakāle tathā[gatada]rśanaṃ bhaviṣyati| na cāpāyepūpapatsyate| na [viṣamā]parihāreṇa kālaṃ kariṣyati| itścyutaḥ sukhāvatyāṃ lokadhātāvupapatsyate|
smarāmyahaṃ bhagavanniti daśānāṃ gaṅgānadīvālukāsamānāṃ kalpānāṃ tataḥ pareṇa paratareṇa mandāravagandho nāma tathāgato'bhūt| tatra mayā gṛhaparibhūtenāyamudgṛhītam| cattvāriṃśat kalpasahastrāṇi saṃsārāḥ paścānmukhīkṛtāḥ| eṣa ca mayā hṛdayaṃ pravartitvā sa[rvasmi]n karuṇāyanajñānagarbhabodhisattvavimokṣaṃ prati[la]bdham| ye bandhanabaddhā ye badhyaprāptā ye udakāgnivividhaduḥkhābhyāhatāḥ tadanenāhaṃ sarvasattvānāṃ layanaṃ trāṇaṃ śaraṇaṃ parāyaṇaṃ bhavāmi| yat sarvaduṣṭayakṣarākṣasānāmanena hṛdayena karṣitvā maitracittā[n] dayācittān kṛtvānuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayāmi| evaṃ mahardhiko'yaṃ mama bhagavan [hṛdayam] ekavelāṃ prakāśitvā cattvāro mūlāpattayaḥ kṣa[yaṃ] gacchanti pacānantaryāṇi karmāṇi niravayavaṃ tanvīkariṣyanti| kaḥ punarvādo yathābhāṣitaṃ pratipatsyanti| anekabuddhaśatasahastrāvaropitakuśalamūlaṃ bhaviṣyati| ye śroṣyanti prāgeva japasādhanādibhiḥ| sarvamanorathaṃ paripūrayiṣyāmi yaśca caturdaśīpaṃcadaśī māmuddiśya upavasati| cattvāriṃśat kalpasahastrāṇi saṃsārān paścānmukhīkarisyanti| tena nā[madhe]yamapi grahaṇena bhagavan saha so'yaṃ buddhakoṭīniyut[śatasa]hasrātirekasamam| mama nāmadheyagrahaṇena [sa]rvasattvā avaivartikatvaṃ prasavanti| sarvavyādhibhiḥ [pa]rimucyate| sarvāvaraṇebhyaḥ sarvabhayebhyaḥ sarvakāyavāṅmanoduścaritebhyaḥ parimokṣyante| teṣāmeva karatalagatā buddhabodhirbhaviṣyati| bhagavānāha| sādhu sādhu kulaputra yat sarvasattvānāmantike evaṃrūpā mahākaruṇā| śakṣyasi tvaṃ kulaputraḥ anenopāyena sarvasattvānā[manuttarā]yāṃ samyaksaṃbodhau pratiṣṭhāpayitum| udgṛhītaṃ ca [mayā] hṛdayamanumoditam| bhāṣadhvaṃ kulaputra| tataḥ khalvāryāvalokiteśvaro bodhisattva utthāyasanādekāṃsamuttarāsaṅga kṛtvā bhagavataścaraṇayoḥ praṇipatya idaṃ hṛdayamāvartayati sma|
namo ratnatrayāya| namo vairocanāya tathāgatāya| nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya| namaḥ atītānāgatapratyutpa[nnebhyaḥ] sarvatathāgatebhyo'rhad bhyaḥ samyaksaṃbuddhebhyaḥ|
om [dhara dhara| dhiri dhiri]| dhuru dhuru| iṭṭe viṭṭe| cale cale| pracale pracale| [kusume] kusumavare| ili mili viṭi svāhā| evaṃ mūlamantraḥ||
namo ratnatrayāya| nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya| tad yathā hā [hā hā] hā| ime tile cile bhile khile svāhā| snānopasparśanavastrābhyukṣipaṇamantraḥ saptajāpena|
namo ratnatrayāya| nama āryāvalokiteśvarāya bodhisattvā[yama]hāsattvāya| tadyathā ṭuru ṭuru hā hā hā hā svāhā| dhū[padīpanivedanamantraḥ|
namo ratnatrayāya| nama āryāvalokiteśvarāya bodhisattvāyā mahāsattvāyā| tadyathā thiri thiri dhiri dhiri svāhā| gandhapuṣpopanivedanamantraḥ|
namo ratnatrayāya| nama āryāvalokiteśvaraya bodhisattvāya mahāsattvāya mahākāruṇikāya| tadyathā sāde sāde sidi sidi sudu sudu svāhā| balinivedanamantra ekaviṃśatijāpena|
namo ratnatrayāya| nama āryāvalokiteśvarāya [bodhisattvāya mahāsattvāya| mahākāruṇikāya| tadyathā yasi ddhasi cari huru icuruḥ suruḥ muruḥ svāhā| homamantraḥ| anena mantreṇa jñātīnāṣṭai(?) ragniṃ prajvālya dadhimadhudhṛtābhyaktānāmahorātrauṣikena ekena triṃśatā homaḥ kāryaḥ| tataḥ karma samārabhet|
namo ratnatrayāya nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya| tadyathā ili mili tili tili hili svāhā| dīpābaddha udakena [+ +] [rvā] bhasmanā vā saptajāpena|
namo ratnatrayāya| nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya| tadyathā piṭi piṭi tiṭi tiṭi viṭi viṭi gaccha gaccha bhagavānāryāvalokiteśvara svabhavanaṃ svabhavanaṃ svāhā| udake saptavārān parijapya caturdiśaṃ kṣipet| āryāvalokiteśvara gaccha svabhavanam|

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

_______________

TỪ ĐIỂN HỮU ÍCH CHO NGƯỜI HỌC TIẾNG ANH

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




BẢN BÌA CỨNG (HARDCOVER)
1200 trang - 54.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
1200 trang - 45.99 USD



BẢN BÌA CỨNG (HARDCOVER)
728 trang - 29.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
728 trang - 22.99 USD

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.



Quý vị đang truy cập từ IP 216.73.216.74 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập