Nhẫn nhục có nhiều sức mạnh vì chẳng mang lòng hung dữ, lại thêm được an lành, khỏe mạnh.Kinh Bốn mươi hai chương Tinh cần giữa phóng dật, tỉnh thức giữa quần mê.Người trí như ngựa phi, bỏ sau con ngựa hèn.Kính Pháp Cú (Kệ số 29) Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64 Rời bỏ uế trược, khéo nghiêm trì giới luật, sống khắc kỷ và chân thật, người như thế mới xứng đáng mặc áo cà-sa.Kinh Pháp cú (Kệ số 10) Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9) Giặc phiền não thường luôn rình rập giết hại người, độc hại hơn kẻ oán thù. Sao còn ham ngủ mà chẳng chịu tỉnh thức?Kinh Lời dạy cuối cùng Lửa nào sánh lửa tham? Ác nào bằng sân hận? Khổ nào sánh khổ uẩn? Lạc nào bằng tịnh lạc?Kinh Pháp Cú (Kệ số 202) Ai sống một trăm năm, lười nhác không tinh tấn, tốt hơn sống một ngày, tinh tấn tận sức mình.Kinh Pháp cú (Kệ số 112) Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13) Chớ khinh tội nhỏ, cho rằng không hại;
giọt nước tuy nhỏ, dần đầy hồ to!
(Do not belittle any small evil and say that no ill comes about therefrom. Small is a drop of water, yet it fills a big vessel.) Kinh Đại Bát Niết-bàn
» Tải tất cả bản dịch (file RTF)
» Việt dịch (1) » Hán văn » Phiên âm Hán Việt
aparimitāyuḥ nāma mahāyāna sūtram
Font chữ: + A
+ A
+ A
+ A
aparimitāyuḥ nāma mahāyāna sūtram
evaṃ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ saṃbahulaiśca bodhisattvairmahāsattvaiḥ|| [1]
tatra khalu bhagavān mañjuśriyaṃ kumārabhūtamāmantrayate sma| asti mañjuśrīrupariṣṭāyāmaparimitaguṇasaṃcayo nāma lokadhātustatrāparimitāyu[r]jñānasuviniścitatejorāja nāma tathāgato 'rhan samyaksaṃbuddha eva hi tiṣṭhati dhriyate yāpayati sattvānāṃ ca dharmaṃ deśayati| [2]
śṛṇu mañjuśrīḥ kumārabhūta, ime jāmbudvīpakā manuṣyā alpāyuṣkā varṣaśatāyuṣas;teṣāṃ bahūnyakālamaranāni nirdiṣṭāni| ye khalu mañjuśrīḥ sattvāstasyāparimitāyuṣaḥ tathāgatasya guṇavarṇaparikīrtana nāma dharmaparyāyaṃ likhiṣyanti likhāpayiṣyanti nāmadheyamātramapi śroṣyanti yāvat pustakāgatāmapi kṛtvā gṛhe dhārayiṣyanti vācayiṣyanti puṣpa-dhūpa-gandha-mālya-vilepana-cūrṇa-cīvara-cchatra-dhvaja-ghaṇṭā-patākābhiśca samantāt pūjābhiḥ pūjayiṣyanti te parikṣināyuṣaḥ punareva varṣaśatāyuṣo bhaviṣyanti| ye khalu punarmañjuśriḥ sattvāstasyāparimitāyurjñānasuviniścitatejorājasya tathāgatasya nāmāṣṭottaraśataṃ śroṣyanti dhārayiṣyanti vācaviṣyanti, teṣāṃ āyurvardhayiṣyati; ye parikṣiṇāyuṣaḥ sattvā nāmadheyaṃ śroṣyanti dhārayiṣyanti vācayiṣyanti teṣāmapyāyurvivardhayiṣyati| [3]
tasmāttarhi mañjuśrirdīrghāyuṣkatvaṃ prārthayitukāmāḥ kulaputrā vā kuladuhitaro vā tasyāparimitāyuṣastathāgatasya nāmāṣṭottaraśataṃ śroṣyanti likhiṣyanti likhāpayiṣyanti teṣāṃ ime guṇānusaṃsā bhaviṣyanti| [4]
om namo bhagavate aparimitāyurjñānasuviniścitatejorājāya tathāgatāyārhate samyaksaṃbuddhāya, tadyathā, oṃ puṇyamahāpuṇya aparimitapuṇya aparimitāyupuṇyajñānasaṃbhāropacite, oṃ sarvasaṃskārapariśuddhadharmate gagaṇasamudgate svabhāvapariśuddhe mahānayaparivāre svāhā| [5]
imāṃ mañjuśrīstathāgatasya nāmāṣṭottaraśataṃ ye kecillikhiṣyanti likhāpayiṣyanti pustakagatāmapi kṛtvā gṛhe dhārayiṣyanti vācayiṣyanti, te parikṣīṇāyuṣaḥ punareva varṣaśatāyuṣo bhaviṣyanti; itaścyutvā aparimitāyuṣastathāgatasyabuddhakṣetre upapadyante, aparimitāyuṣaśca bhaviṣyanti aparimitaguṇasaṃcaye lokadhātau| [6]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena navanavatīnāṃ buddhakoṭinām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitam| [7]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena caturaśītīnāṃ buddhakoṭinām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitam| [8]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena saptasaptatīnāṃ buddhakoṭinām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [9]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcaṣaṣṭīnāṃ buddhakoṭīnāṃ ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣītam| [10]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcapañcaśatīnāṃ buddhakoṭīnāṃ ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [11]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcacatvāriṃśatīnāṃ buddhakoṭīnāṃ ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [12]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena ṣattriṃśatīnāṃ buddhakoṭīnām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [13]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcaviṃśatīnāṃ buddhakoṭīnām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [14]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena gaṅgānadīvālukopamānāṃ buddhakoṭīnām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [15]
om namo bhagavate [etc., as para. 5] yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati| sā gatāyurapi varṣaśatāyurbhaviṣyati punarvāyurvivardhayiṣyati| [16]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati sa na kadācin narakeṣupapadyate na tiryagyonau na yamaloke na akṣaṇeṣu ca kadācidapi upapatsyate| yatra yatra janmanyupapadyate, tatra tatra sarvatra jātau jātau jātismaro bhaviṣyati| [17]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati tena caturaśītidharmaskandhasahasrāṇi likhāpitāni bhaviṣyanti| [18]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati tena caturaśītidharmarājikāsahasrāṇi kārāpitāni pratiṣṭhāpitāni bhaviṣyanti| [19]
om namo bhagavate [etc., as para 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati tasya pañcānantaryāṇi karmāvaraṇāni parikṣayaṃ gacchanti| [20]
[Para. 21 is missing in the Sanskrit text.]
om namo bhagavate [etc., as para. 5]| yaidam aparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati, tasya na māro na mārakāyikā na yakṣā na rākṣasā nākālmṛtyuravataraṃ lapsyante| [22]
om namo bhagavate [etc., as para. 5] yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati, tasya maraṇakālasamaye navanavatayo buddhakoṭyaḥ saṃmukhaṃ darśanaṃ dāsyanti, buddhasahasraṃ hastena hastaṃ tasyopanāmayanti, buddhakṣetrād buddhakṣetraṃ saṃkrāmanti; nātm kāṅkṣā na vicikitsā na vimātirutpādayitavyā| [23]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati, tasya catvāro mahārājānaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā rakṣāvaraṇāguptiṃ kariṣyanti| [24]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥsūtraṃ likhiṣyati likhāpayiṣyati sa sukhāvatyāṃ lokadhātav amitābhasya tathāgatasya buddhakṣetre upapadyate| [25]
om namo bhagavate [etc., as para. 5]| yasmin pṛthivīpradeśe idamaparimitāyuḥsūtraṃ likhiṣyanti likhāpayiṣyanti, sa pṛthivīpradeśaḥ caityabhūto vandanīyaśca bhaviṣyati| yeṣāṃ tiryagyonigatānāṃ mṛgapakṣiṇāṃ karṇāpuṭe nipatiṣyati te sarve anuttarāyāṃ samyaksaṃbodhāvabhisaṃbodhimabhisambhotsyante| [26]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥsūtraṃ likhiṣyati likhāpayiṣyati tasya strībhāvo na kadācidapi bhaviṣyati| [27]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ dharmaparyāyam uddiśya ekam api kārṣāpanāṃ dānaṃdāsyati, tena trisāhasramahāsāhasralokadhātuṃ saptaratnaparipūrṇaṃ kṛtvā dānaṃ dattaṃ bhavati| [28]
om namo bhagavate [etc., as para 5]| yaidaṃ dharmabhāṇakaṃ pūjāyiṣyati, tena sakalasamāptaḥ saddharmaḥ pūjito bhavati| [29]
om namo bhagavate [etc., as para 5]| yathā vipaśvi-śikhi-viśvabhu-krakucchanda-kanakamuni-kāśyapa-śākyamuni-prabhṛtīnaṃ tathāgatānāṃ saptaratnamayāḥ pūjāḥ kṛtvā tasya puṇyaskadhasya pramāṇaṃ śakyaṃ gaṇayituṃ, na tvaparimitāyuḥ sūtrasya puṇyaskandhasya pramāṇaṃ śakyaṃ gaṇayitum| [30]
om namo bhagavate [etc., as para. 5]| yathā sūmeroḥ parvatarājasya samānaṃ ratnarāśiṃ kṛtvā dānaṃ dadyāt, tasya puṇyaskandhasya pramāṇaṃ śakyaṃ gaṇayituṃ, na tvaparimitāyuḥsūtrasya puṇyaskandhasya pramāṇāṃ gaṇayitum| [31]
om namo bhagavate [etc., as para. 5]| yathā catvāro mahāsamudrā udakaparipūrṇṇā bhaveyuḥ, tatra ekaikavinduṃ śakyaṃ gaṇayituṃ, na tvaparimitāyuḥsūtrasya puṇyaskandhasya pramāṇāṃ gaṇayitum| [32]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥsūtraṃ likhiṣyati likhāpayiṣyati saṃskṛtya pūjayiṣyati tena daśasu dikṣu sarvabuddhakṣetreṣu sarvatathāgatā vanditāḥ pūjitāśca bhaviṣyanti| [33]
om namo bhagavate [etc., as para. 5]
dānabalena samudgata buddho dānabalādhigatā narasiṃhāḥ|
dānabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam || [34]
śīlabalena samudgata buddhaḥ śīlabalādhigatā narasiṃhāḥ|
śīlabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśantam ||[35]
kṣāntibalena samudgata buddhaḥ kṣāntibalādhigatā narasiṃhāḥ|
kṣāntibalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam ||[36]
viryabalena samudgata buddho vīryabalādhigatā narasiṃhāḥ|
vīryabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam ||[37]
dhyānabalena samudgata buddho dhyānabalādhigatā narasiṃhāḥ|
dhyānabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam||[38]
prajñābalena samudgata buddhaḥ prajñābalādhigatā narasiṃhāḥ|
prajñābalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam ||[39]
om namo bhagavate [etc., as para. 5]| idamavocad bhagavānāttamanāste ca bhikṣavaste ca bodhisattvā mahāsattvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandamiti| [40]
« Kinh này có tổng cộng 1 quyển »