Với kẻ kiên trì thì không có gì là khó, như dòng nước chảy mãi cũng làm mòn tảng đá.Kinh Lời dạy cuối cùng Ý dẫn đầu các pháp, ý làm chủ, ý tạo; nếu với ý ô nhiễm, nói lên hay hành động, khổ não bước theo sau, như xe, chân vật kéo.Kinh Pháp Cú (Kệ số 1) Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13) Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9) Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252) Xưa, vị lai, và nay, đâu có sự kiện này: Người hoàn toàn bị chê,người trọn vẹn được khen.Kinh Pháp cú (Kệ số 228) Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi.
Kinh Pháp cú (Kệ số 54) Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234) Vui thay, chúng ta sống, Không hận, giữa hận thù! Giữa những người thù hận, Ta sống, không hận thù!Kinh Pháp Cú (Kệ số 197) Kẻ làm điều ác là tự chuốc lấy việc dữ cho mình.Kinh Bốn mươi hai chương
» Tải tất cả bản dịch (file RTF)
» Việt dịch (1) » Hán văn » Phiên âm Hán Việt
aparimitāyuḥ nāma mahāyāna sūtram
Font chữ: + A
+ A
+ A
+ A
aparimitāyuḥ nāma mahāyāna sūtram
evaṃ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ saṃbahulaiśca bodhisattvairmahāsattvaiḥ|| [1]
tatra khalu bhagavān mañjuśriyaṃ kumārabhūtamāmantrayate sma| asti mañjuśrīrupariṣṭāyāmaparimitaguṇasaṃcayo nāma lokadhātustatrāparimitāyu[r]jñānasuviniścitatejorāja nāma tathāgato 'rhan samyaksaṃbuddha eva hi tiṣṭhati dhriyate yāpayati sattvānāṃ ca dharmaṃ deśayati| [2]
śṛṇu mañjuśrīḥ kumārabhūta, ime jāmbudvīpakā manuṣyā alpāyuṣkā varṣaśatāyuṣas;teṣāṃ bahūnyakālamaranāni nirdiṣṭāni| ye khalu mañjuśrīḥ sattvāstasyāparimitāyuṣaḥ tathāgatasya guṇavarṇaparikīrtana nāma dharmaparyāyaṃ likhiṣyanti likhāpayiṣyanti nāmadheyamātramapi śroṣyanti yāvat pustakāgatāmapi kṛtvā gṛhe dhārayiṣyanti vācayiṣyanti puṣpa-dhūpa-gandha-mālya-vilepana-cūrṇa-cīvara-cchatra-dhvaja-ghaṇṭā-patākābhiśca samantāt pūjābhiḥ pūjayiṣyanti te parikṣināyuṣaḥ punareva varṣaśatāyuṣo bhaviṣyanti| ye khalu punarmañjuśriḥ sattvāstasyāparimitāyurjñānasuviniścitatejorājasya tathāgatasya nāmāṣṭottaraśataṃ śroṣyanti dhārayiṣyanti vācaviṣyanti, teṣāṃ āyurvardhayiṣyati; ye parikṣiṇāyuṣaḥ sattvā nāmadheyaṃ śroṣyanti dhārayiṣyanti vācayiṣyanti teṣāmapyāyurvivardhayiṣyati| [3]
tasmāttarhi mañjuśrirdīrghāyuṣkatvaṃ prārthayitukāmāḥ kulaputrā vā kuladuhitaro vā tasyāparimitāyuṣastathāgatasya nāmāṣṭottaraśataṃ śroṣyanti likhiṣyanti likhāpayiṣyanti teṣāṃ ime guṇānusaṃsā bhaviṣyanti| [4]
om namo bhagavate aparimitāyurjñānasuviniścitatejorājāya tathāgatāyārhate samyaksaṃbuddhāya, tadyathā, oṃ puṇyamahāpuṇya aparimitapuṇya aparimitāyupuṇyajñānasaṃbhāropacite, oṃ sarvasaṃskārapariśuddhadharmate gagaṇasamudgate svabhāvapariśuddhe mahānayaparivāre svāhā| [5]
imāṃ mañjuśrīstathāgatasya nāmāṣṭottaraśataṃ ye kecillikhiṣyanti likhāpayiṣyanti pustakagatāmapi kṛtvā gṛhe dhārayiṣyanti vācayiṣyanti, te parikṣīṇāyuṣaḥ punareva varṣaśatāyuṣo bhaviṣyanti; itaścyutvā aparimitāyuṣastathāgatasyabuddhakṣetre upapadyante, aparimitāyuṣaśca bhaviṣyanti aparimitaguṇasaṃcaye lokadhātau| [6]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena navanavatīnāṃ buddhakoṭinām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitam| [7]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena caturaśītīnāṃ buddhakoṭinām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitam| [8]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena saptasaptatīnāṃ buddhakoṭinām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [9]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcaṣaṣṭīnāṃ buddhakoṭīnāṃ ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣītam| [10]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcapañcaśatīnāṃ buddhakoṭīnāṃ ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [11]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcacatvāriṃśatīnāṃ buddhakoṭīnāṃ ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [12]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena ṣattriṃśatīnāṃ buddhakoṭīnām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [13]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcaviṃśatīnāṃ buddhakoṭīnām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [14]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena gaṅgānadīvālukopamānāṃ buddhakoṭīnām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [15]
om namo bhagavate [etc., as para. 5] yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati| sā gatāyurapi varṣaśatāyurbhaviṣyati punarvāyurvivardhayiṣyati| [16]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati sa na kadācin narakeṣupapadyate na tiryagyonau na yamaloke na akṣaṇeṣu ca kadācidapi upapatsyate| yatra yatra janmanyupapadyate, tatra tatra sarvatra jātau jātau jātismaro bhaviṣyati| [17]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati tena caturaśītidharmaskandhasahasrāṇi likhāpitāni bhaviṣyanti| [18]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati tena caturaśītidharmarājikāsahasrāṇi kārāpitāni pratiṣṭhāpitāni bhaviṣyanti| [19]
om namo bhagavate [etc., as para 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati tasya pañcānantaryāṇi karmāvaraṇāni parikṣayaṃ gacchanti| [20]
[Para. 21 is missing in the Sanskrit text.]
om namo bhagavate [etc., as para. 5]| yaidam aparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati, tasya na māro na mārakāyikā na yakṣā na rākṣasā nākālmṛtyuravataraṃ lapsyante| [22]
om namo bhagavate [etc., as para. 5] yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati, tasya maraṇakālasamaye navanavatayo buddhakoṭyaḥ saṃmukhaṃ darśanaṃ dāsyanti, buddhasahasraṃ hastena hastaṃ tasyopanāmayanti, buddhakṣetrād buddhakṣetraṃ saṃkrāmanti; nātm kāṅkṣā na vicikitsā na vimātirutpādayitavyā| [23]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati, tasya catvāro mahārājānaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā rakṣāvaraṇāguptiṃ kariṣyanti| [24]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥsūtraṃ likhiṣyati likhāpayiṣyati sa sukhāvatyāṃ lokadhātav amitābhasya tathāgatasya buddhakṣetre upapadyate| [25]
om namo bhagavate [etc., as para. 5]| yasmin pṛthivīpradeśe idamaparimitāyuḥsūtraṃ likhiṣyanti likhāpayiṣyanti, sa pṛthivīpradeśaḥ caityabhūto vandanīyaśca bhaviṣyati| yeṣāṃ tiryagyonigatānāṃ mṛgapakṣiṇāṃ karṇāpuṭe nipatiṣyati te sarve anuttarāyāṃ samyaksaṃbodhāvabhisaṃbodhimabhisambhotsyante| [26]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥsūtraṃ likhiṣyati likhāpayiṣyati tasya strībhāvo na kadācidapi bhaviṣyati| [27]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ dharmaparyāyam uddiśya ekam api kārṣāpanāṃ dānaṃdāsyati, tena trisāhasramahāsāhasralokadhātuṃ saptaratnaparipūrṇaṃ kṛtvā dānaṃ dattaṃ bhavati| [28]
om namo bhagavate [etc., as para 5]| yaidaṃ dharmabhāṇakaṃ pūjāyiṣyati, tena sakalasamāptaḥ saddharmaḥ pūjito bhavati| [29]
om namo bhagavate [etc., as para 5]| yathā vipaśvi-śikhi-viśvabhu-krakucchanda-kanakamuni-kāśyapa-śākyamuni-prabhṛtīnaṃ tathāgatānāṃ saptaratnamayāḥ pūjāḥ kṛtvā tasya puṇyaskadhasya pramāṇaṃ śakyaṃ gaṇayituṃ, na tvaparimitāyuḥ sūtrasya puṇyaskandhasya pramāṇaṃ śakyaṃ gaṇayitum| [30]
om namo bhagavate [etc., as para. 5]| yathā sūmeroḥ parvatarājasya samānaṃ ratnarāśiṃ kṛtvā dānaṃ dadyāt, tasya puṇyaskandhasya pramāṇaṃ śakyaṃ gaṇayituṃ, na tvaparimitāyuḥsūtrasya puṇyaskandhasya pramāṇāṃ gaṇayitum| [31]
om namo bhagavate [etc., as para. 5]| yathā catvāro mahāsamudrā udakaparipūrṇṇā bhaveyuḥ, tatra ekaikavinduṃ śakyaṃ gaṇayituṃ, na tvaparimitāyuḥsūtrasya puṇyaskandhasya pramāṇāṃ gaṇayitum| [32]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥsūtraṃ likhiṣyati likhāpayiṣyati saṃskṛtya pūjayiṣyati tena daśasu dikṣu sarvabuddhakṣetreṣu sarvatathāgatā vanditāḥ pūjitāśca bhaviṣyanti| [33]
om namo bhagavate [etc., as para. 5]
dānabalena samudgata buddho dānabalādhigatā narasiṃhāḥ|
dānabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam || [34]
śīlabalena samudgata buddhaḥ śīlabalādhigatā narasiṃhāḥ|
śīlabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśantam ||[35]
kṣāntibalena samudgata buddhaḥ kṣāntibalādhigatā narasiṃhāḥ|
kṣāntibalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam ||[36]
viryabalena samudgata buddho vīryabalādhigatā narasiṃhāḥ|
vīryabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam ||[37]
dhyānabalena samudgata buddho dhyānabalādhigatā narasiṃhāḥ|
dhyānabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam||[38]
prajñābalena samudgata buddhaḥ prajñābalādhigatā narasiṃhāḥ|
prajñābalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam ||[39]
om namo bhagavate [etc., as para. 5]| idamavocad bhagavānāttamanāste ca bhikṣavaste ca bodhisattvā mahāsattvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandamiti| [40]
« Kinh này có tổng cộng 1 quyển »