Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42) Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương Dầu giữa bãi chiến trường, thắng ngàn ngàn quân địch, không bằng tự thắng mình, thật chiến thắng tối thượng.Kinh Pháp cú (Kệ số 103) Người hiền lìa bỏ không bàn đến những điều tham dục.Kẻ trí không còn niệm mừng lo, nên chẳng bị lay động vì sự khổ hay vui.Kinh Pháp cú (Kệ số 83) Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252) Người ngu nghĩ mình ngu, nhờ vậy thành có trí. Người ngu tưởng có trí, thật xứng gọi chí ngu.Kinh Pháp cú (Kệ số 63) Nhà lợp không kín ắt bị mưa dột. Tâm không thường tu tập ắt bị tham dục xâm chiếm.Kinh Pháp cú (Kệ số 13) Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7) Cái hại của sự nóng giận là phá hoại các pháp lành, làm mất danh tiếng tốt, khiến cho đời này và đời sau chẳng ai muốn gặp gỡ mình.Kinh Lời dạy cuối cùng
» Tải tất cả bản dịch (file RTF)
» Việt dịch (1) » Hán văn » Phiên âm Hán Việt
aparimitāyuḥ nāma mahāyāna sūtram
Font chữ: + A
+ A
+ A
+ A
aparimitāyuḥ nāma mahāyāna sūtram
evaṃ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ saṃbahulaiśca bodhisattvairmahāsattvaiḥ|| [1]
tatra khalu bhagavān mañjuśriyaṃ kumārabhūtamāmantrayate sma| asti mañjuśrīrupariṣṭāyāmaparimitaguṇasaṃcayo nāma lokadhātustatrāparimitāyu[r]jñānasuviniścitatejorāja nāma tathāgato 'rhan samyaksaṃbuddha eva hi tiṣṭhati dhriyate yāpayati sattvānāṃ ca dharmaṃ deśayati| [2]
śṛṇu mañjuśrīḥ kumārabhūta, ime jāmbudvīpakā manuṣyā alpāyuṣkā varṣaśatāyuṣas;teṣāṃ bahūnyakālamaranāni nirdiṣṭāni| ye khalu mañjuśrīḥ sattvāstasyāparimitāyuṣaḥ tathāgatasya guṇavarṇaparikīrtana nāma dharmaparyāyaṃ likhiṣyanti likhāpayiṣyanti nāmadheyamātramapi śroṣyanti yāvat pustakāgatāmapi kṛtvā gṛhe dhārayiṣyanti vācayiṣyanti puṣpa-dhūpa-gandha-mālya-vilepana-cūrṇa-cīvara-cchatra-dhvaja-ghaṇṭā-patākābhiśca samantāt pūjābhiḥ pūjayiṣyanti te parikṣināyuṣaḥ punareva varṣaśatāyuṣo bhaviṣyanti| ye khalu punarmañjuśriḥ sattvāstasyāparimitāyurjñānasuviniścitatejorājasya tathāgatasya nāmāṣṭottaraśataṃ śroṣyanti dhārayiṣyanti vācaviṣyanti, teṣāṃ āyurvardhayiṣyati; ye parikṣiṇāyuṣaḥ sattvā nāmadheyaṃ śroṣyanti dhārayiṣyanti vācayiṣyanti teṣāmapyāyurvivardhayiṣyati| [3]
tasmāttarhi mañjuśrirdīrghāyuṣkatvaṃ prārthayitukāmāḥ kulaputrā vā kuladuhitaro vā tasyāparimitāyuṣastathāgatasya nāmāṣṭottaraśataṃ śroṣyanti likhiṣyanti likhāpayiṣyanti teṣāṃ ime guṇānusaṃsā bhaviṣyanti| [4]
om namo bhagavate aparimitāyurjñānasuviniścitatejorājāya tathāgatāyārhate samyaksaṃbuddhāya, tadyathā, oṃ puṇyamahāpuṇya aparimitapuṇya aparimitāyupuṇyajñānasaṃbhāropacite, oṃ sarvasaṃskārapariśuddhadharmate gagaṇasamudgate svabhāvapariśuddhe mahānayaparivāre svāhā| [5]
imāṃ mañjuśrīstathāgatasya nāmāṣṭottaraśataṃ ye kecillikhiṣyanti likhāpayiṣyanti pustakagatāmapi kṛtvā gṛhe dhārayiṣyanti vācayiṣyanti, te parikṣīṇāyuṣaḥ punareva varṣaśatāyuṣo bhaviṣyanti; itaścyutvā aparimitāyuṣastathāgatasyabuddhakṣetre upapadyante, aparimitāyuṣaśca bhaviṣyanti aparimitaguṇasaṃcaye lokadhātau| [6]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena navanavatīnāṃ buddhakoṭinām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitam| [7]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena caturaśītīnāṃ buddhakoṭinām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitam| [8]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena saptasaptatīnāṃ buddhakoṭinām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [9]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcaṣaṣṭīnāṃ buddhakoṭīnāṃ ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣītam| [10]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcapañcaśatīnāṃ buddhakoṭīnāṃ ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [11]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcacatvāriṃśatīnāṃ buddhakoṭīnāṃ ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [12]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena ṣattriṃśatīnāṃ buddhakoṭīnām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [13]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcaviṃśatīnāṃ buddhakoṭīnām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [14]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena gaṅgānadīvālukopamānāṃ buddhakoṭīnām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [15]
om namo bhagavate [etc., as para. 5] yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati| sā gatāyurapi varṣaśatāyurbhaviṣyati punarvāyurvivardhayiṣyati| [16]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati sa na kadācin narakeṣupapadyate na tiryagyonau na yamaloke na akṣaṇeṣu ca kadācidapi upapatsyate| yatra yatra janmanyupapadyate, tatra tatra sarvatra jātau jātau jātismaro bhaviṣyati| [17]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati tena caturaśītidharmaskandhasahasrāṇi likhāpitāni bhaviṣyanti| [18]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati tena caturaśītidharmarājikāsahasrāṇi kārāpitāni pratiṣṭhāpitāni bhaviṣyanti| [19]
om namo bhagavate [etc., as para 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati tasya pañcānantaryāṇi karmāvaraṇāni parikṣayaṃ gacchanti| [20]
[Para. 21 is missing in the Sanskrit text.]
om namo bhagavate [etc., as para. 5]| yaidam aparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati, tasya na māro na mārakāyikā na yakṣā na rākṣasā nākālmṛtyuravataraṃ lapsyante| [22]
om namo bhagavate [etc., as para. 5] yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati, tasya maraṇakālasamaye navanavatayo buddhakoṭyaḥ saṃmukhaṃ darśanaṃ dāsyanti, buddhasahasraṃ hastena hastaṃ tasyopanāmayanti, buddhakṣetrād buddhakṣetraṃ saṃkrāmanti; nātm kāṅkṣā na vicikitsā na vimātirutpādayitavyā| [23]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati, tasya catvāro mahārājānaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā rakṣāvaraṇāguptiṃ kariṣyanti| [24]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥsūtraṃ likhiṣyati likhāpayiṣyati sa sukhāvatyāṃ lokadhātav amitābhasya tathāgatasya buddhakṣetre upapadyate| [25]
om namo bhagavate [etc., as para. 5]| yasmin pṛthivīpradeśe idamaparimitāyuḥsūtraṃ likhiṣyanti likhāpayiṣyanti, sa pṛthivīpradeśaḥ caityabhūto vandanīyaśca bhaviṣyati| yeṣāṃ tiryagyonigatānāṃ mṛgapakṣiṇāṃ karṇāpuṭe nipatiṣyati te sarve anuttarāyāṃ samyaksaṃbodhāvabhisaṃbodhimabhisambhotsyante| [26]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥsūtraṃ likhiṣyati likhāpayiṣyati tasya strībhāvo na kadācidapi bhaviṣyati| [27]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ dharmaparyāyam uddiśya ekam api kārṣāpanāṃ dānaṃdāsyati, tena trisāhasramahāsāhasralokadhātuṃ saptaratnaparipūrṇaṃ kṛtvā dānaṃ dattaṃ bhavati| [28]
om namo bhagavate [etc., as para 5]| yaidaṃ dharmabhāṇakaṃ pūjāyiṣyati, tena sakalasamāptaḥ saddharmaḥ pūjito bhavati| [29]
om namo bhagavate [etc., as para 5]| yathā vipaśvi-śikhi-viśvabhu-krakucchanda-kanakamuni-kāśyapa-śākyamuni-prabhṛtīnaṃ tathāgatānāṃ saptaratnamayāḥ pūjāḥ kṛtvā tasya puṇyaskadhasya pramāṇaṃ śakyaṃ gaṇayituṃ, na tvaparimitāyuḥ sūtrasya puṇyaskandhasya pramāṇaṃ śakyaṃ gaṇayitum| [30]
om namo bhagavate [etc., as para. 5]| yathā sūmeroḥ parvatarājasya samānaṃ ratnarāśiṃ kṛtvā dānaṃ dadyāt, tasya puṇyaskandhasya pramāṇaṃ śakyaṃ gaṇayituṃ, na tvaparimitāyuḥsūtrasya puṇyaskandhasya pramāṇāṃ gaṇayitum| [31]
om namo bhagavate [etc., as para. 5]| yathā catvāro mahāsamudrā udakaparipūrṇṇā bhaveyuḥ, tatra ekaikavinduṃ śakyaṃ gaṇayituṃ, na tvaparimitāyuḥsūtrasya puṇyaskandhasya pramāṇāṃ gaṇayitum| [32]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥsūtraṃ likhiṣyati likhāpayiṣyati saṃskṛtya pūjayiṣyati tena daśasu dikṣu sarvabuddhakṣetreṣu sarvatathāgatā vanditāḥ pūjitāśca bhaviṣyanti| [33]
om namo bhagavate [etc., as para. 5]
dānabalena samudgata buddho dānabalādhigatā narasiṃhāḥ|
dānabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam || [34]
śīlabalena samudgata buddhaḥ śīlabalādhigatā narasiṃhāḥ|
śīlabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśantam ||[35]
kṣāntibalena samudgata buddhaḥ kṣāntibalādhigatā narasiṃhāḥ|
kṣāntibalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam ||[36]
viryabalena samudgata buddho vīryabalādhigatā narasiṃhāḥ|
vīryabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam ||[37]
dhyānabalena samudgata buddho dhyānabalādhigatā narasiṃhāḥ|
dhyānabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam||[38]
prajñābalena samudgata buddhaḥ prajñābalādhigatā narasiṃhāḥ|
prajñābalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam ||[39]
om namo bhagavate [etc., as para. 5]| idamavocad bhagavānāttamanāste ca bhikṣavaste ca bodhisattvā mahāsattvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandamiti| [40]
« Kinh này có tổng cộng 1 quyển »