Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó.
Kinh Pháp cú Như đá tảng kiên cố, không gió nào lay động, cũng vậy, giữa khen chê, người trí không dao động.Kinh Pháp cú (Kệ số 81) Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng Kẻ thù hại kẻ thù, oan gia hại oan gia, không bằng tâm hướng tà, gây ác cho tự thân.Kinh Pháp Cú (Kệ số 42) Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281) Ví như người mù sờ voi, tuy họ mô tả đúng thật như chỗ sờ biết, nhưng ta thật không thể nhờ đó mà biết rõ hình thể con voi.Kinh Đại Bát Niết-bàn Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127) Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
» Tải tất cả bản dịch (file RTF)
» Việt dịch (1) » Hán văn » Phiên âm Hán Việt
aparimitāyuḥ nāma mahāyāna sūtram
Font chữ: + A
+ A
+ A
+ A
aparimitāyuḥ nāma mahāyāna sūtram
evaṃ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ saṃbahulaiśca bodhisattvairmahāsattvaiḥ|| [1]
tatra khalu bhagavān mañjuśriyaṃ kumārabhūtamāmantrayate sma| asti mañjuśrīrupariṣṭāyāmaparimitaguṇasaṃcayo nāma lokadhātustatrāparimitāyu[r]jñānasuviniścitatejorāja nāma tathāgato 'rhan samyaksaṃbuddha eva hi tiṣṭhati dhriyate yāpayati sattvānāṃ ca dharmaṃ deśayati| [2]
śṛṇu mañjuśrīḥ kumārabhūta, ime jāmbudvīpakā manuṣyā alpāyuṣkā varṣaśatāyuṣas;teṣāṃ bahūnyakālamaranāni nirdiṣṭāni| ye khalu mañjuśrīḥ sattvāstasyāparimitāyuṣaḥ tathāgatasya guṇavarṇaparikīrtana nāma dharmaparyāyaṃ likhiṣyanti likhāpayiṣyanti nāmadheyamātramapi śroṣyanti yāvat pustakāgatāmapi kṛtvā gṛhe dhārayiṣyanti vācayiṣyanti puṣpa-dhūpa-gandha-mālya-vilepana-cūrṇa-cīvara-cchatra-dhvaja-ghaṇṭā-patākābhiśca samantāt pūjābhiḥ pūjayiṣyanti te parikṣināyuṣaḥ punareva varṣaśatāyuṣo bhaviṣyanti| ye khalu punarmañjuśriḥ sattvāstasyāparimitāyurjñānasuviniścitatejorājasya tathāgatasya nāmāṣṭottaraśataṃ śroṣyanti dhārayiṣyanti vācaviṣyanti, teṣāṃ āyurvardhayiṣyati; ye parikṣiṇāyuṣaḥ sattvā nāmadheyaṃ śroṣyanti dhārayiṣyanti vācayiṣyanti teṣāmapyāyurvivardhayiṣyati| [3]
tasmāttarhi mañjuśrirdīrghāyuṣkatvaṃ prārthayitukāmāḥ kulaputrā vā kuladuhitaro vā tasyāparimitāyuṣastathāgatasya nāmāṣṭottaraśataṃ śroṣyanti likhiṣyanti likhāpayiṣyanti teṣāṃ ime guṇānusaṃsā bhaviṣyanti| [4]
om namo bhagavate aparimitāyurjñānasuviniścitatejorājāya tathāgatāyārhate samyaksaṃbuddhāya, tadyathā, oṃ puṇyamahāpuṇya aparimitapuṇya aparimitāyupuṇyajñānasaṃbhāropacite, oṃ sarvasaṃskārapariśuddhadharmate gagaṇasamudgate svabhāvapariśuddhe mahānayaparivāre svāhā| [5]
imāṃ mañjuśrīstathāgatasya nāmāṣṭottaraśataṃ ye kecillikhiṣyanti likhāpayiṣyanti pustakagatāmapi kṛtvā gṛhe dhārayiṣyanti vācayiṣyanti, te parikṣīṇāyuṣaḥ punareva varṣaśatāyuṣo bhaviṣyanti; itaścyutvā aparimitāyuṣastathāgatasyabuddhakṣetre upapadyante, aparimitāyuṣaśca bhaviṣyanti aparimitaguṇasaṃcaye lokadhātau| [6]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena navanavatīnāṃ buddhakoṭinām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitam| [7]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena caturaśītīnāṃ buddhakoṭinām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitam| [8]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena saptasaptatīnāṃ buddhakoṭinām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [9]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcaṣaṣṭīnāṃ buddhakoṭīnāṃ ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣītam| [10]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcapañcaśatīnāṃ buddhakoṭīnāṃ ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [11]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcacatvāriṃśatīnāṃ buddhakoṭīnāṃ ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [12]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena ṣattriṃśatīnāṃ buddhakoṭīnām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [13]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena pañcaviṃśatīnāṃ buddhakoṭīnām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [14]
om namo bhagavate [etc., as para. 5]| tena khalu punaḥ samayena gaṅgānadīvālukopamānāṃ buddhakoṭīnām ekamatenaikasvareṇa idamaparimitāyuḥsūtraṃ bhāṣitaṃ| [15]
om namo bhagavate [etc., as para. 5] yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati| sā gatāyurapi varṣaśatāyurbhaviṣyati punarvāyurvivardhayiṣyati| [16]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati sa na kadācin narakeṣupapadyate na tiryagyonau na yamaloke na akṣaṇeṣu ca kadācidapi upapatsyate| yatra yatra janmanyupapadyate, tatra tatra sarvatra jātau jātau jātismaro bhaviṣyati| [17]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati tena caturaśītidharmaskandhasahasrāṇi likhāpitāni bhaviṣyanti| [18]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati tena caturaśītidharmarājikāsahasrāṇi kārāpitāni pratiṣṭhāpitāni bhaviṣyanti| [19]
om namo bhagavate [etc., as para 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati tasya pañcānantaryāṇi karmāvaraṇāni parikṣayaṃ gacchanti| [20]
[Para. 21 is missing in the Sanskrit text.]
om namo bhagavate [etc., as para. 5]| yaidam aparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati, tasya na māro na mārakāyikā na yakṣā na rākṣasā nākālmṛtyuravataraṃ lapsyante| [22]
om namo bhagavate [etc., as para. 5] yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati, tasya maraṇakālasamaye navanavatayo buddhakoṭyaḥ saṃmukhaṃ darśanaṃ dāsyanti, buddhasahasraṃ hastena hastaṃ tasyopanāmayanti, buddhakṣetrād buddhakṣetraṃ saṃkrāmanti; nātm kāṅkṣā na vicikitsā na vimātirutpādayitavyā| [23]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ likhiṣyati likhāpayiṣyati, tasya catvāro mahārājānaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā rakṣāvaraṇāguptiṃ kariṣyanti| [24]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥsūtraṃ likhiṣyati likhāpayiṣyati sa sukhāvatyāṃ lokadhātav amitābhasya tathāgatasya buddhakṣetre upapadyate| [25]
om namo bhagavate [etc., as para. 5]| yasmin pṛthivīpradeśe idamaparimitāyuḥsūtraṃ likhiṣyanti likhāpayiṣyanti, sa pṛthivīpradeśaḥ caityabhūto vandanīyaśca bhaviṣyati| yeṣāṃ tiryagyonigatānāṃ mṛgapakṣiṇāṃ karṇāpuṭe nipatiṣyati te sarve anuttarāyāṃ samyaksaṃbodhāvabhisaṃbodhimabhisambhotsyante| [26]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥsūtraṃ likhiṣyati likhāpayiṣyati tasya strībhāvo na kadācidapi bhaviṣyati| [27]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥ sūtraṃ dharmaparyāyam uddiśya ekam api kārṣāpanāṃ dānaṃdāsyati, tena trisāhasramahāsāhasralokadhātuṃ saptaratnaparipūrṇaṃ kṛtvā dānaṃ dattaṃ bhavati| [28]
om namo bhagavate [etc., as para 5]| yaidaṃ dharmabhāṇakaṃ pūjāyiṣyati, tena sakalasamāptaḥ saddharmaḥ pūjito bhavati| [29]
om namo bhagavate [etc., as para 5]| yathā vipaśvi-śikhi-viśvabhu-krakucchanda-kanakamuni-kāśyapa-śākyamuni-prabhṛtīnaṃ tathāgatānāṃ saptaratnamayāḥ pūjāḥ kṛtvā tasya puṇyaskadhasya pramāṇaṃ śakyaṃ gaṇayituṃ, na tvaparimitāyuḥ sūtrasya puṇyaskandhasya pramāṇaṃ śakyaṃ gaṇayitum| [30]
om namo bhagavate [etc., as para. 5]| yathā sūmeroḥ parvatarājasya samānaṃ ratnarāśiṃ kṛtvā dānaṃ dadyāt, tasya puṇyaskandhasya pramāṇaṃ śakyaṃ gaṇayituṃ, na tvaparimitāyuḥsūtrasya puṇyaskandhasya pramāṇāṃ gaṇayitum| [31]
om namo bhagavate [etc., as para. 5]| yathā catvāro mahāsamudrā udakaparipūrṇṇā bhaveyuḥ, tatra ekaikavinduṃ śakyaṃ gaṇayituṃ, na tvaparimitāyuḥsūtrasya puṇyaskandhasya pramāṇāṃ gaṇayitum| [32]
om namo bhagavate [etc., as para. 5]| yaidamaparimitāyuḥsūtraṃ likhiṣyati likhāpayiṣyati saṃskṛtya pūjayiṣyati tena daśasu dikṣu sarvabuddhakṣetreṣu sarvatathāgatā vanditāḥ pūjitāśca bhaviṣyanti| [33]
om namo bhagavate [etc., as para. 5]
dānabalena samudgata buddho dānabalādhigatā narasiṃhāḥ|
dānabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam || [34]
śīlabalena samudgata buddhaḥ śīlabalādhigatā narasiṃhāḥ|
śīlabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśantam ||[35]
kṣāntibalena samudgata buddhaḥ kṣāntibalādhigatā narasiṃhāḥ|
kṣāntibalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam ||[36]
viryabalena samudgata buddho vīryabalādhigatā narasiṃhāḥ|
vīryabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam ||[37]
dhyānabalena samudgata buddho dhyānabalādhigatā narasiṃhāḥ|
dhyānabalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam||[38]
prajñābalena samudgata buddhaḥ prajñābalādhigatā narasiṃhāḥ|
prajñābalasya ca śrūyati śabdaḥ kāruṇikasya pure praviśāntam ||[39]
om namo bhagavate [etc., as para. 5]| idamavocad bhagavānāttamanāste ca bhikṣavaste ca bodhisattvā mahāsattvāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaśca loko bhagavato bhāṣitamabhyanandamiti| [40]
« Kinh này có tổng cộng 1 quyển »