Sống chạy theo vẻ đẹp, không hộ trì các căn, ăn uống thiếu tiết độ, biếng nhác, chẳng tinh cần; ma uy hiếp kẻ ấy, như cây yếu trước gió.Kinh Pháp cú (Kệ số 7)
Dễ thay thấy lỗi người, lỗi mình thấy mới khó.Kinh Pháp cú (Kệ số 252)
Nếu người có lỗi mà tự biết sai lầm, bỏ dữ làm lành thì tội tự tiêu diệt, như bệnh toát ra mồ hôi, dần dần được thuyên giảm.Kinh Bốn mươi hai chương
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Giữ tâm thanh tịnh, ý chí vững bền thì có thể hiểu thấu lẽ đạo, như lau chùi tấm gương sạch hết dơ bẩn, tự nhiên được sáng trong.Kinh Bốn mươi hai chương
Bậc trí bảo vệ thân, bảo vệ luôn lời nói, bảo vệ cả tâm tư, ba nghiệp khéo bảo vệ.Kinh Pháp Cú (Kệ số 234)
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Dầu mưa bằng tiền vàng, Các dục khó thỏa mãn. Dục đắng nhiều ngọt ít, Biết vậy là bậc trí.Kinh Pháp cú (Kệ số 186)

Trang chủ »» Kinh Bắc truyền »» Bản Việt dịch Hồi Tránh Luận [迴諍論] »»

Kinh điển Bắc truyền »» Bản Việt dịch Hồi Tránh Luận [迴諍論]


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » English version (1) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 0.89 MB) » Vĩnh Lạc (PDF, 1.06 MB)

Chọn dữ liệu để xem đối chiếu song song:

Vigrahavyāvartanī



Đại Tạng Kinh Việt Nam
Font chữ:

vigrahavyāvartanī
sarveṣāṃ bhāvānāṃ sarvatra na vidyate svabhāvaścet|
tvadvacanamasvabhāvaṃ na nivartayituṃ svabhāvamalam||1||
atha sasvabhāvametadvākyaṃ śrutvā hatā pratijñā te|
vaiṣamikatvaṃ tasmin viśeṣahetuśca vaktavyaḥ||2||
mā śabdavadityetat syātte buddhirna caitadupapannam|
śabdenātra satā bhaviṣyato vāraṇaṃ tasya||3||
pratiṣedhaḥ pratiṣeddhyo'pyevamiti mataṃ bhavet tadasadeva|
evaṃ tava pratijñā lakṣaṇato duṣyate na mama||4||
pratyakṣeṇa hi tāvan yadyupalabhya vinivartayasi bhāvān|
tannāsti pratyakṣaṃ bhāvā yenopalabhyante||5||
anumānaṃ pratyuktaṃ pratyakṣeṇāgamopamāne ca|
anumānāgamasādhyā ye'rthā dṛṣṭāntasādhyāśca||6||
kuśalānāṃ dharmāṇāṃ dharmāvasthāvidaśca manyante|
kuśalaṃ janasvabhāvaṃ śeṣeṣvapyeṣa viniyogaḥ||7||
nairyāṇikasvabhāvo dharmo nairyāṇikāśca ye teṣām|
dharmāvasthoktānāmeva ca nairyāṇikādīnām||8||
yadi ca na bhavet svabhāvo dharmāṇāṃ niḥsvabhāva ityevam|
nāmāpi bhavennaivaṃ nāmāpi nirvastukaṃ nāsti||9||
atha vidyate svabhāvaḥ sa ca dharmāṇāṃ na vidyate tasmāt|
dharmairvinā svabhāvaḥ sa yasyāsti tad yuktamupadeṣṭum||10||
sata eva pratiṣedho nāsti ghaṭo geha ityayaṃ yasmāt|
dṛṣṭaḥ pratiṣedho'yaṃ sataḥ svabhāvasya te tasmāt||11||
atha nāsti sa svabhāvaḥ kiṃ nu pratividhyate tvayānena|
vacanenarte vacanāt pratiṣedhaḥ sidhyate hyasataḥ||12||
bālānāmiva mithyā mṛgatṛṣṇāyāṃ yathā jalagrāhaḥ|
evaṃ mithyāgrāhaḥ syātte pratiṣidhyato hyasataḥ||13||
nanvevaṃ satyasti grāho grāhyaṃ ca tagdṛhītaṃ ca|
pratiṣedhaḥ pratiṣedhyaṃ pratiṣeddhā ceti ṣaṭkaṃ tat||14||
atha naivāsti grāho na ca grāhyaṃ na ca grahītāraḥ|
pratiṣedhaḥ pratiṣedhyaṃ pratiṣeddhāro'sya tu na santi||15||
pratiṣedhaḥ pratiṣedhyaṃ pratiṣeddhāraśca yadyuta na santi|
siddhā hi sarvabhāvā yeṣāmevaṃ svabhāvaśca||16||
hetostato na siddhirnaiḥsvābhāvyāt kuto hi te hetuḥ|
nirhetukasya siddhirna copapannāsya te'rthasya||17||
yadi cāhetoḥ siddhiḥ svabhāvavinivartanasya te bhavati|
svābhāvyasyāstitvaṃ mamāpi nirhetukaṃ siddham||18||
atha hetorastitvaṃ bhāvanaiḥsvābhāvyamityanupapannam|
loke naiḥsvābhāvyānna hi kaścana vidyate bhāvaḥ||19||
pūrvaṃ cet pratiṣedhaḥ paścāt pratiṣedhyamiti ca nopapannam|
paścādanupapanno yugapacca yataḥ svabhāvo'san||20||
hetupratyayasāmagryāṃ pṛthagbhāve'pi madvaco na yadi|
nanu śūnyatvaṃ siddhaṃ bhāvānāmasvabhāvatvāt||21||
yaśca pratītya bhāvo bhāvānāṃ śūnyateti sā hyuktā|
yaśca pratītya bhāvo bhavati hi tasyāsvabhāvatvam||22||
nirmitako nirmitakaṃ māyāpuruṣaḥ svamāyayā sṛṣṭam|
pratisedhayase yadvat pratiṣedho'yaṃ tathaiva syāt||23||
na svābhāvikametad vākyaṃ tasmānna vādahānirme|
nāsti ca vaiṣamikatvaṃ viśeṣahetuśca na nigadyaḥ||24||
mā śabdavaditi nāyaṃ dṛṣṭānto yastvayā mamārabdhaḥ|
śabdena hi tacca śabdasya vāraṇaṃ naiva me vacaḥ||25||
naiḥsvābhāvyānāṃ cennaiḥsvābhāvyena vāraṇaṃ yadi hi|
naiḥsvābhāvyanivṛttau svābhāvyaṃ hi prasiddhaṃ syāt||26||
athavā nirmitakāyāṃ yathā striyāṃ striyamityasaṃgrāham|
nirmitakaḥ pratihanyāt kasyacidevaṃ bhavedetat||27||
athavā sādhyasamo'yaṃ heturna hi vidyate dhvaneḥ sattā|
saṃvyavahāraṃ ca vayaṃ nānabhyupagamya kathayāmaḥ||28||
yadi kācana pratijñā tatra syādeṣa me bhaveddoṣaḥ|
nāsti ca mama pratijñā tasmānnaivāsti me doṣaḥ||29||
yadi kiṃcidupalabheyaṃ pravartayeyaṃ nivartayeyaṃ vā|
pratyakṣādibhirarthaistadabhāvānme'nupālambhaḥ||30||
yadi ca pramāṇatasteṣāṃ teṣāṃ prasiddhirarthānām|
teṣāṃ punaḥ prasiddhiṃ brūhi kathaṃ te pramāṇānām||31||
anyairyadi pramāṇaiḥ pramāṇasiddhirbhavatyanavasthā|
nādeḥ siddhistatrāsti naiva madhyasya nāntasya||32||
teṣāmatha pramāṇairvinā prasiddhirvihīyate vādaḥ|
vaiṣamikatvaṃ tasmin viśeṣahetuśca vaktavyaḥ||33||
viṣamopanyāso'yaṃ na hyātmānaṃ prakāśayatyagniḥ|
na hi tasyānupalabdhirdṛṣṭā tamasīva kumbhasya||35||
yadi svātmānamayaṃ tvadvacanena prakāśayatyagniḥ|
paramiva na tvātmānaṃ paridhakṣyatyapi hutāśaḥ||36||
yadi ca svaparātmānau tvadvacanena prakāśayatyagniḥ|
pracchādayiṣyati tamaḥ svaparātmānau hutāśa iva||37||
nāsti tamaśca jvalane yatra ca tiṣṭhati sadātmani jvalanaḥ|
kurute kathaṃ prakāśaṃ sa hi prakāśo'ndhakāravadhaḥ||38||
utpadyamāna eva prakāśayatyagnirityasadvādaḥ|
utpadyamāna eva prāpnoti tamo na hi hutāśaḥ||39||
aprāpto'pi jvalano yadi vā punarandhakāramupahanyāt|
sarveṣu lokadhātuṣu tamo'yamihasaṃsthita upahanyāt||40||
yadi ca svataḥpramāṇasiddhiranapekṣya te prameyāṇi|
bhavati pramāṇasiddhirna parāpekṣā hi siddhiriti||41||
anapekṣya hi prameyānarthān yadi te pramāṇasiddhiḥ|
bhavati na bhavati kasyacidevamimāni pramāṇāni||42||
atha matamapekṣya siddhisteṣāmityatra ko doṣaḥ|
siddhasya sādhanaṃ syānnāsiddho'pekṣate hyanyat||43||
sidhyanti hi prameyāṇyapekṣya yadi sarvathā pramāṇāni|
bhavati prameyasiddhiranapekṣyaiva pramāṇāni||44||
yadi ca prameyasiddhiranapekṣyaiva bhavati pramāṇāni|
kiṃ te pramāṇasiddhyā tāni yadarthaṃ prasiddhaṃ tat||45||
atha tu pramāṇasiddhirbhavatyapekṣyaiva te prameyāṇi|
vyatyaya evaṃ sati te dhruvaṃ pramāṇaprameyāṇām||46||
atha tai pramāṇasiddhyā prameyasiddhiḥ prameyasiddhyā cā
bhavati pramāṇasiddhirnāstyubhayasyāpi te siddhiḥ||47||
sidhyanti hi pramāṇairyadi prameyāṇi tāni taireva|
sādhyāni ca prameyaistāni kathaṃ sādhayiṣyanti||48||
sidhyanti ca prameyairyadi pramāṇāni tāni taireva|
sādhyāni ca prameyaistāni kathaṃ sādhayiṣyanti||49||
pitrā yadyutpādyaḥ putro yadi tena caiva putreṇa|
utpādyaḥ sa yadi pitā vada tatrotpādayati kaḥ kam||50||
kaśca pitā kaḥ putrastatra tvaṃ brūhi tāvubhāvapi ca|
pitāputralakṣaṇadharau yato naḥ putrasaṃdehaḥ||51||
naiva svataḥprasiddhirna parasparataḥ pramāṇairvā|
bhavati na ca prameyairna cāpyakasmāt pramāṇānām||52||
kuśalānāṃ dharmāṇāṃ dharmāvasthāvidho brūvate yat|
kuśalasvabhāvamevaṃ pravibhāgenābhidheyaḥ syāt||53||
yadi ca pratītya kuśalaḥ svabhāva utpadyate sa kuśalānām|
dharmāṇāṃ parabhāvaḥ svabhāva evaṃ kathaṃ bhavati||54||
atha na pratītya kiṃcit svabhāva utpadyate sa kuśalānām|
dharmāṇāmevaṃ syāda vāso na brahmacaryasya||55||
nādharmo dharmo vā saṃvyavahārāśca laukikā na syuḥ|
nityāśca sarvabhāvāḥ syurnityatvādahetumataḥ||56||
eṣa cākuśaleṣvavyākṛteṣu nairyāṇādiṣu ca doṣaḥ|
tasmāt sarvaṃ saṃskṛtamasaṃskṛtaṃ te bhavatyevam||57||
yaḥ sadbhūtaṃ nāma brūyāt sa svabhāva ityevam|
bhavatā prativaktavyo nāma brūmaśca na vyaṃ sat||58||
nāmāsaditi ca yadidaṃ tatkiṃ nu sato bhavatyutāsataḥ|
yadi hi sato yadyasato dvidhāpi te hīyate vādaḥ||59||
sarveṣāṃ bhāvānāṃ śūnyatvaṃ copapāditaṃ pūrvam|
sa upālambhastasmād bhavatyayaṃ ca pratijñāyāḥ||60||
atha vidyate svabhāvaḥ sa ca dharmāṇāṃ na vidyata iti|
idamāśaṅkitaṃ yaduktaṃ bhavatyanāśaṅkitaṃ tacca||61||
sata eva pratiṣedho yadi śūnyatvaṃ nanvapratiṣiddhamidam|
pratiṣedhayate hi bhavān bhāvānāṃ niḥsvabhāvatvam||62||
pratiṣedhayase'tha tvaṃ śūnyatvaṃ tacca nāsti śūnyatvam|
pratiṣedhaḥ sata iti te nanvevaṃ hīyate vādaḥ||63||
pratiṣedhayāmi nāhaṃ kiṃcit pratiṣedhyamasti na ca kiṃcit|
tasmāt pratiṣedhayasītyadhilaya eva tvayā kriyate||64||
yaccāhaṃ te vacanādasataḥ pratiṣedhavacanasiddhiriti|
atra jñāpayate vāgasaditi tanna pratinihanti||65||
mṛgatṛṣṇādṛṣṭānte yaḥ punaruktaṃ tvayā mahāṃścaryaḥ|
tatrāpi nirṇayaṃ śṛṇu yathā sa dṛṣṭānta upapannaḥ||66||
sa yadi svabhāvataḥ syāt bhāvo na syāt pratītyasamudbhūtaḥ|
yaśca pratītya bhavati grāho nanu śūnyatā saiva||67||
yadi ca svabhāvataḥ syād grāhaḥ kastaṃ nivartayed grāhyam|
śeṣeṣvapyeṣa vidhistasmād doṣo'nupālambhaḥ||68||
etena hetvabhāvaḥ pratyuktaḥ pūrvameva sa samatvāt|
mṛgatṛṣṇādṛṣṭāntavyāvṛttividhau ya uktaḥ prāk||69||
yastraikālye hetuḥ pratyuktaḥ pūrvameva sa samatvāt|
traikālyapratihetuśca śūnyatāvādināṃ prāptaḥ||70||
prabhavati ca śūnyateyaṃ yasya prabhavanti tasya sarvārthāḥ|
prabhavati na tasya kiṃ na bhavati śūnyatā yasyeti||71||
yaḥ śūnyatāṃ pratītyasamutpādaṃ madhyamāṃ pratipadamanekārthām|
nijagāda praṇamāmi tamapratimasaṃbuddham||72|| iti||

« Kinh này có tổng cộng 1 quyển »

Tải về dạng file RTF

_______________

MUA THỈNH KINH SÁCH PHẬT HỌC

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




Bhutan có gì lạ


Truyền thuyết về Bồ Tát Quán Thế Âm


Rộng mở tâm hồn và phát triển trí tuệ


An Sĩ toàn thư - Khuyên người tin sâu nhân quả - Quyển Thượng

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 18.118.9.7 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập