Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Người cầu đạo ví như kẻ mặc áo bằng cỏ khô, khi lửa đến gần phải lo tránh. Người học đạo thấy sự tham dục phải lo tránh xa.Kinh Bốn mươi hai chương
Khó thay được làm người, khó thay được sống còn. Khó thay nghe diệu pháp, khó thay Phật ra đời!Kinh Pháp Cú (Kệ số 182)
Ta như thầy thuốc, biết bệnh cho thuốc. Người bệnh chịu uống thuốc ấy hay không, chẳng phải lỗi thầy thuốc. Lại cũng như người khéo chỉ đường, chỉ cho mọi người con đường tốt. Nghe rồi mà chẳng đi theo, thật chẳng phải lỗi người chỉ đường.Kinh Lời dạy cuối cùng
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Những người hay khuyên dạy, ngăn người khác làm ác, được người hiền kính yêu, bị kẻ ác không thích.Kinh Pháp cú (Kệ số 77)
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Lửa nào bằng lửa tham! Chấp nào bằng sân hận! Lưới nào bằng lưới si! Sông nào bằng sông ái!Kinh Pháp cú (Kệ số 251)
Lời nói được thận trọng, tâm tư khéo hộ phòng, thân chớ làm điều ác, hãy giữ ba nghiệp tịnh, chứng đạo thánh nhân dạyKinh Pháp Cú (Kệ số 281)

Trang chủ »» Kinh Bắc truyền »» Diệu Pháp Liên Hoa Kinh [妙法蓮華經] »» Bản Việt dịch quyển số 1 »»

Diệu Pháp Liên Hoa Kinh [妙法蓮華經] »» Bản Việt dịch quyển số 1


» Tải tất cả bản dịch (file RTF) » Việt dịch (1) » Việt dịch (2) » Việt dịch (3) » Việt dịch (4) » English version (1) » English version (2) » Hán văn » Phiên âm Hán Việt » Càn Long (PDF, 1.67 MB) » Vĩnh Lạc (PDF, 0.98 MB)

Chọn dữ liệu để xem đối chiếu song song:

Saddharmapuṇḍarīkasūtram

Kinh này có 7 quyển, bấm chọn số quyển sau đây để xem:    1 | 2 | 3 | 4 | 5 | 6 | 7 |

Đại Tạng Kinh Việt Nam
Font chữ:

saddharmapuṇḍarīkasūtram|
|| namaḥ sarvabuddhabodhisattvebhyaḥ| namaḥ sarvatathāgatapratyekabuddhāryaśrāvakebhyo'tītānāgatapratyutpannebhyaśca bodhisattvebhyaḥ||
1 nidānaparivartaḥ|
evaṃ mayā śrutam| ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptairabhijñātābhijñātairmahāśrāvakaiḥ| tadyathā-āyuṣmatā ca ājñātakauṇḍinyena, āyuṣmatā ca aśvajitā, āyuṣmatā ca bāṣpeṇa, āyuṣmatā ca mahānāmnā, āyuṣmatā ca bhadrikeṇa, āyuṣmatā ca mahākāśyapena, āyuṣmatā ca urubilvakāśyapena, āyuṣmatā ca nadīkāśyapena, āyuṣmatā ca gayākāśyapena, āyuṣmatā ca śāriputreṇa, āyuṣmatā ca mahāmaudgalyāyanena, āyuṣmatā ca mahākātyāyanena, āyuṣmatā ca aniruddhena, āyuṣmatā ca revatena, āyuṣmatā ca kapphinena, āyuṣmatā ca gavāṃpatinā, āyuṣmatā ca pilindavatsena, āyuṣmatā ca bakkulena, āyuṣmatā ca mahākauṣṭhilena, āyuṣmatā ca bharadvājena, āyuṣmatā ca mahānandena, āyuṣmatā ca upanandena, āyuṣmatā ca sundaranandena, āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa, āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena| ebhiścānyaiśca mahāśrāvakaiḥ-āyuṣmatā ca ānandena śaikṣeṇa| anyābhyāṃ ca dvābhyāṃ bhikṣusahasrābhyāṃ śaikṣāśaikṣābhyām| mahāprajāpatīpramukhaiśca ṣaḍbhirbhikṣuṇīsahasraiḥ|
yaśodharayā ca bhikṣuṇyā rāhulamātrā saparivārayā| aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvairavaivartikairekajātipratibaddhairyaduta anuttarāyāṃ samyaksaṃbodhau, dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitairavaivartyadharmacakrapravartakairbahubuddhaśataparyupāsitairbahubuddha
śatasahasrāvaropitakuśalamūlairbuddha
śatasahasrasaṃstutairmaitrīparibhāvitakāyacittaistathāgatajñānāvatāraṇakuśalairmahāprajñaiḥ prajñāpāramitāgatiṃgatairbahulokadhātuśatasahasraviśrutairbahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ | tadyathā-mañjuśriyā ca kumārabhūtena bodhisattvena mahāsattvena, avalokiteśvareṇa ca mahāsthāmaprāptena ca sarvārthanāmnā ca nityodyuktena ca anikṣiptadhureṇa ca ratnapāṇinā ca bhaiṣajyarājena ca bhaiṣajyasamudgatena ca vyūharājena ca pradānaśūreṇa ca ratnacandreṇa ca ratnaprabheṇa ca pūrṇacandreṇa ca mahāvikrāmiṇā ca anantavikrāmiṇā ca trailokyavikrāmiṇā ca mahāpratibhānena ca satatasamitābhiyuktena ca dharaṇīdhareṇa ca akṣayamatinā ca padmaśriyā ca nakṣatrarājena ca maitreyeṇa ca bodhisattvena mahāsattvena, siṃhena ca bodhisattvena mahāsattvena| bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham| tadyathā-bhadrapālena ca ratnākareṇa ca susārthavāhena ca naradattena ca guhyaguptena ca varuṇadattena ca indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṃprasthitena ca suvikrāntavikrāmiṇā ca anupamamatinā ca sūryagarbheṇa ca dharaṇīṃdhareṇa ca|
evaṃpramukhairaśītyā ca bodhisattvasahasraiḥ sārdham| śakreṇa ca devānāmindreṇa sārdhaṃ viṃśatidevaputrasahasraparivāreṇa | tadyathā-candreṇa ca devaputreṇa sūryeṇa ca devaputreṇa samantagandhena ca devaputreṇa ratnaprabheṇa ca devaputreṇa avabhāsaprabheṇa ca devaputreṇa| evaṃpramukhairviśatyā ca devaputrasahasraiḥ| caturbhiśca mahārājaiḥ sārdhaṃ triṃśaddevaputrasahasraparivāraiḥ| tadyathā-virūḍhakena ca mahārājena, virūpākṣeṇa ca mahārājena, dhṛtarāṣṭreṇa ca mahārājena, vaiśravaṇena ca mahārājena| īśvareṇa ca devaputreṇa ca maheśvareṇa ca devaputreṇa triṃśaddevaputrasahasraparivārābhyām| brahmaṇā ca sahāṃpatinā sārdhaṃ dvādaśabrahmakāyikadevaputrasahasraparivāreṇa| tadyathā-śikhinā ca brahmaṇā jyotiṣprabheṇa ca brahmaṇā| evaṃpramukhairdvādaśabhiśca brahmakāyikadevaputrasahasraiḥ| aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraiḥ| tadyathā-nandena ca nāgarājena, upanandena ca nāgarājena, sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena| caturbhiśca kinnararājaiḥ sārdhaṃ bahukinnarakoṭīśatasahasraparivāraiḥ| tadyathā-drumeṇa ca kinnararājena, mahādharmeṇa ca kinnararājena, sudharmeṇa ca kinnararājena, dharmadhareṇa ca kinnararājena| caturbhiśca gandharvakāyikadevaputraiḥ sārdhaṃ bahugandharvaśatasahasraparivāraiḥ| tadyathā-manojñena ca gandharveṇa manojñasvareṇa ca madhureṇa ca madhurasvareṇa ca gandharveṇa| caturbhiścāsurendraiḥ sārdhaṃ bahvasurakoṭīśatasahasraparivāraiḥ| tadyathā-balinā ca asurendreṇa, kharaskandhena ca asurendreṇa, vemacitriṇā ca asurendreṇa, rāhuṇā ca asurendreṇa| caturbhiśca garuḍendraiḥ sārdhaṃ bahugaruḍakoṭīśatasahasraparivāraiḥ| tadyathā-mahātejasā ca garuḍendreṇa, mahākāyena ca mahāpūrṇena ca maharddhiprāptena ca garuḍendreṇa| rājñā ca ajātaśatruṇā māgadhena vaidehīputreṇa sārdham||
tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito'rcito'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno'bhūdaniñjamānena kāyena sthito'niñjaprāptena ca cittena| samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat, bhagavantaṃ tāśca catasraḥ parṣado'bhyavākiran| sarvāvacca buddhakṣetraṃ ṣaḍvikāraṃ prakampitamabhūccalitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ saṃprakṣubhitam| tena khalu punaḥ samayena tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ, rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca| te sarve saparivārā bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ||
atha khalu tasyāṃ velāyāṃ bhagavato bhrūvivarāntarādūrṇākośādekā raśmirniścaritā| sā pūrvasyāṃ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā| tāni ca sarvāṇi buddhakṣetrāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma yāvadavīcirmahānirayo yāvacca bhavāgram| ye ca teṣu buddhakṣetreṣu ṣaṭsu gatiṣu sattvāḥ saṃvidyante sma, te sarve'śeṣeṇa saṃdṛśyante sma| ye ca teṣu buddhakṣetreṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti ca, te'pi sarve saṃdṛśyante sma| yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti, sa ca sarvo nikhilena śrūyate sma| ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāścāprāptaphalāśca, te'pi sarve saṃdṛśyante sma| ye ca teṣu buddhakṣetreṣu bodhisattvā mahāsattvā anekavividhaśravaṇārambaṇādhimuktihetukāraṇairupāyakauśalyairbodhisattvacaryāṃ caranti, te'pi sarve saṃdṛśyante sma| ye ca teṣu buddhakṣetreṣu buddhā bhagavantaḥ parinirvṛtāḥ, te'pi sarve saṃdṛśyante sma| ye ca teṣu buddhakṣetreṣu parinirvṛtānāṃ buddhānāṃ bhagavatāṃ dhātustūpā ratnamayāḥ te'pi sarve saṃdṛśyante sma||
atha khalu maitreyasya bodhisattvasya mahāsattvasyaitadabhūt-mahānimittaṃ prātihāryaṃ batedaṃ tathāgatena kṛtam| ko nvatra heturbhaviṣyati kiṃ kāraṇaṃ yadbhagavatā idamevaṃrūpaṃ mahānimittaṃ prātihāryaṃ kṛtam? bhagavāṃśca samādhiṃ samāpannaḥ| imāni caivaṃrūpāṇi mahāścaryādbhutācintyāni maharddhiprātihāryāṇi saṃdṛśyante sma| kiṃ nu khalvahametamarthaṃ paripraṣṭavyaṃ paripṛccheyam? ko nvatra samarthaḥ syādetamarthaṃ visarjayitum? tasyaitadabhūt-ayaṃ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro'varopitakuśalamūlo bahubuddhaparyupāsitaḥ| dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpāṇi nimittāni bhaviṣyanti, anubhūtapūrvāṇi ca mahādharmasāṃkathyāni| yannvahaṃ mañjuśriyaṃ kumārabhūtametamarthaṃ paripṛccheyam||
tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇāmimamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānāmadbhutaprāptānāṃ kautūhalaprāptānāmetadabhavat-kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema?
atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat-ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṃrūpa āścaryādbhuto bhagavatā ṛddhayavabhāsaḥ kṛtaḥ, imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṃgamāni tathāgatapariṇāyakāni saṃdṛśyante?
atha khalu maitreyo bodhisattvo mahāsattvo mañjuśriyaṃ kumārabhūtamābhirgāthābhiradhyabhāṣata–
kiṃ kāraṇaṃ mañjuśirī iyaṃ hi
raśmiḥ pramuktā naranāyakena|
prabhāsayantī bhramukāntarātu
ūrṇāya kośādiyamekaraśmiḥ||1||
māndāravāṇāṃ ca mahanta varṣaṃ
puṣpāṇi muñcanti surāḥ suhṛṣṭāḥ|
mañjūṣakāṃścandanacūrṇamiśrān
divyān sugandhāṃśca manoramāṃśca||2||
yehī mahī śobhatiyaṃ samantāt
parṣāśca catvāra sulabdhaharṣāḥ|
sarvaṃ ca kṣetraṃ imu saṃprakampitaṃ
ṣaḍbhirvikārehi subhīṣmarūpam||3||
sā caiva raśmī purimādiśāya
aṣṭādaśakṣetrasahasra pūrṇāḥ|
avabhāsayī ekakṣaṇena sarve
suvarṇavarṇā iva bhonti kṣetrāḥ||4||
yāvānavīcī paramaṃ bhavāgraṃ
kṣetreṣu yāvanti ca teṣu sattvāḥ|
ṣaṭsū gatīṣū tahi vidyamānā
cyavanti ye cāpyupapadyi tatra||5||
karmāṇi citrā vividhāni teṣāṃ
gatīṣu dṛśyanti sukhā dukhā ca|
hīnā praṇītā tatha madhyamā ca
iha sthito addaśi sarvametat||6||
buddhāṃśca paśyāmi narendrasiṃhān
prakāśayanto vivaranti dharmam|
praśāsamānān bahusattvakoṭīḥ
udāharanto madhurasvarāṃ giram||7||
gambhīranirghoṣamudāramadbhutaṃ
muñcanti kṣetreṣu svakasvakeṣu |
dṛṣṭāntahetūnayutāna koṭibhiḥ
prakāśayanto imu buddhadharmam||8||
duḥkhena saṃpīḍita ye ca sattvā
jātījarākhinnamanā ajānakāḥ|
teṣāṃ prakāśenti praśāntanirvṛtiṃ
duḥkhasya anto ayu bhikṣave ti||9||
udārasthāmādhigatāśca ye narāḥ
puṇyairupetāstatha buddhadarśanaiḥ|
pratyekayānaṃ ca vadanti teṣāṃ
saṃvarṇayanto ima dharmanetrīm||10||
ye cāpi anye sugatasya putrā
anuttaraṃ jñāna gaveṣamāṇāḥ|
vividhāṃ kriyāṃ kurviṣu sarvakālaṃ
teṣāṃ pi bodhāya vadanti varṇam||11||
śṛṇomi paśyāmi ca mañjughoṣa
iha sthito īdṛśakāni tatra|
anyā viśeṣāṇa sahasrakoṭyaḥ
pradeśamātraṃ tatu varṇayiṣye||12||
paśyāmi kṣetreṣu bahūṣu cāpi
ye bodhisattvā yatha gaṅgavālikāḥ|
koṭīsahasrāṇi analpakāni
vividhena vīryeṇa janenti bodhim||13||
dadanti dānāni tathaiva kecid
dhanaṃ hiraṇyaṃ rajataṃ suvarṇam|
muktāmaṇiṃ śaṅkhaśilāpravālaṃ
dāsāṃśca dāsī rathaaśvaeḍakān||14||
śibikāstathā ratnavibhūṣitāśca
dadanti dānāni prahṛṣṭamānasāḥ|
pariṇāmayanto iha agrabodhau
vayaṃ hi yānasya bhavema lābhinaḥ||15||
traidhātuke śreṣṭhaviśiṣṭayānaṃ
yadbuddhayānaṃ sugatehi varṇitam|
ahaṃ pi tasyo bhavi kṣipra lābhī
dadanti dānāni imīdṛśāni||16||
caturhayairyuktarathāṃśca kecit
savedikān puṣpadhvajairalaṃkṛtān|
savaijayantān ratanāmayāni
dadanti dānāni tathaiva kecit||17||
dadanti putrāṃśca tathaiva putrīḥ
priyāṇi māṃsāni dadanti kecit|
hastāṃśca pādāṃśca dadanti yācitāḥ
paryeṣamāṇā imamagrabodhim||18||
śirāṃsi kecinnayanāni kecid
dadanti kecitpravarātmabhāvān|
datvā ca dānāni prasannacittāḥ
prārthenti jñānaṃ hi tathāgatānām||19||
paśyāmyahaṃ mañjuśirī kahiṃcit
sphītāni rājyāni vivarjayitvā|
antaḥpurān dvīpa tathaiva sarvān
amātyajñātīṃśca vihāya sarvān||20||
upasaṃkramī lokavināyakeṣu
pṛcchanti dharmaṃ pravaraṃ śivāya|
kāṣāyavastrāṇi ca prāvaranti
keśāṃśca śmaśrūṇyavatārayanti||21||
kāṃścicca paśyāmyahu bodhisattvān
bhikṣū samānāḥ pavane vasanti|
śūnyānyaraṇyāni niṣevamāṇān
uddeśasvādhyāyaratāṃśca kāṃścit||22||
kāṃścicca paśyāmyahu bodhisattvān
girikandareṣu praviśanti dhīrāḥ|
vibhāvayanto imu buddhajñānaṃ
paricintayanto hyupalakṣayanti||23||
utsṛjya kāmāṃśca aśeṣato'nye
paribhāvitātmāna viśuddhagocarāḥ|
abhijña pañceha ca sparśayitvā
vasantyaraṇye sugatasya putrāḥ||24||
pādaiḥ samaiḥ sthitviha keci dhīrāḥ
kṛtāñjalī saṃmukhi nāyakānām|
abhistavantīha harṣaṃ janitvā
gāthāsahasrehi jinendrarājam||25||
smṛtimanta dāntāśca viśāradāśca
sūkṣmāṃ cariṃ keci prajānamānāḥ|
pṛcchanti dharmaṃ dvipadottamānāṃ
śrutvā ca te dharmadharā bhavanti||26||
paribhāvitātmāna jinendraputrān
kāṃścicca paśyāmyahu tatra tatra|
dharmaṃ vadanto bahuprāṇakoṭināṃ
dṛṣṭāntahetūnayutairanekaiḥ||27||
prāmodyajātāḥ pravadanti dharmaṃ
samādapento bahubodhisattvān|
nihatya māraṃ sabalaṃ savāhanaṃ
parāhanantī imu dharmadundubhim||28||
paśyāmi kāṃścit sugatasya śāsane
saṃpūjitānnaramaruyakṣarākṣasaiḥ|
avismayantān sugatasya putrān
anunnatān śāntapraśāntacārīn||29||
vanaṣaṇḍa niśrāya tathānyarūpā
avabhāsu kāyātu pramuñcamānāḥ|
abhyuddharanto narakeṣu sattvāṃ-
stāṃścaiva bodhāya samādapenti||30||
vīrye sthitāḥ keci jinasya putrā
middhaṃ jahitvā ca aśeṣato'nye|
caṃkramyayuktāḥ pavane vasanti
vīryeṇa te prasthita agrabodhim||31||
ye cātra rakṣanti sadā viśuddhaṃ
śīlaṃ akhaṇḍaṃ maṇiratnasādṛśam|
paripūrṇacārī ca bhavanti tatra
śīlena te prasthita agrabodhim||32||
kṣāntībalā keci jinasya putrā
adhimānaprāptāna kṣamanti bhikṣuṇām|
ākrośa paribhāṣa tathaiva tarjanāṃ
kṣāntyā hi te prasthita agrabodhim||33||
kāṃścicca paśyāmyahu bodhisattvān
krīḍāratiṃ sarva vivarjayitvā|
bālān sahāyān parivarjayitvā
āryeṣu saṃsargaratān samāhitān||34||
vikṣepacittaṃ ca vivarjayantān
ekāgracittān vanakandareṣu |
dhyāyanta varṣāṇa sahasrakoṭyo
dhyānena te prasthita agrabodhim||35||
dadanti dānāni tathaiva kecit
saśiṣyasaṃgheṣu jineṣu saṃmukham|
khādyaṃ ca bhojyaṃ ca tathānnapānnaṃ
gilānabhaiṣajya bahū analpakam||36||
vastrāṇa koṭīśata te dadanti
sahasrakoṭīśatamūlya kecit|
anarghamūlyāṃśca dadanti vastrān
saśiṣyasaṃghāna jināna saṃmukham||37||
vihāra koṭīśata kārayitvā
ratnāmayāṃśco tatha candanāmayān|
prabhūtaśayyāsanamaṇḍitāṃśca
niryātayanto sugatāna saṃmukham||38||
ārāma caukṣāṃśca manoramāṃśca
phalairupetān kusumaiśca citraiḥ|
divāvihārārtha dadanti kecit
saśrāvakāṇāṃ puruṣarṣabhāṇām||39||
dadanti dānānimamevarūpā
vividhāni citrāṇi ca harṣajātāḥ|
datvā ca bodhāya janenti vīryaṃ
dānena te prasthita agrabodhim||40||
dharmaṃ ca kecit pravadanti śāntaṃ
dṛṣṭāntahetūnayutairanekaiḥ|
deśenti te prāṇasahasrakoṭināṃ
jñānena te prasthita agrabodhim||41||
nirīhakā dharma prajānamānā
dvayaṃ pravṛttāḥ khagatulyasādṛśāḥ|
anopaliptāḥ sugatasya putrāḥ
prajñāya te prasthita agrabodhim||42||
bhūyaśca paśyāmyahu mañjughoṣa
parinirvṛtānāṃ sugatāna śāsane|
utpanna dhīrā bahubodhisattvāḥ
kurvanti satkāru jināna dhātuṣu||43||
stūpāna paśyāmi sahasrakoṭyo
analpakā yathariva gaṅgavālikāḥ|
yebhiḥ sadā maṇḍita kṣetrakoṭiyo
ye kāritā tehi jinātmajehi||44||
ratnāna saptāna viśiṣṭa ucchritāḥ
sahasra pañco paripūrṇa yojanā|
dve co sahasre pariṇāhavanta-
śchatradhvajāsteṣu sahasrakoṭayaḥ||45||
savaijayantāḥ sada śobhamānā
ghaṇṭāsamūhai raṇamāna nityam|
puṣpaiśca gandhaiśca tathaiva vādyaiḥ
saṃpūjitā naramaruyakṣarākṣasaiḥ||46||
kārāpayantī sugatasya putrā
jināna dhātuṣviha pūjamīdṛśīm|
yebhirdiśāyo daśa śobhitā yaḥ
supuṣpitairvā yatha pārijātaiḥ||47||
ahaṃ cimāśco bahuprāṇakoṭya
iha sthitāḥ paśyiṣu sarvametat|
prapuṣpitaṃ lokamimaṃ sadevakaṃ
jinena muktā iyamekaraśmiḥ||48||
aho prabhāvaḥ puruṣarṣabhasya
aho'sya jñānaṃ vipulaṃ anāsravam|
yasyaikaraśmiḥ prasṛtādya loke
darśeti kṣetrāṇa bahū sahasrān||49||
āścaryaprāptāḥ sma nimitta dṛṣṭvā
imamīdṛśaṃ cādbhutamaprameyam|
vadasva mañjusvara etamarthaṃ
kautūhalaṃ hyapanaya buddhaputra||50||
catvārimā parṣa udagracittā-
stvāṃ cābhivīkṣantiha māṃ ca vīra|
janehi harṣaṃ vyapanehi kāṅkṣāṃ
tvaṃ vyākarohī sugatasya putra||51||
kimarthameṣaḥ sugatena adya
prabhāsa etādṛśako vimuktaḥ|
aho prabhāvaḥ puruṣarṣabhasya
aho'sya jñānaṃ vipulaṃ viśuddham||52||
yasyaikaraśmī prasṛtādya loke
darśeti kṣetrāṇa bahūn sahasrān|
etādṛśo artha ayaṃ bhaviṣyati
yenaiṣa raśmī vipulā pramuktā||53||
ye agradharmā sugatena spṛṣṭā-
stada bodhimaṇḍe puruṣottamena|
kiṃ teha nirdekṣyati lokanātho
atha vyākariṣyatyayu bodhisattvān||54||
analpakaṃ kāraṇametta bheṣyati
yaddarśitāḥ kṣetrasahasra neke|
sucitracitrā ratanopaśobhitā
buddhāśca dṛśyanti anantacakṣuṣaḥ||55||
pṛccheti maitreyu jinasya putra
spṛhenti te naramaruyakṣarākṣasāḥ|
catvārimā parṣa udīkṣamāṇā
mañjusvaraḥ kiṃ nviha vyākariṣyati||56||
atha khalu mañjuśrīḥ kumārabhūto maitreyaṃ bodhisattvaṃ mahāsattvaṃ taṃ ca sarvāvantaṃ bodhisattvagaṇamāmantrayate sma-mahādharmaśravaṇasāṃkathyamidaṃ kulaputrāstathāgatasya kartumabhiprāyaḥ, mahādharmavṛṣṭhayabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ| yathā mama kulaputrāḥ pratibhāti, yathā ca mayā pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmidamevaṃrūpaṃ pūrvanimittaṃ dṛṣṭamabhūt, teṣāmapi pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃ raśmipramocanāvabhāso'bhut| tenaivaṃ prajānāmi-mahādharmaśravaṇasāṃkathyaṃ tathāgataḥ kartukāmo mahādharmaśravaṇaṃ śrāvayitukāmaḥ, yathedamevaṃrūpaṃ pūrvanimittaṃ prāduṣkṛtavān| tatkasya hetoḥ? sarvalokavipratyanīyakadharmaparyāyaṃ śrāvayitukāmastathāgato'rhan samyaksaṃbuddhaḥ, yathedamevaṃrūpaṃ mahāprātihāryaṃ raśmipramocanāvabhāsaṃ ca pūrvanimittamupadarśayati||
anusmarāmyahaṃ kulaputrā atīte'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarairvipulairaprameyairacintyairaparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt-tena kālena tena samayena candrasūryapradīpo nāma tathāgato'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| sa dharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam| svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma| yaduta śrāvakāṇāṃ caturāryasatyasaṃprayuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśayati sma jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam| bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭpāramitāpratisaṃyuktamanuttarāṃ samyaksaṃbodhimārabhya sarvajñajñānaparyavasānaṃ dharmaṃ deśayati sma||
tasya khalu punaḥ kulaputrāḥ candrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pareṇa parataraṃ candrasūryapradīpa eva nāmnā tathāgato'rhan samyaksaṃbuddho loka udapādi| iti hi ajita etena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmekanāmadheyānāmakekulagotrāṇāṃ yadidaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan|
tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ, so'pi candrasūryapradīpanāmadheya eva tathāgato'bhūdarhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān| so'pi dharmaṃ deśitavān ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam| svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśitavān| yaduta śrāvakāṇāṃ caturāryasatyasaṃyuktaṃ pratītyasamutpādapravṛttaṃ dharmaṃ deśitavān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānāṃ samatikramāya nirvāṇaparyavasānam| bodhisattvānāṃ ca mahāsattvānāṃ ca ṣaṭpāramitāpratisaṃyuktamanuttarāṃ samyaksaṃbodhimārabhya sarvajñajñānaparyavasānaṃ dharma deśitavān||
tasya khalu punarajita bhagavataścandrasūryapradīpasya tathāgatasyārhataḥ samyaksaṃbuddhasya pūrvaṃ kumārabhūtasyānabhiniṣkrāntagṛhāvāsasya aṣṭau putrā abhūvan| tadyathā-matiśca nāma rājakumāro'bhūt| sumatiśca nāma rājakumāro'bhūt| anantamatiśca nāma, ratnamatiśca nāma, viśeṣamatiśca nāma, vimatisamuddhāṭī ca nāma, ghoṣamatiśca nāma, dharmamatiśca nāma rājakumāro'bhūt| teṣāṃ khalu punarajita aṣṭānāṃ rājakumārāṇāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasyaputrāṇāṃ vipularddhirabhūt| ekaikasya catvāro mahādvīpāḥ paribhogo'bhūt| teṣveva ca rājyaṃ kārayāmāsuḥ| te taṃ bhagavantamabhiniṣkrāntagṛhāvāsaṃ viditvā anuttarāṃ ca samyaksaṃbodhimabhisaṃbuddhaṃ śrutvā sarvarājyaparibhogānutsṛjya taṃ bhagavantamanu pravrajitāḥ| sarve ca anuttarāṃ samyaksaṃbodhimabhisaṃprasthitā dharmabhāṇakāścābhuvan| sadā ca brahmacāriṇo bahubuddhaśatasahasrāvaropitakuśalamūlāśca te rājakumārā abhuvan||
tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno'bhūdaniñjamānena kāyena sthitena aniñjamānena cittena| samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ ca divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat| taṃ bhagavantaṃ saparṣadamabhyavākirat, sarvāvacca tad buddhakṣetraṃ ṣaḍvikāraṃ prakampitamabhūt calitaṃ saṃpracalitaṃ vedhitaṃ saṃpravedhitaṃ kṣubhitaṃ saṃprakṣubhitam| tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ, rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca, te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ| atha khalu tasyāṃ velāyāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya bhrūvivarāntarādūrṇākośādekā raśmirniścaritā| sā pūrvasyāṃ diśi aṣṭādaśabuddhakṣetrasahasrāṇi prasṛtā| tāni ca buddhakṣetrāṇi sarvāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma, tadyathāpi nāma ajita etarhyetāni buddhakṣetrāṇi saṃdṛśyante||
tena khalu punarajita samayena tasya bhagavato viṃśatibodhisattvakoṭyaḥ samanubaddhā abhuvan| ye tasyāṃ parṣadi dharmaśravaṇikāḥ, te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā||
tena khalu punarajita samayena tasya bhagavataḥ śāsane varaprabho nāma bodhisattvo'bhūt| tasyāṣṭau śatānyantevāsināmabhūvan| sa ca bhagavāṃstataḥ samādhervyutthāya taṃ varaprabhaṃ bodhisattvamārabhya saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ saṃprakāśayāmāsa| yāvat paripūrṇān ṣaṣṭyantarakalpān bhāṣitavān ekāsane niṣaṇṇo'saṃpravedhamānena kāyena aniñjamānena cittena| sā ca sarvāvatī parṣadekāsane niṣaṇṇā tān ṣaṣṭyantarakalpāṃstasya bhagavato'ntikāddharmaṃ śṛṇoti sma| na ca tasyāṃ parṣadi ekasattvasyāpi kāyaklamatho'bhūt, na ca cittaklamathaḥ||
atha sa bhagavāṃścandrasūryapradīpastathāgato'rhan samyaksaṃbuddhaḥ ṣaṣṭayantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇamārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt-adya bhikṣavo'syāmeva rātryāṃ madhyame yāme tathāgato'nupadhiśeṣe nirvāṇadhātau parinirvāsyatīti||
atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato'rhan samyaksaṃbuddhaḥ śrīgarbhaṃ nāma bodhisattvaṃ mahāsattvamanuttarāyāṃ samyaksaṃbodhau vyākṛtya tāṃ sarvāvatīṃ parṣadamāmantrayate sma-ayaṃ bhikṣavaḥ śrīgarbho bodhisattvo mamānantaramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate| vimalanetro nāma tathogato'rhan samyaksaṃbuddho bhaviṣyati||
atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato'rhan samyaksaṃbuddhastasyāmeva rātryāṃ madhyame yāme'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ| taṃ ca saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān| aśītiṃ cāntarakalpāṃstasya bhagavataḥ parinirvṛtasya śāsanaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān saṃprakāśitavān| tatra ajita ye tasya bhagavato'ṣṭau putrā abhūvan, matipramukhāḥ, te tasyaiva varaprabhasya bodhisattvasyāntevāsino'bhūvan| te tenaiva paripācitā abhūvannanuttarāyāṃ samyaksaṃbodhau| taiśca tataḥ paścādbahūni buddhakoṭīnayutaśatasahasrāṇi dṛṣṭāni satkṛtāni ca| sarve ca te'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ| paścimakaśca teṣāṃ dīpaṃkaro'bhūttathāgato'rhan samyaksaṃbuddhaḥ||
teṣāṃ ca aṣṭānāmantevāsiśatānāmeko bodhisattvo'dhimātraṃ lābhaguruko'bhūt satkāraguruko jñātaguruko yaśaskāmaḥ| tasyoddiṣṭoddiṣṭāni padavyañjanānyantardhīyante na saṃtiṣṭhante sma| tasya yaśaskāma ityeva saṃjñābhūt| tenāpi tena kuśalamūlena bahūni buddhakoṭīnayutaśatasahasrāṇyārāgitānyabhūvan| ārāgayitvā ca satkṛtāni gurukṛtāni mānitāni pūjitānyarcitānyapacāyitāni| syātkhalu punaste ajita kāṅkṣā vā vimatirvā vicikitsā vā-anyaḥ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo'bhūddharmabhāṇakaḥ| na khalu punarevaṃ draṣṭavyam| tatkasya hetoḥ ? ahaṃ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo'bhūddharmabhāṇakaḥ| yaścāsau yaśaskāmo nāma bodhisattvo'bhūt kausīdyaprāptaḥ, tvameva ajita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo'bhūt kausīdyaprāptaḥ| iti hi ajita ahamanena paryāyeṇedaṃ bhagavataḥ pūrvanimittaṃ dṛṣṭvā evaṃrūpāṃ raśmimutsṛṣṭāmevaṃ parimīmāṃse, yathā bhagavānapi taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitukāmaḥ||
atha khalu mañjuśrīḥ kumārabhūta etamevārthaṃ bhūyasyā mātrayā pradarśayamānastasyāṃ velāyāmimā gāthā abhāṣata-
atītamadhvānamanusmarāmi
acintiye aparimitasmi kalpe|
yadā jino āsi prajāna uttama-
ścandrasya sūryasya pradīpa nāma||57||
saddharma deśeti prajāna nāyako
vineti sattvāna anantakoṭyaḥ|
samādapetī bahubodhisattvā-
nacintiyānuttami buddhajñāne||58||
ye cāṣṭa putrāstada tasya āsan
kumārabhūtasya vināyakasya|
dṛṣṭvā ca taṃ pravrajitaṃ mahāmuniṃ
jahitva kāmāllaghu sarvi prāvrajan||59||
dharmaṃ ca so bhāṣati lokanātho
anantanirdeśavaraṃ ti sūtram|
nāmeva vaipulyamidaṃ pravucyati
prakāśayī prāṇisahasrakoṭinām||60||
samanantaraṃ bhāṣiya so vināyakaḥ
paryaṅka bandhitva kṣaṇasmi tasmin|
anantanirdeśavaraṃ samādhiṃ
dharmāsanastho muniśreṣṭha dhyāyī||61||
divyaṃ ca māndāravavarṣamāsī-
daghaṭṭitā dundubhayaśca neduḥ|
devāśca yakṣāśca sthitāntarīkṣe
kurvanti pūjāṃ dvipadottamasya||62||
sarvaṃ ca kṣetraṃ pracacāla tatkṣaṇam
āścaryamatyadbhutamāsi tatra|
raśmiṃ ca ekāṃ pramumoca nāyako
bhruvāntarāttāmatidarśanīyām||63||
pūrvāṃ ca gatvā diśa sā hi raśmi-
raṣṭādaśakṣetrasahasra pūrṇā|
prabhāsayaṃ bhrājati sarvalokaṃ
darśeti sattvāna cyutopapādam||64||
ratnāmayā kṣetra tathātra keci-
dvaiḍūryanirbhāsa tathaiva kecit|
dṛśyanti citrā atidarśanīyā
raśmiprabhāsena vināyakasya||65||
devā manuṣyāstatha nāga yakṣā
gandharva tatrāpsarakinnarāśca|
ye cābhiyuktāḥ sugatasya pūjayā
dṛśyanti pūjenti ca lokadhātuṣu||66||
buddhāśca dṛśyanti svayaṃ svayaṃbhuvaḥ
suvarṇayūpā iva darśanīyāḥ|
vaiḍūryamadhye ca suvarṇabimbaṃ
parṣāya madhye pravadanti dharmam||67||
tahi śrāvakāṇāṃ gaṇanā na vidyate
te cāpramāṇāḥ sugatasya śrāvakāḥ|
ekaikakṣetrasmi vināyakānāṃ
raśmiprabhā darśayate hi sarvān||68||
vīryairupetāśca akhaṇḍaśīlā
acchidraśīlā maṇiratnasādṛśāḥ|
dṛśyanti putrā naranāyakānāṃ
viharanti ye parvatakandareṣu||69||
sarvasvadānāni parityajantaḥ
kṣāntībalā dhyānaratāśca dhīrāḥ|
bahubodhisattvā yatha gaṅgavālikāḥ
sarve'pi dṛśyanti tayā hi raśmyā||70||
aniñjamānāśca avedhamānāḥ|
kṣāntau sthitā dhyānaratāḥ samāhitāḥ|
dṛśyanti putrāḥ sugatasya aurasā
dhyānena te prasthita agrabodhim||71||
bhūtaṃ padaṃ śāntamanāsravaṃ ca
prajānamānāśca prakāśayanti|
deśenti dharmaṃ bahulokadhātuṣu
sugatānubhāvādiyamīdṛśī kriyā||72||
dṛṣṭvā ca tā parṣa catasra tāyina-
ścandrārkadīpasya imaṃ prabhāvam|
harṣasthitāḥ sarvi bhavitva tatkṣaṇa-
manyonya pṛcchanti kathaṃ nu etat||73||
acirācca so naramaruyakṣapūjitaḥ
samādhito vyutthita lokanāyakaḥ|
varaprabhaṃ putra tadādhyabhāṣata
yo bodhisattvo vidu dharmabhāṇakaḥ||74||
lokasya cakṣuśca gatiśca tvaṃ vidu-
rvaiśvāsiko dharmadharaśca mahyam|
tvaṃ hyatra sākṣī mama dharmakośe
yathāhu bhāṣiṣyi hitāya prāṇinām||75||
saṃsthāpayitvā bahubodhisattvān
harṣitva saṃvarṇiya saṃstavitvā|
prabhāṣate tajjina agradharmān
paripūrṇa so antarakalpa ṣaṣṭim||76||
yaṃ caiva so bhāṣati lokanātho
ekāsanasthaḥ pravarāgradharmam|
taṃ sarvamādhārayi so jinātmajo
varaprabho yo abhu dharmabhāṇakaḥ||77||
so co jino bhāṣiya agradharmaṃ
praharṣayitvā janatāmanekām|
tasmiṃśca divase vadate sa nāyakaḥ
purato hi lokasya sadevakasya||78||
prakāśitā me iya dharmanetrī
ācakṣito dharmasvabhāva yādṛaśaḥ|
nirvāṇakālo mama adya bhikṣavo
rātrīya yāmasmiha madhyamasmin||79||
bhavathāpramattā adhimuktisārā
abhiyujyathā mahya imasmi śāsane|
sudurlabhā bhonti jinā maharṣayaḥ
kalpāna koṭīnayutāna atyayāt||80||
saṃtāpajātā bahubuddhaputrā
duḥkhena cogreṇa samarpitābhavan|
śrutvāna ghoṣaṃ dvipadottamasya
nirvāṇaśabdaṃ atikṣiprametat||81||
āśvāsayitvā ca narendrarājā
tāḥ prāṇakoṭyo bahavo acintiyāḥ|
mā bhāyathā bhikṣava nirvṛte mayi
bhaviṣyatha buddha mamottareṇa||82||
śrīgarbha eṣo vidu bodhisattvo
gatiṃ gato jñāni anāsravasmin|
spṛśiṣyate uttamamagrabodhiṃ
vimalāgranetro ti jino bhaviṣyati||83||
tāmeva rātriṃ tada yāmi madhyame
parinirvṛto hetukṣaye va dīpaḥ|
śarīra vaistāriku tasya cābhūt
stūpāna koṭīnayutā anantakā||84||
bhikṣuśca tatrā tatha bhikṣuṇīyo
ye prasthitā uttamamagrabodhim|
analpakāste yatha gaṅgabālikā
abhiyukta tasyo sugatasya śāsane||85||
yaścāpi bhikṣustada dharmabhāṇako
varaprabho yena sa dharma dhāritaḥ|
aśīti so antarakalpa pūrṇāṃ
tahi śāsane bhāṣati agradharmān||86||
aṣṭāśataṃ tasya abhūṣi śiṣyāḥ
paripācitā ye tada tena sarve|
dṛṣṭā ca tebhirbahubuddhakoṭyaḥ
satkāru teṣāṃ ca kṛto maharṣiṇām||87||
caryāṃ caritvā tada ānulomikīṃ
buddhā abhūvan bahulokadhātuṣu
parasparaṃ te ca anantareṇa
anyonya vyākarṣu tadāgrabodhaye||88||
teṣāṃ ca buddhāna paraṃpareṇa
dīpaṃkaraḥ paścimako abhūṣi|
devātidevo ṛṣisaṃghapūjito
vinītavān prāṇisahasrakoṭyaḥ||89||
yaścāsi tasyo sugatātmajasya
varaprabhasyo tada dharma bhāṣataḥ|
śiṣyaḥ kusīdaśca sa lolupātmā
lābhaṃ ca jñānaṃ ca gaveṣamāṇaḥ||90||
yaśorthikaścāpyatimātra āsīt
kulākulaṃ ca pratipannamāsīt|
uddeśa svādhyāyu tathāsya sarvo
na tiṣṭhate bhāṣitu tasmi kāle||91||
nāmaṃ ca tasyo imamevamāsīd
yaśakāmanāmnā diśatāsu viśrutaḥ|
sa cāpi tenākuśalena karmaṇā
kalmāṣabhūtenabhisaṃskṛtena||92||
ārāgayī buddhasahasrakoṭyaḥ
pūjāṃ ca teṣāṃ vipulāmakārṣīt|
cīrṇā ca caryā vara ānulomikī
dṛṣṭaśca buddho ayu śākyasiṃhaḥ||93||
ayaṃ ca so paścimako bhaviṣyati
anuttarāṃ lapsyati cāgrabodhim|
maitreyagotro bhagavān bhaviṣyati
vineṣyati prāṇasahasrakoṭyaḥ||94||
kausīdyaprāptastada yo babhūva
parinirvṛtasya sugatasya śāsane|
tvameva so tādṛśako babhūva
ahaṃ ca āsīttada dharmabhāṇakaḥ||95||
imena haṃ kāraṇahetunādya
dṛṣṭvā nimittaṃ idamevarūpam|
jñānasya tasya prathitaṃ nimittaṃ
prathamaṃ mayā tatra vadāmi dṛṣṭam||96||
dhruvaṃ jinendro'pi samantacakṣuḥ
śākyādhirājaḥ paramārthadarśī|
tameva yaṃ icchati bhāṣaṇāya
paryāyamagraṃ tadadyo mayā śrutaḥ||97||
tadeva paripūrṇa nimittamadya
upāyakauśalya vināyakānām|
saṃsthāpanaṃ kurvati śākyasiṃho
bhāṣiṣyate dharmasvabhāvamudrām||98||
prayatā sucittā bhavathā kṛtāñjalī
bhāṣiṣyate lokahitānukampī |
varṣiṣyate dharmamanantavarṣaṃ
tarpiṣyate ye sthita bodhihetoḥ||99||
yeṣāṃ ca saṃdehagatīha kācid
ye saṃśayā yā vicikitsa kācit|
vyapaneṣyate tā vidurātmajānāṃ
ye bodhisattvā iha bodhiprasthitāḥ||100||
ityāryasaddharmapuṇḍarīke dhamaparyāye nidānaparivarto nāma prathamaḥ||1||
2 upāyakauśalyaparivartaḥ|
atha khalu bhagavān smṛtimān saṃprajānaṃstataḥ samādhervyutthitaḥ| vyutthāya āyuṣmantaṃ śāriputramāmantrayate sma-gambhīraṃ śāriputra durdṛśaṃ duranubodhaṃ buddhajñānaṃ tathāgatairarhadbhiḥ samyaksaṃbuddhaiḥ pratibuddham, durvijñeyaṃ sarvaśrāvakapratyekabuddhaiḥ| tatkasya hetoḥ? bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ||
durvijñeyaṃ śāriputra saṃdhābhāṣyaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām| tatkasya hetoḥ? svapratyayān dharmān prakāśayanti vividhopāyakauśalyajñānadarśanahetukāraṇanirdeśanārambaṇaniruktiprajñaptibhistairupāyakauśalyaistasmiṃstasmiṃ
llagnān sattvān pramocayitum| mahopāyakauśalyajñānadarśanaparamapāramitāprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ| asaṅgāpratihatajñānadarśanabalavaiśāradyāveṇikendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattyadbhutadharma
samanvāgatā vividhadharmasaṃprakāśakāḥ| mahāścaryādbhutaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ| alaṃ śāriputra etāvadeva bhāṣituṃ bhavatu-paramāścaryaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ| tathāgata eva śāriputra tathāgatasya dharmān deśayet, yān dharmāṃstathāgato jānāti| sarvadharmānapi śāriputra tathāgata eva deśayati| sarvadharmānapi tathāgata eva jānāti, ye ca te dharmāḥ, yathā ca te dharmāḥ, yādṛśāśca te dharmāḥ, yallakṣaṇāśca te dharmāḥ, yatsvabhāvāśca te dharmāḥ, ye ca yathā ca yādṛśāśca yallakṣaṇāśca yatsvabhāvāśca te dharmā iti| teṣu dharmeṣu tathāgata eva pratyakṣo'parokṣaḥ||
atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata—
aprameyā mahāvīrā loke samarumānuṣe|
na śakyaṃ sarvaśo jñātuṃ sarvasattvairvināyakāḥ||1||
balā vimokṣā ye teṣāṃ vaiśāradyāśca yādṛśāḥ|
yādṛśā buddhadharmāśca na śakyaṃ jñātu kenacit||2||
pūrve niṣevitā caryā buddhakoṭīna antike|
gambhīrā caiva sūkṣmā ca durvijñeyā sudurdṛśā||3||
tasyāṃ cīrṇāya caryāyāṃ kalpakoṭyo acintiyā|
phalaṃ me bodhimaṇḍasmin dṛṣṭaṃ yādṛśakaṃ hi tat||4||
ahaṃ ca tatprajānāmi ye cānye lokanāyakāḥ|
yathā yad yādṛśaṃ cāpi lakṣaṇaṃ cāsya yādṛśam||5||
na taddarśayituṃ śakyaṃ vyāhāro'sya na vidyate|
nāpyasau tādṛśaḥ kaścit sattvo lokasmi vidyate||6||
yasya taṃ deśayeddharma deśitaṃ cāpi jāniyāt|
anyatra bodhisattvebhyo adhimuktīya ye sthitāḥ||7||
ye cāpi te lokavidusya śrāvakāḥ
kṛtādhikārāḥ sugatānuvarṇitāḥ|
kṣīṇāsravā antimadehadhāriṇo
na teṣa viṣayo'sti jināna jñāne||8||
sa caiva sarvā iya lokadhātu
pūrṇā bhavecchārisutopamānām|
ekībhavitvāna vicintayeyuḥ
sugatasya jñānaṃ na hi śakya jānitum||9||
saceha tvaṃ sādṛśakehi paṇḍitaiḥ
pūrṇā bhaveyurdaśā pi ddiśāyo|
ye cāpi mahyaṃ imi śrāvakānye
teṣāṃ pi pūrṇā bhavi evameva||10||
ekībhavitvāna ca te'dya sarve
vicintayeyuḥ sugatasya jñānam|
na śakta sarve sahitā pi jñātuṃ
yathāprameyaṃ mama buddhajñānam||11||
pratyekabuddhāna anāsravāṇāṃ
tīkṣṇendriyāṇāntimadehadhāriṇām|
diśo daśaḥ sarva bhaveyuḥ pūrṇā
yathā naḍānāṃ vanaveṇunāṃ vā||12||
eko bhavitvāna vicintayeyu-
rmamāgradharmāṇa pradeśamātram|
kalpāna koṭīnayutānanantā-
nna tasya bhūtaṃ parijāni artham||13||
navayānasaṃprasthita bodhisattvāḥ
kṛtādhikārā bahubuddhakoṭiṣu|
suviniścitārthā bahudharmabhāṇakā-
steṣāṃ pi pūrṇā daśimā diśo bhavet||14||
naḍāna veṇūna va nityakāla-
macchidrapūrṇo bhavi sarvalokaḥ|
ekībhavitvāna vicintayeyu-
ryo dharma sākṣāt sugatena dṛṣṭaḥ||15||
anucintayitvā bahukalpakoṭyo
gaṅgā yathā vālika aprameyāḥ|
ananyacittāḥ sukhumāya prajñayā
teṣāṃ pi cāsmin viṣayo na vidyate||16||
avivartikā ye bhavi bodhisattvā
analpakā yathariva gaṅgavālikāḥ|
ananyacittāśca vicintayeyu-
steṣāṃ pi cāsmin viṣayo na vidyate||17||
gambhīra dharmā sukhumā pi buddhā
atarkikāḥ sarvi anāsravāśca|
ahaṃ ca jānāmiha yādṛśā hi te
te vā jinā loki daśaddiśāsu||18||
yaṃ śāriputro sugataḥ prabhāṣate
adhimuktisaṃpanna bhavāhi tatra|
ananyathāvādi jino maharṣī
cireṇa pī bhāṣati uttamārtham||19||
āmantrayāmī imi sarvaśrāvakān
pratyekabodhāya ca ye'bhiprasthitāḥ|
saṃsthāpitā ye maya nirvṛtīya
saṃmokṣitā duḥkhaparaṃparātaḥ||20||
upāyakauśalya mametadagraṃ
bhāṣāmi dharmaṃ bahu yena loke|
tahiṃ tahiṃ lagna pramocayāmi
trīṇī ca yānānyupadarśayāmi||21||
atha khalu ye tatra parṣatsaṃnipāte mahāśrāvakā ājñātakauṇḍinyapramukhā arhantaḥ kṣīṇāsravā dvādaśa vaśībhūtaśatāni ye cānye śrāvakayānikā bhikṣubhikṣuṇyupāsakopāsikā ye ca pratyekabuddhayānasaṃprasthitāḥ, teṣāṃ sarveṣāmetadabhavat-ko nu hetuḥ kiṃ kāraṇaṃ yad bhagavānadhimātramupāyakauśalyaṃ tathāgatānāṃ saṃvarṇayati? gambhīraścāyaṃ mayā dharmo'bhisaṃbuddha iti saṃvarṇayati? durvijñeyaśca sarvaśrāvakapratyekabuddhairiti saṃvarṇayati? yathā tāvad bhagavatā ekaiva vimuktirākhyātā, vayamapi buddhadharmāṇāṃ lābhino nirvāṇaprāptāḥ| asya ca vayaṃ bhagavato bhāṣitasyārtha na jānīmaḥ||
atha khalvāyuṣmān śāriputrastāsāṃ catasṛṇāṃ parṣadāṃ vicikitsākathaṃkathāṃ viditvā cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ bhagavantametadavocat-ko bhagavan hetuḥ, kaḥ pratyayo yad bhagavānadhimātraṃ punaḥ punastathāgatānāmupāyakauśalyajñānadarśanadharmadeśanāṃ saṃvarṇayati-gambhīraśca me dharmo'bhisaṃbuddha iti| durvijñeyaṃ ca saṃghābhāṣyamiti punaḥ punaḥ saṃvarṇayati| na ca me bhagavato'ntikādevaṃrūpo dharmaparyāyaḥ śrutapūrvaḥ| imāśca bhagavaṃścatasraḥ parṣado vicikitsākathaṃkathāprāptāḥ| tatsādhu bhagavānnirdiśatu yatsaṃghāya tathāgato gambhīrasya tathāgatadharmasya punaḥ punaḥ saṃvarṇanāṃ karoti||
atha khalvāyuṣmān śāriputrastasyāṃ velāyāmimā gāthā abhāṣata–
cirasyādya narāditya īdṛśīṃ kurute kathām|
balā vimokṣā dhyānāśca aprameyā mi sparśitāḥ||22||
bodhimaṇḍaṃ ca kīrtesi pṛcchakaste na vidyate|
saṃdhābhāṣyaṃ ca kīrtesi na ca tvāṃ kaści pṛcchati||23||
apṛcchito vyāharasi caryāṃ varṇesi cātmanaḥ|
jñānādhigama kīrtesi gambhīraṃ ca prabhāṣase||24||
adyeme saṃśayaprāptā vaśībhūtā anāsravāḥ|
nirvāṇaṃ prasthitā ye ca kimetad bhāṣate jinaḥ||25||
pratyekabodhiṃ prārthentā bhikṣuṇyo bhikṣavastathā|
devā nāgāśca yakṣāśca gandharvāśca mahoragāḥ||26||
samālapanto anyonyaṃ prekṣante dvipadottamam|
kathaṃkathī vicintentā vyākuruṣva mahāmune||27||
yāvantaḥ śrāvakāḥ santi sugatasyeha sarvaśaḥ|
ahamatra pāramīprāpto nirdiṣṭaḥ paramarṣiṇā||28||
mamāpi saṃśayo hyatra svake sthāne narottama|
kiṃ niṣṭhā mama nirvāṇe atha caryā mi darśitā||29||
pramuñca ghoṣaṃ varadundubhisvarā
udāharasvā yatha eṣa dharmaḥ|
ime sthitā putra jinasya aurasā
vyavalokayantaśca kṛtāñjalī jinam||30||
devāśca nāgāśca sayakṣarākṣasāḥ
koṭīsahasrā yatha gaṅgavālikāḥ|
ye cāpi prārthenti samagrabodhiṃ
sahasraśītiḥ paripūrṇa ye sthitāḥ||31||
rājāna ye mahipati cakravartino
ye āgatāḥ kṣetrasahasrakoṭibhiḥ|
kṛtāñjalī sarvi sagauravāḥ sthitāḥ
kathaṃ nu caryāṃ paripūrayema||32||
evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat-alaṃ śāriputra| kimanenārthena bhāṣitena? tatkasya hetoḥ?utrasiṣyati śāriputra ayaṃ sadevako loko'sminnarthe vyākriyamāṇe| dvaitīyakamapyāyuṣmān śāriputro bhagavantamadhyeṣate sma-bhāṣatāṃ bhagavān, bhāṣatāṃ sugata etamevārtham| tatkasya hetoḥ? santi bhagavaṃstasyāṃ parṣadi bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi pūrvabuddhadarśāvīni prajñāvanti, yāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti||
atha khalvāyuṣmān śāriputro bhagavantamanayā gāthayādhyabhāṣata—
vispaṣṭu bhāṣasva jināna uttamā
santīha parṣāya sahasra prāṇinām|
śrāddhāḥ prasannāḥ sugate sagauravā
jñāsyanti ye dharmamudāhṛtaṃ te||33||
atha khalu bhagavān dvaitīyakamapyāyuṣmantaṃ śāriputrametadavocat-alaṃ śāriputra anenārthena prakāśitena| utrasiṣyati śāriputra ayaṃ sadevako loko'sminnarthe vyākriyamāṇe| abhimānaprāptāśca bhikṣavo mahāprapātaṃ prapatiṣyanti||
atha khalu bhagavāṃstasyāṃ velāyāmimāṃ gāthāmabhāṣata—
alaṃ hi dharmeṇiha bhāṣitena
sūkṣmaṃ idaṃ jñānamatarkikaṃ ca|
abhimānaprāptā bahu santi bālā
nirdiṣṭadharmasmi kṣipe ajānakāḥ||34||
traitīyakamapyāyuṣmān śāriputro bhagavantamadhyeṣate sma-bhāṣatāṃ bhagavān, bhāṣatāṃ sugata etamevārtham| mādṛśānāṃ bhagavanniha parṣadi bahūni prāṇiśatāni saṃvidyante, anyāni ca bhagavan bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi, yāni bhagavatā pūrvabhaveṣu paripācitāni, tāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgahīṣyanti| teṣāṃ tadbhabhaviṣyati dīrgharātramarthāya hitāya sukhāyeti||
atha khalvāyuṣmān śāriputrastasyāṃ velāyāmimā gāthā abhāṣata—
bhāṣasva dharmaṃ dvipadānamuttamā
ahaṃ tvāmadhyeṣami jyeṣṭhaputraḥ|
santīha prāṇīna sahasrakoṭayo
ye śraddadhāsyanti te dharma bhāṣitam||35||
ye ca tvayā pūrvabhaveṣu nityaṃ
paripācitāḥ sattva sudīrgharātram|
kṛtāñjalī te pi sthitātra sarve
ye śraddadhāsyanti tavaita dharmam||36||
asmādṛśā dvādaśime śatāśca
ye cāpi te prasthita agrabodhaye|
tān paśyamānaḥ sugataḥ prabhāṣatāṃ
teṣāṃ ca harṣaṃ paramaṃ janetu||37||
atha khalu bhagavāṃstraitīyakamapyāyuṣmataḥ śāriputrasyādhyeṣaṇāṃ viditvā āyuṣmantaṃ śāriputrametadavocat-yadidānīṃ tvaṃ śāriputra yāvatraitīyakamapi tathāgatamadhyeṣase| evamadhyeṣamāṇaṃ tvāṃ śāriputra kiṃ vakṣyāmi ? tena hi śāriputra śṛṇu, sādhu ca suṣṭhu ca manasi kuru| bhāṣiṣye'haṃ te||
samanantarabhāṣitā ceyaṃ bhagavatā vāk, atha khalu tataḥ parṣada ābhimānikānāṃ bhikṣūṇāṃ bhikṣuṇīnāmupāsakānāmupāsikānāṃ pañcamātrāṇi sahasrāṇyutthāya āsanebhyo bhagavataḥ pādau śirasābhivanditvā tataḥ parṣado'pakrāmanti sma, yathāpīdamabhimānākuśalamūlena aprāpte prāptasaṃjñino'nadhigate'dhigatasaṃjñinaḥ| te ātmānaṃ savraṇaṃ jñātvā tataḥ parṣado'pakrāntāḥ| bhagavāṃśca tūṣṇīṃbhāvenādhivāsayati sma||
atha khalu bhagavānāyuṣmantaṃ śāriputramāmantrayate sma-nippalāvā me śāriputra parṣat apagataphalguḥ śraddhāsāre pratiṣṭhitā| sādhu śāriputra eteṣāmābhimānikānāmato'pakramaṇam| tena hi śāriputra bhāṣiṣye etamartham| sādhu bhagavannityāyuṣmān śāriputro bhagavataḥ pratyaśrauṣīt||
bhagavānetadavocat-kadācit karhicicchāriputra tathāgata evaṃrūpāṃ dharmadeśanāṃ kathayati| tadyathāpi nāma śāriputra udumbarapuṣpaṃ kadācit karhicit saṃdṛśyate, evameva śāriputra tathāgato'pi kadācit karhicit evaṃrūpāṃ dharmadeśanāṃ kathayati| śraddadhata me śāriputra, bhūtavādyahamasmi, tathāvādyahamasmi, ananyathāvādyahamasmi| durbodhyaṃ śāriputra tathāgatasya saṃdhābhāṣyam| tatkasya hetoḥ? nānāniruktinirdeśābhilāpanirdeśanairmayā śāriputra vividhairupāyakauśalyaśatasahasrairdharmaḥ saṃprakāśitaḥ| atarko'tarkāvacarastathāgatavijñeyaḥ śāriputra saddharmaḥ| tatkasya hetoḥ? ekakṛtyena śāriputra ekakaraṇīyena tathāgato'rhan samyaksaṃbuddho loka utpadyate mahākṛtyena mahākaraṇīyena| katamaṃ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ yena kṛtyena tathāgato'rhan samyaksaṃbuddho loka utpadyate? yadidaṃ tathāgatajñānadarśanasamādāpanahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate| tathāgatajñānadarśanasaṃdarśanahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate| tathāgatajñānadarśanāvatāraṇahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate| tathāgatajñānapratibodhanahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate| tathāgatajñānadarśanamārgāvatāraṇahetunimittaṃ sattvānāṃ tathāgato'rhan samyaksaṃbuddho loka utpadyate|
idaṃ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya| iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyam, tattathāgataḥ karoti| tatkasya hetoḥ? tathāgatajñānadarśanasamādāpaka evāhaṃ śāriputra, tathāgatajñānadarśanasaṃdarśaka evāhaṃ śāriputra, tathāgatajñānadarśanāvatāraka evāhaṃ śāriputra, tathāgatajñānadarśanapratibodhaka evāhaṃ śāriputra, tathāgatajñānadarśanamārgāvatāraka evāhaṃ śāriputra| ekamevāhaṃ śāriputra yānamārabhya sattvānāṃ dharma deśayāmi yadidaṃ buddhayānam| na kiṃcicchāriputra dvitīyaṃ vā tṛtīyaṃ vā yānaṃ saṃvidyate| sarvatraiṣā śāriputra dharmatā daśadigloke| tatkasya hetoḥ? ye'pi tu śāriputra atīta'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca| ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā dharmaṃ deśitavantaḥ| te'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśitavantaḥ, yadidaṃ buddhayānaṃ sarvajñatāparyavasānam, yadidaṃ tathāgatajñānadarśanasamādāpanameva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśitavantaḥ| yairapi śāriputra sattvaisteṣāmatītānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt saddharmaḥ śrutaḥ, te'pi sarve'nuttarāyāḥ samyaksaṃbodherlābhino'bhūvan||
ye'pi te śāriputra anāgate'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca, ye ca nānābhirnihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā dharmaṃ deśayiṣyanti, te'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānam, yadidaṃ tathāgatajñānadarśanasamādāpanameva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti| ye'pi te śāriputra sattvāsteṣāmanāgatānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śroṣyanti, te'pi sarve'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti||
ye'pi te śāriputra etarhi pratyutpanne'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti ghriyante yāpayanti, dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca, ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā dharmaṃ deśayanti, te'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānam, yadidaṃ tathāgatajñānadarśanasamādāpanameva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti| ye'pi te śāriputra sattvāsteṣāṃ pratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmantikāt taṃ dharmaṃ śṛṇvanti, te'pi sarve'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti||
ahamapi śāriputra etarhi tathāgato'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānāmāśayaṃ viditvā dharmaṃ deśayāmi| ahamapi śāriputra ekameva yānamārabhya sattvānāṃ dharmaṃ deśayāmi yadidaṃ buddhayānaṃ sarvajñatāparyavasānam, yadidaṃ tathāgatajñānadarśanasamādāpanameva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayāmi| ye'pi te śāriputra sattvā etarhi mamemaṃ dharmaṃ śṛṇvanti, te'pi sarve'nuttarāyāḥ samyaksaṃbodherlābhino bhaviṣyanti| tadanenāpi śāriputra paryāyeṇa evaṃ veditavyaṃ yathā nāsti dvitīyasya yānasya kvaciddaśasu dikṣu loke prajñaptiḥ, kutaḥ punastṛtīyasya||
api tu khalu punaḥ śāriputra yadā tathāgatā arhantaḥ samyaksaṃbuddhā kalpakaṣāye votpadyante sattvakaṣāye vā kleśakaṣāye vā dṛṣṭikaṣāye vā āyuṣkaṣāye votpadyante| evaṃrūpeṣu śāriputra kalpasaṃkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā upāyakauśalyena tadevaikaṃ buddhayānaṃ triyānanirdeśena nirdiśanti| tatra śāriputra ye śrāvakā arhantaḥ pratyekabuddhā vā imāṃ kriyāṃ tathāgatasya buddhayānasamādapanāṃ na śṛṇvanti nāvataranti nāvabudhyanti, na te śāriputra tathāgatasya śrāvakā veditavyāḥ, nāpyarhanto nāpi pratyekabuddhā veditavyāḥ| api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṃ pratijānīyāt, anuttarāyāṃ samyaksaṃbodhau praṇidhānamaparigṛhya ucchinno'smi buddhayānāditi vadet, etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vadet, ābhimānikaṃ taṃ śāriputra prajānīyāḥ| tatkasya hetoḥ? asthānametacchāriputra anavakāśo yadbhikṣurarhan kṣīṇāsravaḥ saṃmukhībhūte tathāgate imaṃḥ dharmaṃ śrutvā na śraddadhyāt sthāpayitvā parinirvṛtasya tathāgatasya| tatkasya hetoḥ? na hi śāriputra śrāvakāstasmin kāle tasmin samaye parinirvṛte tathāgate eteṣāmevaṃrūpāṇāṃ sūtrāntānāṃ dhārakā vā deśakā vā bhaviṣyanti| anyeṣu punaḥ śāriputra tathāgateṣvarhatsu samyaksaṃbuddheṣu niḥsaṃśayā bhaviṣyanti| imeṣu buddhadharmeṣu śraddadhādhvaṃ me śāriputra pattīyata avakalpayata| na hi śāriputra tathāgatānāṃ mṛṣāvādaḥ saṃvidyate| ekamevedaṃ śāriputra yānaṃ yadidaṃ buddhayānam||
atha khalu bhagavānetamevārthaṃ bhūyasyā mātrayā saṃdarśayamānastasyāṃ velāyāmimā gāthā abhāṣata—
athābhimānaprāptā ye bhikṣubhikṣuṇyupāsakāḥ|
upāsikāśca aśrāddhāḥ sahasrāḥ pañcanūnakāḥ||38||
apaśyanta imaṃ doṣaṃ chidraśikṣāsamanvitāḥ|
vraṇāṃśca parirakṣantaḥ prakrāntā bālabuddhayaḥ||39||
parṣatkaṣāyatāṃ jñātvā lokanātho'dhivāsayi|
tatteṣāṃ kuśalaṃ nāsti śṛṇuyurdharma ye imam||40||
śuddhā ca niṣpalāvā ca susthitā pariṣanmama|
phalguvyapagatā sarvā sārā ceyaṃ pratiṣṭhitā||41||
śṛṇohi me śārisutā yathaiṣa
saṃbuddha dharmaḥ puruṣottamehi|
yathā ca buddhāḥ kathayanti nāyakā
upāyakauśalyaśatairanekaiḥ||42||
yathāśayaṃ jāniya te cariṃ ca
nānādhimuktāniha prāṇakoṭinām|
citrāṇi karmāṇi viditva teṣāṃ
purākṛtaṃ yatkuśalaṃ ca tehi||43||
nānāniruktīhi ca kāraṇehi
saṃprāpayāmī ima teṣa prāṇinām|
hetūhi dṛṣṭāntaśatehi cāhaṃ
tathā tathā toṣayi sarvasattvān||44||
sūtrāṇi bhāṣāmi tathaiva gāthā
itivṛttakaṃ jātakamadbhutaṃ ca|
nidāna aupamyaśataiśca citrai-
rgeyaṃ ca bhāṣāmi tathopadeśān||45||
ye bhonti hīnābhiratā avidvasū
acīrṇacaryā bahubuddhakoṭiṣu|
saṃsāralagnāśca suduḥkhitāśca
nirvāṇa teṣāmupadarśayāmi||46||
upāyametaṃ kurute svayaṃbhū-
rbauddhasya jñānasya prabodhanārtham|
na cāpi teṣāṃ pravade kadācid
yuṣme'pi buddhā iha loki bheṣyatha||47||
kiṃ kāraṇaṃ kālamavekṣya tāyī
kṣaṇaṃ ca dṛṣṭvā tatu paśca bhāṣate|
so'yaṃ kṣaṇo adya kathaṃci labdho
vadāmi yeneha ca bhūtaniścayam||48||
navāṅgametanmama śāsanaṃ ca
prakāśitaṃ sattvabalābalena|
upāya eṣo varadasya jñāne
praveśanārthāya nidarśito me||49||
bhavanti ye ceha sadā viśuddhā
vyaktā śucī sūrata buddhaputrāḥ|
kṛtādhikārā bahubuddhakoṭiṣu
vaipulyasūtrāṇi vadāmi teṣām||50||
tathā hi te āśayasaṃpadāya
viśuddharūpāya samanvitābhūn|
vadāmi tān buddha bhaviṣyatheti
anāgate'dhvāni hitānukampakāḥ||51||
śrutvā ca prītisphuṭa bhonti sarve
buddhā bhaviṣyāma jagatpradhānāḥ|
punaśca haṃ jāniya teṣa caryāṃ
vaipulyasūtrāṇi prakāśayāmi||52||
ime ca te śrāvaka nāyakasya
yehi śrutaṃ śāsanametamagryam|
ekāpi gāthā śruta dhāritā vā
sarveṣa bodhāya na saṃśayo'sti||53||
ekaṃ hi yānaṃ dvitiyaṃ na vidyate
tṛtiyaṃ hi naivāsti kadāci loke|
anyatrupāyā puruṣottamānāṃ
yadyānanānātvupadarśayanti||54||
bauddhasya jñānasya prakāśanārthaṃ
loke samutpadyati lokanāthaḥ|
ekaṃ hi kāryaṃ dvitiyaṃ na vidyate
na hīnayānena nayanti buddhāḥ||55||
pratiṣṭhito yatra svayaṃ svayaṃbhū-
ryaccaiva buddhaṃ yatha yādṛśaṃ ca|
balāśca ye dhyānavimokṣa-indriyā-
statraiva sattvā pi pratiṣṭhapeti||56||
mātsaryadoṣo hi bhaveta mahyaṃ
spṛśitva bodhiṃ virajāṃ viśiṣṭām|
yadi hīnayānasmi pratiṣṭhapeya-
mekaṃ pi sattvaṃ na mamate sādhu||57||
mātsarya mahyaṃ na kahiṃci vidyate
īrṣyā na me nāpi ca chandarāgaḥ|
ucchinna pāpā mama sarvadharmā-
stenāsmi buddho jagato'nubodhāt||58||
yathā hyahaṃ citritu lakṣaṇehi
prabhāsayanto imu sarvalokam|
puraskṛtaḥ prāṇiśatairanekai-
rdeśemimāṃ dharmasvabhāvamudrām||59||
evaṃ ca cintemyahu śāriputra
kathaṃ nu evaṃ bhavi sarvasattvāḥ|
dvātriṃśatīlakṣaṇarūpadhāriṇaḥ
svayaṃprabhā lokavidū svayaṃbhūḥ||60||
yathā ca paśyāmi yathā ca cintaye
yathā ca saṃkalpa mamāsi pūrvam|
paripūrṇametat praṇidhānu mahyaṃ
buddhā ca bodhiṃ ca prakāśayāmi||61||
sacedahaṃ śārisutā vadeyaṃ
sattvāna bodhāya janetha chandam|
ajānakāḥ sarva bhrameyuratra
na jātu gṛhṇīyu subhāṣitaṃ me||62||
tāṃścaiva haṃ jāniya evarūpān
na cīrṇacaryāḥ purimāsu jātiṣu|
adhyoṣitāḥ kāmaguṇeṣu saktā-
stṛṣṇāya saṃmūrchita mohacittāḥ||63||
te kāmahetoḥ prapatanti durgatiṃ
ṣaṭsū gatīṣū parikhidyamānāḥ|
kaṭasī ca vardhenti punaḥ punaste
duḥkhena saṃpīḍita alpapuṇyāḥ||64||
vilagna dṛṣṭīgahaneṣu nitya-
mastīti nāstīti tathāsti nāsti|
dvāṣaṣṭi dṛṣṭīkṛta niśrayitvā
asanta bhāvaṃ parigṛhya te sthitāḥ||65||
duḥśodhakā mānina dambhinaśca
vaṅkāḥ śaṭhā alpaśrutāśca bālāḥ|
te naiva śṛṇvanti subuddhaghoṣaṃ
kadāci pi jātisahasrakoṭiṣu||66||
teṣāmahaṃ śārisutā upāyaṃ
vadāmi duḥkhasya karotha antam|
duḥkhena saṃpīḍita dṛṣṭva sattvān
nirvāṇa tatrāpyupadarśayāmi||67||
evaṃ ca bhāṣāmyahu nityanirvṛtā
ādipraśāntā imi sarvadharmāḥ|
caryāṃ ca so pūriya buddhaputro
anāgate'dhvāni jino bhaviṣyati||68||
upāyakauśalya mamaivarūpaṃ
yat trīṇi yānānyupadarśayāmi|
ekaṃ tu yānaṃ hi nayaśca eka
ekā ciyaṃ deśana nāyakānām||69||
vyapanehi kāṅkṣāṃ tatha saṃśayaṃ ca
yeṣāṃ ca keṣāṃ ciha kāṅkṣa vidyate|
ananyathāvādina lokanāyakā
ekaṃ idaṃ yānu dvitīyu nāsti||70||
ye cāpyabhūvan purimāstathāgatāḥ
parinirvṛtā buddhasahasra neke|
atītamadhvānamasaṃkhyakalpe
teṣāṃ pramāṇaṃ na kadāci vidyate||71||
sarvehi tehi puruṣottamehi
prakāśitā dharma bahū viśuddhāḥ|
dṛṣṭāntakaiḥ kāraṇahetubhiśca
upāyakauśalyaśatairanekaiḥ||72||
sarve ca te darśayi ekayāna-
mekaṃ ca yānaṃ avatārayanti|
ekasmi yāne paripācayanti
acintiyā prāṇisahasrakoṭyaḥ||73||
anye upāyā vividhā jinānāṃ
yehī prakāśentimamagradharmam|
jñātvādhimuktiṃ tatha āśayaṃ ca
tathāgatā loki sadevakasmin||74||
ye cāpi sattvāstahi teṣa saṃmukhaṃ
śṛṇvanti dharmaṃ atha vā śrutāvinaḥ|
dānaṃ ca dattaṃ caritaṃ ca śīlaṃ
kṣāntyā ca saṃpādita sarvacaryāḥ||75||
vīryeṇa dhyānena kṛtādhikārāḥ
prajñāya vā cintita eti dharmāḥ|
vividhāni puṇyāni kṛtāni yehi
te sarvi bodhāya abhūṣi lābhinaḥ||76||
parinirvṛtānāṃ ca jināna teṣāṃ
ye śāsane kecidabhūṣi sattvāḥ|
kṣāntā ca dāntā ca vinīta tatra
te sarvi bodhāya abhūṣi lābhinaḥ||77||
ye cāpi dhātūna karonti pūjāṃ
jināna teṣāṃ parinirvṛtānām|
ratnāmayān stūpasahasra nekān
suvarṇarūpyasya ca sphāṭikasya||78||
ye cāśmagarbhasya karonti stūpān
karketanāmuktamayāṃśca kecit|
vaiḍūryaśreṣṭhasya tathendranīlān
te sarvi bodhāya abhūṣi lābhinaḥ||79||
ye cāpi śaileṣu karonti stūpān
ye candanānāmagurusya kecit|
ye devadārūsya karonti stūpān
ye dārusaṃghātamayāṃśca kecit||80||
iṣṭāmayān mṛttikasaṃcitān vā
prītāśca kurvanti jināna stūpān|
uddiśya ye pāṃsukarāśayo'pi
aṭavīṣu durgeṣu ca kārayanti||81||
sikatāmayān vā puna kūṭa kṛtvā
ye keciduddiśya jināna stūpān|
kumārakāḥ krīḍiṣu tatra tatra
te sarvi bodhāya abhūṣi lābhinaḥ||82||
ratnāmayā bimba tathaiva kecid
dvātriṃśatīlakṣaṇarūpadhāriṇaḥ|
uddiśya kārāpita yehi cāpi
te sarvi bodhāya abhūṣi lābhinaḥ||83||
ye saptaratnāmaya tatra kecid
ye tāmrikā vā tatha kāṃsikā vā|
kārāpayīṣu sugatāna bimbā
te sarvi bodhāya abhūṣi lābhinaḥ||84||
sīsasya lohasya ca mṛttikāya vā
kārāpayīṣu sugatāna vigrahān|
ye pustakarmāmaya darśanīyāṃ-
ste sarvi bodhāya abhūṣi lābhinaḥ||85||
ye citrabhittīṣu karonti vigrahān
paripūrṇagātrān śatapuṇyalakṣaṇān|
likhetsvayaṃ cāpi likhāpayedvā
te sarvi bodhāya abhūṣi lābhinaḥ||86||
ye cāpi kecittahi śikṣamāṇāḥ
krīḍāratiṃ cāpi vinodayantaḥ|
nakhena kāṣṭhena kṛtāsi vigrahān
bhittīṣu puruṣā ca kumārakā vā||87||
sarve ca te kārūṇikā abhūvan
sarve'pi te tārayi prāṇikoṭyaḥ|
samādapentā bahubodhisatvāṃ-
ste sarvi bodhāya abhūṣi lābhinaḥ||88||
dhātūṣu yaiścāpi tathāgatānāṃ
stūpeṣu vā mṛttikavigraheṣu vā|
ālekhyabhittīṣvapi pāṃsustūpe
puṣpā ca gandhā ca pradatta āsīt||89||
vādyā ca vādāpita yehi tatra
bheryo'tha śaṅkhāḥ paṭahāḥ sughoṣakāḥ|
nirnāditā dundubhayaśca yehi
pūjāvidhānāya varāgrabodhinām||90||
vīṇāśca tālā paṇavāśca yehi
mṛdaṅga vaṃśā tuṇavā manojñāḥ|
ekotsavā vā sukumārakā vā
te sarvi bodhāya abhūṣi lābhinaḥ||91||
vādāpitā jhallariyo'pi yehi
jalamaṇḍakā carpaṭamaṇḍakā vā|
sugatāna uddiśyatha pūjanārthaṃ
gītaṃ sugītaṃ madhuraṃ manojñam||92||
sarve ca te buddha abhūṣi loke
kṛtvāna tāṃ bahuvidhadhātupūjām|
kimalpakaṃ pi sugatāna dhātuṣu
ekaṃ pi vādāpiya vādyabhāṇḍam||93||
puṣpeṇa caikena pi pūjayitvā
ālekhyabhittau sugatāna bimbān|
vikṣiptacittā pi ca pūjayitvā
anupūrva drakṣyanti ca buddhakoṭyaḥ||94||
yaiścāñjalistatra kṛto'pi stūpe
paripūrṇa ekā talasaktikā vā|
unnāmitaṃ śīrṣamabhūnmuhūrta-
mavanāmitaḥ kāyu tathaikavāram||95||
namo'stu buddhāya kṛtaikavāraṃ
yehī tadā dhātudhareṣu teṣu|
vikṣiptacittairapi ekavāraṃ
te sarvi prāptā imamagrabodhim||96||
sugatāna teṣāṃ tada tasmi kāle
parinirvṛtānāmatha tiṣṭhatāṃ vā|
ye dharmanāmāpi śruṇiṃsu sattvā-
ste sarvi bodhāya abhūṣi lābhinaḥ||97||
anāgatā pī bahubuddhakoṭyo
acintiyā yeṣu pramāṇu nāsti|
te pī jinā uttamalokanāthāḥ
prakāśayiṣyanti upāyametam||98||
upāyakauśalyamanantu teṣāṃ
bhaviṣyati lokavināyakānām|
yenā vineṣyantiha prāṇakoṭyo
bauddhasmi jñānasmi anāsravasmin||99||
eko'pi sattvo na kadāci teṣāṃ
śrutvāna dharmaṃ na bhaveta buddhaḥ|
praṇidhānametaddhi tathāgatānāṃ
caritva bodhāya carāpayeyam||100||
dharmāmukhā koṭisahasra neke
prakāśayiṣyanti anāgate'dhve|
upadarśayanto imamekayānaṃ
vakṣyanti dharmaṃ hi tathāgatatve||101||
sthitikā hi eṣā sada dharmanetrī
prakṛtiśca dharmāṇa sadā prabhā[sate]|
viditva buddhā dvipadānamuttamā
prakāśayiṣyanti mamekayānam||102||
dharmasthitiṃ dharmaniyāmatāṃ ca
nityasthitāṃ loki imāmakampyām|
buddhāśca bodhiṃ pṛthivīya maṇḍe
prakāśayiṣyanti upāyakauśalam||103||
daśasū diśāsū naradevapūjitā-
stiṣṭhanti buddhā yatha gaṅgavālikāḥ|
sukhāpanārthaṃ iha sarvaprāṇināṃ
te cāpi bhāṣantimamagrabodhim||104||
upāyakauśalya prakāśayanti
vividhāni yānānyupadarśayanti|
ekaṃ ca yānaṃ paridīpayanti
buddhā imāmuttamaśāntabhūmim||105||
caritaṃ ca te jāniya sarvadehināṃ
yathāśayaṃ yacca purā niṣevitam|
vīryaṃ ca sthāmaṃ ca viditva teṣāṃ
jñātvādhimuktiṃ ca prakāśayanti||106||
dṛṣṭāntahetūn bahu darśayanti
bahukāraṇān jñānabalena nāyakāḥ|
nānādhimuktāṃśca viditva sattvān
nānābhinirhārupadarśayanti||107||
ahaṃ pi caitarhi jinendranāyako
utpanna sattvāna sukhāpanārtham|
saṃdarśayāmī ima buddhabodhiṃ
nānābhinirhārasahasrakoṭibhiḥ||108||
deśemi dharmaṃ ca bahuprakāraṃ
adhimuktimadhyāśaya jñātva prāṇinām|
saṃharṣayāmī vividhairupāyaiḥ
pratyātmikaṃ jñānabalaṃ mamaitat||109||
ahaṃ pi paśyāmi daridrasattvān
prajñāya puṇyehi ca viprahīṇān|
praskanna saṃsāri niruddha durge
magnāḥ punarduḥkhaparaṃparāsu||110||
tṛṣṇāvilagnāṃścamarīva bāle
kāmairihāndhīkṛta sarvakālam|
na buddhameṣanti mahānubhāvaṃ
na dharma mārganti dukhāntagāminam||111||
gatīṣu ṣaṭsu pariruddhacittāḥ
kudṛṣṭidṛṣṭīṣu sthitā akampyāḥ|
duḥkhātu duḥkhānupradhāvamānāḥ
kāruṇya mahyaṃ balavantu teṣu||112||
so'haṃ viditvā tahi bodhimaṇḍe
saptāha trīṇi paripūrṇa saṃsthitaḥ|
arthaṃ vicintemimamevarūpaṃ
ullokayan pādapameva tatra||113||
prekṣāmi taṃ cānimiṣaṃ drumendraṃ
tasyaiva heṣṭhe anucaṃkramāmi |
āścaryajñānaṃ ca idaṃ viśiṣṭaṃ
sattvāśca mohāndha avidvasū ime||114||
brahmā ca māṃ yācati tasmi kāle
śakraśca catvāri ca lokapālāḥ|
maheśvaro īśvara eva cāpi
marudgaṇānāṃ ca sahasrakoṭayaḥ||115||
kṛtāñjalī sarvi sthitāḥ sagauravā
arthaṃ ca cintemi kathaṃ karomi|
ahaṃ ca bodhīya vadāmi varṇān
ime ca duḥkhairabhibhūta sattvāḥ||116||
te mahya dharmaṃ kṣipi bālabhāṣitaṃ
kṣipitva gaccheyurapāyabhūmim|
śreyo mamā naiva kadāci bhāṣituṃ
adyaiva me nirvṛtirastu śāntā||117||
purimāṃśca buddhān samanusmaranto
upāyakauśalyu yathā ca teṣām|
yaṃ nūna haṃ pi ima buddhabodhiṃ
tridhā vibhajyeha prakāśayeyam||118||
evaṃ ca me cintitu eṣa dharmo
ye cānye buddhā daśasu ddiśāsu|
darśiṃsu te mahya tadātmabhāvaṃ
sādhuṃ ti ghoṣaṃ samudīrayanti||119||
sādhū mune lokavināyakāgra
anuttaraṃ jñānamihādhigamya|
upāyakauśalyu vicintayanto
anuśikṣase lokavināyakānām||120||
vayaṃ pi buddhāya paraṃ tadā padaṃ
tṛdhā ca kṛtvāna prakāśayāmaḥ|
hīnādhimuktā hi avidvasū narā
bhaviṣyathā buddha na śraddadheyuḥ||121||
tato vayaṃ kāraṇasaṃgraheṇa
upāyakauśalya niṣevamāṇāḥ|
phalābhilāṣaṃ parikīrtayantaḥ
samādapemo bahubodhisattvān||122||
ahaṃ cudagrastada āsi śrutvā
ghoṣaṃ manojñaṃ puruṣarṣabhāṇām|
udagracitto bhaṇi teṣa tāyināṃ
na mohavādī pravarā maharṣī||123||
ahaṃ pi evaṃ samudācariṣye
yathā vadantī vidu lokanāyakāḥ|
ahaṃ pi saṃkṣobhi imasmi dāruṇe
utpanna sattvāna kaṣāyamadhye||124||
tato hyahaṃ śārisutā viditvā
vārāṇasīṃ prasthitu tasmi kāle|
tahi pañcakānāṃ pravadāmi bhikṣuṇāṃ
dharmaṃ upāyena praśāntabhūmim||125||
tataḥ pravṛttaṃ mama dharmacakraṃ
nirvāṇaśabdaśca abhūṣi loke |
arhantaśabdastatha dharmaśabdaḥ
saṃghasya śabdaśca abhūṣi tatra||126||
bhāṣāmi varṣāṇi analpakāni
nirvāṇabhūmiṃ cupadarśayāmi|
saṃsāraduḥkhasya ca eṣa anto
evaṃ vadāmī ahu nityakālam||127||
yasmiṃśca kāle ahu śāriputra
paśyāmi putrān dvipadottamānām|
ye prasthitā uttamamagrabodhiṃ
koṭīsahasrāṇi analpakāni||128||
upasaṃkramitvā ca mamaiva antike
kṛtāñjalīḥ sarvi sthitāḥ sagauravāḥ|
yehī śruto dharma jināna āsīt
upāyakauśalyu bahuprakāram||129||
tato mamā etadabhūṣi tatkṣaṇaṃ
samayo mamā bhāṣitumagradharmam|
yasyāhamarthaṃ iha loki jātaḥ
prakāśayāmī tamihāgrabodhim||130||
duḥśraddadhaṃ etu bhaviṣyate'dya
nimittasaṃjñāniha bālabuddhinām|
adhimānaprāptāna avidvasūnāṃ
ime tu śroṣyanti hi bodhisattvāḥ||131||
viśāradaścāhu tadā prahṛṣṭaḥ
saṃlīyanāṃ sarva vivarjayitvā|
bhāṣāmi madhye sugatātmajānāṃ
tāṃścaiva bodhāya samādapemi||132||
saṃdṛśya caitādṛśabuddhaputrāṃ-
stavāpi kāṅkṣā vyapanīta bheṣyati|
ye cā śatā dvādaśime anāsravā
buddhā bhaviṣyantimi loki sarve||133||
yathaiva teṣāṃ purimāṇa tāyināṃ
anāgatānāṃ ca jināna dharmatā|
mamāpi eṣaiva vikalpavarjitā
tathaiva haṃ deśayi adya tubhyam||134||
kadāci kahiṃci kathaṃci loke
utpādu bhoti puruṣarṣabhāṇām|
utpadya cā loki anantacakṣuṣaḥ
kadācidetādṛśu dharma deśayuḥ||135||
sudurlabho īdṛśu agradharmaḥ
kalpāna koṭīnayutairapi syāt|
sudurlabhā īdṛśakāśca sattvāḥ
śratvāna ye śraddadhi agradharmam||136||
audumbaraṃ puṣpa yathaiva durlabhaṃ
kadāci kahiṃci kathaṃci dṛśyate|
manojñarūpaṃ ca janasya tadbhave-
dāścaryu lokasya sadevakasya||137||
ataśca āścaryataraṃ vadāmi
śrutvāna yo dharmamimaṃ subhāṣitam|
anumodi ekaṃ pi bhaṇeya vācaṃ
kṛta sarvabuddhāna bhaveya pūjā||138||
vyapanehi kāṅkṣāmiha saṃśayaṃ ca
ārocayāmi ahu dharmarājā|
samādapemi ahamagrabodhau
na śrāvakāḥ kecidihāsti mahyam||139||
tava śāriputraitu rahasyu bhotu
ye cāpi me śrāvaka mahya sarve|
ye bodhisattvāśca ime pradhānā
rahasyametanmama dhārayantu||140||
kiṃ kāraṇaṃ pañcakaṣāyakāle
kṣudrāśca duṣṭāśca bhavanti sattvāḥ|
kāmairihāndhīkṛta bālabuddhayo
na teṣa bodhāya kadāci cittam||141||
śrutvā ca yānaṃ mama etadekaṃ
prakāśitaṃ tena jinena āsīt|
anāgate'dhvāni bhrameyu sattvāḥ
sūtraṃ kṣipitvā narakaṃ vrajeyuḥ||142||
lajjī śucī ye ca bhaveyu sattvāḥ
saṃprasthitā uttamamagrabodhim|
viśārado bhūtva vademi teṣā-
mekasya yānasya anantavarṇān||143||
etādṛśī deśana nāyakānā-
mupāyakauśalyamidaṃ variṣṭham|
bahūhi saṃdhāvacanehi coktaṃ
durbodhyametaṃ hi aśikṣitehi||144||
tasmāddhi saṃdhāvacanaṃ vijāniyā
buddhāna lokācariyāṇa tāyinām|
jahitva kāṅkṣāṃ vijahitva saṃśayaṃ
bhaviṣyathā buddha janetha harṣam||145||
ityāryasaddharmapuṇḍarīke dharmaparyāye upāyakauśalyaparivarto nāma dvitīyaḥ||
Technical Details
Text Version:
Romanized
Input Personnel:
DSBC Staff
Input Date:
2005
Proof Reader:
Miroj Shakya
Supplier:
Nagarjuna Institute of Exact Methods
Sponsor:
University of the West

« Kinh này có tổng cộng 7 quyển »       » Xem quyển tiếp theo »

Tải về dạng file RTF

_______________

TỪ ĐIỂN HỮU ÍCH CHO NGƯỜI HỌC TIẾNG ANH

DO NXB LIÊN PHẬT HỘI PHÁT HÀNH




BẢN BÌA CỨNG (HARDCOVER)
1200 trang - 54.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
1200 trang - 45.99 USD



BẢN BÌA CỨNG (HARDCOVER)
728 trang - 29.99 USD



BẢN BÌA THƯỜNG (PAPERBACK)
728 trang - 22.99 USD

Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.

XEM TRANG GIỚI THIỆU.





Quý vị đang truy cập từ IP 44.192.247.185 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.

Ghi danh hoặc đăng nhập